sutta » mn » Majjhima Nikāya 9

Translators: sujato

Middle Discourses 9

Sammādiṭṭhisutta

Right View

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tatra kho āyasmā sāriputto bhikkhū āmantesi:
There Sāriputta addressed the mendicants:

“āvuso bhikkhave”ti.
“Reverends, mendicants!”

“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ.
“Reverend,” they replied.

Āyasmā sāriputto etadavoca:
Sāriputta said this:

“‘Sammādiṭṭhi sammādiṭṭhī’ti, āvuso, vuccati.
“Reverends, they speak of this thing called ‘right view’.

Kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
How do you define a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”

“Dūratopi kho mayaṁ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ.
“Reverend, we would travel a long way to learn the meaning of this statement in the presence of Venerable Sāriputta.

Sādhu vatāyasmantaṁyeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho.
May Venerable Sāriputta himself please clarify the meaning of this.

Āyasmato sāriputtassa sutvā bhikkhū dhāressantī”ti.
The mendicants will listen and remember it.”

“Tena hi, āvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.
“Well then, reverends, listen and apply your mind well, I will speak.”

“Evamāvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ.
“Yes, reverend,” they replied.

Āyasmā sāriputto etadavoca:
Sāriputta said this:

“Yato kho, āvuso, ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti, kusalañca pajānāti, kusalamūlañca pajānāti—
“A noble disciple understands the unskillful and its root, and the skillful and its root.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.

Katamaṁ panāvuso, akusalaṁ, katamaṁ akusalamūlaṁ, katamaṁ kusalaṁ, katamaṁ kusalamūlaṁ?
But what is the unskillful and what is its root? And what is the skillful and what is its root?

Pāṇātipāto kho, āvuso, akusalaṁ, adinnādānaṁ akusalaṁ, kāmesumicchācāro akusalaṁ, musāvādo akusalaṁ, pisuṇā vācā akusalaṁ, pharusā vācā akusalaṁ, samphappalāpo akusalaṁ, abhijjhā akusalaṁ, byāpādo akusalaṁ, micchādiṭṭhi akusalaṁ—
Killing living creatures, stealing, and sexual misconduct; speech that’s false, divisive, harsh, or nonsensical; and covetousness, ill will, and wrong view.

idaṁ vuccatāvuso akusalaṁ.
This is called the unskillful.

Katamañcāvuso, akusalamūlaṁ?
And what is the root of the unskillful?

Lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ—
Greed, hate, and delusion.

idaṁ vuccatāvuso, akusalamūlaṁ.
This is called the root of the unskillful.

Katamañcāvuso, kusalaṁ?
And what is the skillful?

Pāṇātipātā veramaṇī kusalaṁ, adinnādānā veramaṇī kusalaṁ, kāmesumicchācārā veramaṇī kusalaṁ, musāvādā veramaṇī kusalaṁ, pisuṇāya vācāya veramaṇī kusalaṁ, pharusāya vācāya veramaṇī kusalaṁ, samphappalāpā veramaṇī kusalaṁ, anabhijjhā kusalaṁ, abyāpādo kusalaṁ, sammādiṭṭhi kusalaṁ—
Avoiding killing living creatures, stealing, and sexual misconduct; avoiding speech that’s false, divisive, harsh, or nonsensical; contentment, good will, and right view.

idaṁ vuccatāvuso, kusalaṁ.
This is called the skillful.

Katamañcāvuso, kusalamūlaṁ?
And what is the root of the skillful?

Alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ—
Contentment, love, and understanding.

idaṁ vuccatāvuso, kusalamūlaṁ.
This is called the root of the skillful.

Yato kho, āvuso, ariyasāvako evaṁ akusalaṁ pajānāti, evaṁ akusalamūlaṁ pajānāti, evaṁ kusalaṁ pajānāti, evaṁ kusalamūlaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
A noble disciple understands in this way the unskillful and its root, and the skillful and its root. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”

“Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ:
Saying “Good, sir,” those mendicants approved and agreed with what Sāriputta said. Then they asked another question:

“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”

“Siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands fuel, its origin, its cessation, and the practice that leads to its cessation.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.

Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā?
But what is fuel? What is its origin, its cessation, and the practice that leads to its cessation?

Cattārome, āvuso, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā, sambhavesīnaṁ vā anuggahāya.
There are these four fuels. They maintain sentient beings that have been born and help those that are about to be born.

Katame cattāro?
What four?

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.

Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ—
Fuel originates from craving. Fuel ceases when craving ceases. The practice that leads to the cessation of fuel is simply this noble eightfold path, that is:

sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto, sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

Yato kho, āvuso, ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
A noble disciple understands in this way fuel, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”

“Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ:
Saying “Good, sir,” those mendicants … asked another question:

“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who … has come to the true teaching?”

“Siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands suffering, its origin, its cessation, and the practice that leads to its cessation.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who … has come to the true teaching.

Katamaṁ panāvuso, dukkhaṁ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā?
But what is suffering? What is its origin, its cessation, and the practice that leads to its cessation?

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā—
Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; association with the disliked is suffering; separation from the liked is suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering.

idaṁ vuccatāvuso, dukkhaṁ.
This is called suffering.

Katamo cāvuso, dukkhasamudayo?
And what is the origin of suffering?

Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,

kāmataṇhā bhavataṇhā vibhavataṇhā—
craving for sensual pleasures, craving for continued existence, and craving to end existence.

ayaṁ vuccatāvuso, dukkhasamudayo.
This is called the origin of suffering.

Katamo cāvuso, dukkhanirodho?
And what is the cessation of suffering?

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.

ayaṁ vuccatāvuso, dukkhanirodho.
This is called the cessation of suffering.

Katamā cāvuso, dukkhanirodhagāminī paṭipadā?
And what is the practice that leads to the cessation of suffering?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
It is simply this noble eightfold path, that is:

sammādiṭṭhi …pe… sammāsamādhi—
right view … right immersion.

ayaṁ vuccatāvuso, dukkhanirodhagāminī paṭipadā.
This is called the practice that leads to the cessation of suffering.

Yato kho, āvuso, ariyasāvako evaṁ dukkhaṁ pajānāti, evaṁ dukkhasamudayaṁ pajānāti, evaṁ dukkhanirodhaṁ pajānāti, evaṁ dukkhanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
A noble disciple understands in this way suffering, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”

“Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ:
Saying “Good, sir,” those mendicants … asked another question:

“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who … has come to the true teaching?”

“Siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands old age and death, their origin, their cessation, and the practice that leads to their cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamaṁ panāvuso, jarāmaraṇaṁ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā?
But what are old age and death? What is their origin, their cessation, and the practice that leads to their cessation?

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko—
The old age, decrepitude, broken teeth, gray hair, wrinkly skin, diminished vitality, and failing faculties of the various sentient beings in the various orders of sentient beings.

ayaṁ vuccatāvuso, jarā.
This is called old age.

Katamañcāvuso, maraṇaṁ?
And what is death?

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālaṅkiriyā khandhānaṁ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo—
The passing away, perishing, disintegration, demise, mortality, death, decease, breaking up of the aggregates, laying to rest of the corpse, and cutting off of the life faculty of the various sentient beings in the various orders of sentient beings.

idaṁ vuccatāvuso, maraṇaṁ.
This is called death.

Iti ayañca jarā idañca maraṇaṁ—
Such is old age, and such is death.

idaṁ vuccatāvuso, jarāmaraṇaṁ.
This is called old age and death.

Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṁ—
Old age and death originate from rebirth. Old age and death cease when rebirth ceases. The practice that leads to the cessation of old age and death is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands rebirth, its origin, its cessation, and the practice that leads to its cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā?
But what is rebirth? What is its origin, its cessation, and the practice that leads to its cessation?

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo, āyatanānaṁ paṭilābho—
The rebirth, inception, conception, reincarnation, manifestation of the aggregates, and acquisition of the sense fields of the various sentient beings in the various orders of sentient beings.

ayaṁ vuccatāvuso, jāti.
This is called rebirth.

Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṁ—
Rebirth originates from continued existence. Rebirth ceases when continued existence ceases. The practice that leads to the cessation of rebirth is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands continued existence, its origin, its cessation, and the practice that leads to its cessation.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā?
But what is continued existence? What is its origin, its cessation, and the practice that leads to its cessation?

Tayome, āvuso, bhavā—
There are these three states of continued existence.

kāmabhavo, rūpabhavo, arūpabhavo.
Existence in the sensual realm, the realm of luminous form, and the formless realm.

Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṁ—
Continued existence originates from grasping. Continued existence ceases when grasping ceases. The practice that leads to the cessation of continued existence is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ bhavaṁ pajānāti, evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti.

Ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands grasping, its origin, its cessation, and the practice that leads to its cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamaṁ panāvuso, upādānaṁ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā?
But what is grasping? What is its origin, its cessation, and the practice that leads to its cessation?

Cattārimāni, āvuso, upādānāni—
There are these four kinds of grasping.

kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.
Grasping at sensual pleasures, views, precepts and observances, and theories of a self.

Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ—
Grasping originates from craving. Grasping ceases when craving ceases. The practice that leads to the cessation of grasping is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ upādānaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands craving, its origin, its cessation, and the practice that leads to its cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā?
But what is craving? What is its origin, its cessation, and the practice that leads to its cessation?

Chayime, āvuso, taṇhākāyā—
There are these six classes of craving.

rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
Craving for sights, sounds, smells, tastes, touches, and ideas.

Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ—
Craving originates from feeling. Craving ceases when feeling ceases. The practice that leads to the cessation of craving is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands feeling, its origin, its cessation, and the practice that leads to its cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?
But what is feeling? What is its origin, its cessation, and the practice that leads to its cessation?

Chayime, āvuso, vedanākāyā—
There are these six classes of feeling.

cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.
Feeling born of contact through the eye, ear, nose, tongue, body, and mind.

Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṁ—
Feeling originates from contact. Feeling ceases when contact ceases. The practice that leads to the cessation of feeling is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands contact, its origin, its cessation, and the practice that leads to its cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā?
But what is contact? What is its origin, its cessation, and the practice that leads to its cessation?

Chayime, āvuso, phassakāyā—
There are these six classes of contact.

cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.
Contact through the eye, ear, nose, tongue, body, and mind.

Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṁ—
Contact originates from the six sense fields. Contact ceases when the six sense fields cease. The practice that leads to the cessation of contact is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands the six sense fields, their origin, their cessation, and the practice that leads to their cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamaṁ panāvuso, saḷāyatanaṁ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā?
But what are the six sense fields? What is their origin, their cessation, and the practice that leads to their cessation?

Chayimāni, āvuso, āyatanāni—
There are these six sense fields.

cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ.
The sense fields of the eye, ear, nose, tongue, body, and mind.

Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṁ—
The six sense fields originate from name and form. The six sense fields cease when name and form cease. The practice that leads to the cessation of the six sense fields is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ saḷāyatanaṁ pajānāti, evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ pajānāti, evaṁ saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands name and form, their origin, their cessation, and the practice that leads to their cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamaṁ panāvuso, nāmarūpaṁ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā?
But what are name and form? What is their origin, their cessation, and the practice that leads to their cessation?

Vedanā, saññā, cetanā, phasso, manasikāro—
Feeling, perception, intention, contact, and application of mind—

idaṁ vuccatāvuso, nāmaṁ;
this is called name.

cattāri ca mahābhūtāni, catunnañca mahābhūtānaṁ upādāyarūpaṁ—
The four primary elements, and form derived from the four primary elements—

idaṁ vuccatāvuso, rūpaṁ.
this is called form.

Iti idañca nāmaṁ idañca rūpaṁ—
Such is name and such is form.

idaṁ vuccatāvuso, nāmarūpaṁ.
This is called name and form.

Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṁ—
Name and form originate from consciousness. Name and form cease when consciousness ceases. The practice that leads to the cessation of name and form is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands consciousness, its origin, its cessation, and the practice that leads to its cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamaṁ panāvuso, viññāṇaṁ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā?
But what is consciousness? What is its origin, its cessation, and the practice that leads to its cessation?

Chayime, āvuso, viññāṇakāyā—
There are these six classes of consciousness.

cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.
Eye, ear, nose, tongue, body, and mind consciousness.

Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ—
Consciousness originates from choices. Consciousness ceases when choices cease. The practice that leads to the cessation of consciousness is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamudayaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā?
But what are choices? What is their origin, their cessation, and the practice that leads to their cessation?

Tayome, āvuso, saṅkhārā—
There are these three kinds of choice.

kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.
Choices by way of body, speech, and mind.

Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ—
Choices originate from ignorance. Choices cease when ignorance ceases. The practice that leads to the cessation of choices is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho …pe… apucchuṁ—

siyā panāvuso …pe…
“Might there be another way to describe a noble disciple?”

“siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands ignorance, its origin, its cessation, and the practice that leads to its cessation …

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.

Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā?
But what is ignorance? What is its origin, its cessation, and the practice that leads to its cessation?

Yaṁ kho, āvuso, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ—
Not knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

ayaṁ vuccatāvuso, avijjā.
This is called ignorance.

Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṁ—
Ignorance originates from defilement. Ignorance ceases when defilement ceases. The practice that leads to the cessation of ignorance is simply this noble eightfold path …”

sammādiṭṭhi …pe… sammāsamādhi.

Yato kho, āvuso, ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.

“Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttari pañhaṁ apucchuṁ:
Saying “Good, sir,” those mendicants approved and agreed with what Sāriputta said. Then they asked another question:

“siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti?
“But reverend, might there be another way to describe a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching?”

“Siyā, āvuso.
“There might, reverends.

Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands defilement, its origin, its cessation, and the practice that leads to its cessation.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammaṁ.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.

Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti?
But what is defilement? What is its origin, its cessation, and the practice that leads to its cessation?

Tayome, āvuso, āsavā—
There are these three defilements.

kāmāsavo, bhavāsavo, avijjāsavo.
The defilements of sensuality, desire to be reborn, and ignorance.

Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ—
Defilement originates from ignorance. Defilement ceases when ignorance ceases. The practice that leads to the cessation of defilement is simply this noble eightfold path, that is:

sammādiṭṭhi …pe… sammāsamādhi.
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.

Yato kho, āvuso, ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
A noble disciple understands in this way defilement, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.

ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhamman”ti.
When they’ve done this, they’re defined as a noble disciple who has right view, whose view is correct, who has experiential confidence in the teaching, and has come to the true teaching.”

Idamavocāyasmā sāriputto.
This is what Venerable Sāriputta said.

Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti.
Satisfied, the mendicants approved what Sāriputta said.

Sammādiṭṭhisuttaṁ niṭṭhitaṁ navamaṁ.