sutta » kn » mil » Milindapañha

Nigamana

Iti chasu kaṇḍesu bāvīsativaggapatimaṇḍitesu dvāsaṭṭhiadhikā dvesatā imasmiṁ potthake āgatā milindapañhā samattā, anāgatā ca pana dvācattālīsā honti, āgatā ca anāgatā ca sabbā samodhānetvā catūhi adhikā tisatapañhā honti, sabbāva milindapañhāti saṅkhaṁ gacchanti.

Rañño ca therassa ca pucchāvisajjanāvasāne caturāsītisatasahassayojanabahalā udakapariyantaṁ katvā ayaṁ mahāpathavī chadhā kampittha, vijjullatā nicchariṁsu, devatā dibbapupphavassaṁ pavassiṁsu, mahābrahmā sādhukāramadāsi, mahāsamuddakucchiyaṁ meghatthanitanigghoso viya mahāghoso ahosi, iti so milindo rājā ca orodhagaṇā ca sirasā añjaliṁ paṇāmetvā vandiṁsu.

Milindo rājā ativiya pamuditahadayo sumathitamānahadayo buddhasāsane sāramatino ratanattaye sunikkaṅkho niggumbo nitthaddho hutvā therassa guṇesu pabbajjāsu paṭipadāiriyāpathesu ca ativiya pasanno vissattho nirālayo nihatamānatthambho uddhaṭadāṭho viya bhujagindo evamāha—

“sādhu, bhante nāgasena, buddhavisayo pañho tayā visajjito, imasmiṁ buddhasāsane ṭhapetvā dhammasenāpatiṁ sāriputtattheraṁ añño tayā sadiso pañhavisajjane natthi, khamatha, bhante nāgasena, mama accayaṁ, upāsakaṁ maṁ, bhante nāgasena, dhāretha ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

Tadā rājā saha balakāyehi nāgasenattheraṁ payirupāsitvā milindaṁ nāma vihāraṁ kāretvā therassa niyyātetvā catūhi paccayehi nāgasenaṁ koṭisatehi bhikkhūhi saddhiṁ paricari, punapi therassa paññāya pasīditvā puttassa rajjaṁ niyyātetvā agārasmā anagāriyaṁ pabbajitvā vipassanaṁ vaḍḍhetvā arahattaṁ pāpuṇi, tena vuttaṁ—

“Paññā pasatthā lokasmiṁ,

katā saddhammaṭṭhitiyā;

Paññāya vimatiṁ hantvā,

santiṁ papponti paṇḍitā.

Yasmiṁ khandhe ṭhitā paññā,

sati tattha anūnakā;

Pūjā visesassādhāro,

aggo seṭṭho anuttaro;

Tasmā hi paṇḍito poso,

sampassaṁ hitamattano;

Paññavantaṁbhipūjeyya,

cetiyaṁ viya sādaro”ti.

Laṅkāyaṁ doṇinagare,

vasatā doṇināminā;

Mahātherena lekhitvā,

suṭṭhapitaṁ yathāsutaṁ;

Milindarājapañho ca,

nāgasenavisajjanaṁ;

Milindo hi mahāpañño,

nāgaseno supaṇḍito.

Iminā puññakammena,

Ito gacchāmi tussitaṁ;

Metteyyaṁnāgate passe,

Suṇeyyaṁ dhammamuttamanti.

Milindapañho niṭṭhito.