sutta » mn » Majjhima Nikāya 15

Translators: sujato

Middle Discourses 15

Anumānasutta

Measuring Up

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye.
At one time Venerable Mahāmoggallāna was staying in the land of the Bhaggas at Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.

Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:
There Venerable Mahāmoggallāna addressed the mendicants:

“āvuso bhikkhavo”ti.
“Reverends, mendicants!”

“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.
“Reverend,” they replied.

Āyasmā mahāmoggallāno etadavoca:
Venerable Mahāmoggallāna said this:

“Pavāreti cepi, āvuso, bhikkhu:
“Suppose a mendicant invites

‘vadantu maṁ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti dubbaco, dovacassakaraṇehi dhammehi samannāgato, akkhamo appadakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī na ceva vattabbaṁ maññanti, na ca anusāsitabbaṁ maññanti, na ca tasmiṁ puggale vissāsaṁ āpajjitabbaṁ maññanti.
other mendicants to admonish them. But they’re hard to admonish, having qualities that make them hard to admonish. They're impatient, and don't take instruction respectfully. So their spiritual companions don’t think it’s worth advising and instructing them, and that person doesn’t gain their trust.

Katame cāvuso, dovacassakaraṇā dhammā?
And what are the qualities that make them hard to admonish?

Idhāvuso, bhikkhu pāpiccho hoti, pāpikānaṁ icchānaṁ vasaṁ gato.
Firstly, a mendicant has corrupt wishes, having fallen under the sway of corrupt wishes.

Yaṁpāvuso, bhikkhu pāpiccho hoti, pāpikānaṁ icchānaṁ vasaṁ gato—

ayampi dhammo dovacassakaraṇo.
This is a quality that makes them difficult to admonish.

Puna caparaṁ, āvuso, bhikkhu attukkaṁsako hoti paravambhī.
Furthermore, a mendicant glorifies themselves and puts others down. …

Yaṁpāvuso, bhikkhu attukkaṁsako hoti paravambhī—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhābhibhūto.
They’re irritable, overcome by anger …

Yaṁpāvuso, bhikkhu kodhano hoti kodhābhibhūto—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhahetu upanāhī.
They’re irritable, and hostile due to anger …

Yaṁpāvuso, bhikkhu kodhano hoti kodhahetu upanāhī—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī.
They’re irritable, and stubborn due to anger …

Yaṁpāvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā.
They’re irritable, and blurt out words bordering on anger …

Yaṁpāvuso, bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ paṭippharati.
When accused, they object to the accuser …

Yaṁpāvuso, bhikkhu codito codakena codakaṁ paṭippharati—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ apasādeti.
When accused, they rebuke the accuser …

Yaṁpāvuso, bhikkhu codito codakena codakaṁ apasādeti—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena codakassa paccāropeti.
When accused, they retort to the accuser …

Yaṁpāvuso, bhikkhu codito codakena codakassa paccāropeti—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti.
When accused, they dodge the issue, distract the discussion with irrelevant points, and display annoyance, hate, and bitterness …

Yaṁpāvuso, bhikkhu codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena apadāne na sampāyati.
When accused, they are unable to account for the evidence …

Yaṁpāvuso, bhikkhu codito codakena apadāne na sampāyati—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu makkhī hoti paḷāsī.
They are offensive and contemptuous …

Yaṁpāvuso, bhikkhu makkhī hoti paḷāsī—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu issukī hoti maccharī.
They’re jealous and stingy …

Yaṁpāvuso, bhikkhu issukī hoti maccharī—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu saṭho hoti māyāvī.
They’re devious and deceitful …

Yaṁpāvuso, bhikkhu saṭho hoti māyāvī—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu thaddho hoti atimānī.
They’re obstinate and vain …

Yaṁpāvuso, bhikkhu thaddho hoti atimānī—

ayampi dhammo dovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī.
Furthermore, a mendicant is attached to their own views, holding them tight, and refusing to let go.

Yaṁpāvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī—

ayampi dhammo dovacassakaraṇo.
This too is a quality that makes them difficult to admonish.

Ime vuccantāvuso, dovacassakaraṇā dhammā.
These are the qualities that make them hard to admonish.

No cepi, āvuso, bhikkhu pavāreti:
Suppose a mendicant doesn’t invite

‘vadantu maṁ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti suvaco, sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī vattabbañceva maññanti, anusāsitabbañca maññanti, tasmiñca puggale vissāsaṁ āpajjitabbaṁ maññanti.
other mendicants to admonish them. But they’re easy to admonish, having qualities that make them easy to admonish. They're accepting, and take instruction respectfully. So their spiritual companions think it’s worth advising and instructing them, and that person gains their trust.

Katame cāvuso, sovacassakaraṇā dhammā?
And what are the qualities that make them easy to admonish?

Idhāvuso, bhikkhu na pāpiccho hoti, na pāpikānaṁ icchānaṁ vasaṁ gato.
Firstly, a mendicant doesn’t have corrupt wishes …

Yaṁpāvuso, bhikkhu na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu anattukkaṁsako hoti aparavambhī.

Yaṁpāvuso, bhikkhu anattukkaṁsako hoti aparavambhī—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhābhibhūto.

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhābhibhūto—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī.

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī.

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṁ nicchāretā.

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṁ nicchāretā—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ nappaṭippharati.

Yaṁpāvuso, bhikkhu codito codakena codakaṁ nappaṭippharati—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ na apasādeti.

Yaṁpāvuso, bhikkhu codito codakena codakaṁ na apasādeti—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena codakassa na paccāropeti.

Yaṁpāvuso, bhikkhu codito codakena codakassa na paccāropeti—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti.

Yaṁpāvuso, bhikkhu codito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu codito codakena apadāne sampāyati.

Yaṁpāvuso, bhikkhu codito codakena apadāne sampāyati—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu amakkhī hoti apaḷāsī.

Yaṁpāvuso, bhikkhu amakkhī hoti apaḷāsī—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu anissukī hoti amaccharī.

Yaṁpāvuso, bhikkhu anissukī hoti amaccharī—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu asaṭho hoti amāyāvī.

Yaṁpāvuso, bhikkhu asaṭho hoti amāyāvī—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu atthaddho hoti anatimānī.

Yaṁpāvuso, bhikkhu atthaddho hoti anatimānī—

ayampi dhammo sovacassakaraṇo.

Puna caparaṁ, āvuso, bhikkhu asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī.
Furthermore, a mendicant isn’t attached to their own views, not holding them tight, but letting them go easily.

Yaṁpāvuso, bhikkhu asandiṭṭhiparāmāsī hoti, anādhānaggāhī suppaṭinissaggī—

ayampi dhammo sovacassakaraṇo.

Ime vuccantāvuso, sovacassakaraṇā dhammā.
These are the qualities that make them easy to admonish.

Tatrāvuso, bhikkhunā attanāva attānaṁ evaṁ anuminitabbaṁ:
In such a case, a mendicant should measure themselves like this.

‘yo khvāyaṁ puggalo pāpiccho, pāpikānaṁ icchānaṁ vasaṁ gato, ayaṁ me puggalo appiyo amanāpo;
‘This person has corrupt wishes, having fallen under the sway of corrupt wishes. And I don’t like or approve of this person.

ahañceva kho panassaṁ pāpiccho pāpikānaṁ icchānaṁ vasaṁ gato, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
And if I were to fall under the sway of corrupt wishes, others wouldn’t like or approve of me.’

Evaṁ jānantenāvuso, bhikkhunā ‘na pāpiccho bhavissāmi, na pāpikānaṁ icchānaṁ vasaṁ gato’ti cittaṁ uppādetabbaṁ.
A mendicant who knows this should give rise to the thought: ‘I will not fall under the sway of corrupt wishes.’ …

‘Yo khvāyaṁ puggalo attukkaṁsako paravambhī, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ attukkaṁsako paravambhī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘anattukkaṁsako bhavissāmi aparavambhī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo kodhano kodhābhibhūto, ayaṁ me puggalo appiyo amanāpo.

Ahañceva kho panassaṁ kodhano kodhābhibhūto, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhābhibhūto’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo kodhano kodhahetu upanāhī, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ kodhano kodhahetu upanāhī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu upanāhī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo kodhano kodhahetu abhisaṅgī, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ kodhano kodhahetu abhisaṅgī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu abhisaṅgī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo kodhano kodhasāmantā vācaṁ nicchāretā, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ kodhano kodhasāmantā vācaṁ nicchāretā, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhasāmantā vācaṁ nicchāressāmī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo codito codakena codakaṁ paṭippharati, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho pana codito codakena codakaṁ paṭipphareyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakaṁ nappaṭippharissāmī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo codito codakena codakaṁ apasādeti, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho pana codito codakena codakaṁ apasādeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakaṁ na apasādessāmī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo codito codakena codakassa paccāropeti, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho pana codito codakena codakassa paccāropeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakassa na paccāropessāmī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho pana codito codakena aññenaññaṁ paṭicareyyaṁ, bahiddhā kathaṁ apanāmeyyaṁ, kopañca dosañca appaccayañca pātukareyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena na aññenaññaṁ paṭicarissāmi, na bahiddhā kathaṁ apanāmessāmi, na kopañca dosañca appaccayañca pātukarissāmī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo codito codakena apadāne na sampāyati, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho pana codito codakena apadāne na sampāyeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena apadāne sampāyissāmī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo makkhī paḷāsī, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ makkhī paḷāsī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘amakkhī bhavissāmi apaḷāsī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo issukī maccharī, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ issukī maccharī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘anissukī bhavissāmi amaccharī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo saṭho māyāvī, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ saṭho māyāvī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘asaṭho bhavissāmi amāyāvī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo thaddho atimānī, ayaṁ me puggalo appiyo amanāpo;

ahañceva kho panassaṁ thaddho atimānī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

Evaṁ jānantenāvuso, bhikkhunā ‘atthaddho bhavissāmi anatimānī’ti cittaṁ uppādetabbaṁ.

‘Yo khvāyaṁ puggalo sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ayaṁ me puggalo appiyo amanāpo;
‘This person is attached to their own views, holding them tight and refusing to let go. And I don’t like or approve of this person.

ahañceva kho panassaṁ sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
And if I were to be attached to my own views, holding them tight and refusing to let go, others wouldn’t like or approve of me.’

Evaṁ jānantenāvuso, bhikkhunā ‘asandiṭṭhiparāmāsī bhavissāmi anādhānaggāhī suppaṭinissaggī’ti cittaṁ uppādetabbaṁ.
A mendicant who knows this should give rise to the thought: ‘I will not be attached to my own views, holding them tight, but will let them go easily.’

Tatrāvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
In such a case, a mendicant should check themselves like this:

‘kiṁ nu khomhi pāpiccho, pāpikānaṁ icchānaṁ vasaṁ gato’ti?
‘Do I have corrupt wishes? Have I fallen under the sway of corrupt wishes?’

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that

‘pāpiccho khomhi, pāpikānaṁ icchānaṁ vasaṁ gato’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
they have fallen under the sway of corrupt wishes. Then they should make an effort to give up those bad, unskillful qualities.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
But suppose that, upon checking, a mendicant knows that

‘na khomhi pāpiccho, na pāpikānaṁ icchānaṁ vasaṁ gato’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they haven’t fallen under the sway of corrupt wishes. Then they should meditate with rapture and joy, training day and night in skillful qualities. …

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi attukkaṁsako paravambhī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘attukkaṁsako khomhi paravambhī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘anattukkaṁsako khomhi aparavambhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi kodhano kodhābhibhūto’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘kodhano khomhi kodhābhibhūto’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘na khomhi kodhano kodhābhibhūto’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi kodhano kodhahetu upanāhī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘kodhano khomhi kodhahetu upanāhī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi kodhano kodhahetu abhisaṅgī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘kodhano khomhi kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘na khomhi kodhano kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi kodhano kodhasāmantā vācaṁ nicchāretā’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘kodhano khomhi kodhasāmantā vācaṁ nicchāretā’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘na khomhi kodhano kodhasāmantā vācaṁ nicchāretā’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi codito codakena codakaṁ paṭippharāmī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ paṭippharāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena codakaṁ nappaṭippharāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi codito codakena codakaṁ apasādemī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ apasādemī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena codakaṁ na apasādemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi codito codakena codakassa paccāropemī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena codakassa paccāropemī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena codakassa na paccāropemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi codito codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena na aññenaññaṁ paṭicarāmi, na bahiddhā kathaṁ apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi codito codakena apadāne na sampāyāmī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena apadāne na sampāyāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘codito khomhi codakena apadāne sampāyāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi makkhī paḷāsī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘makkhī khomhi paḷāsī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘amakkhī khomhi apaḷāsī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi issukī maccharī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘issukī khomhi maccharī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘anissukī khomhi amaccharī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi saṭho māyāvī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘saṭho khomhi māyāvī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi thaddho atimānī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘thaddho khomhi atimānī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

‘atthaddho khomhi anatimānī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

‘kiṁ nu khomhi sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī’ti?

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that

‘sandiṭṭhiparāmāsī khomhi ādhānaggāhī duppaṭinissaggī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
they are attached to their own views, holding them tight, and refusing to let go. Then they should make an effort to give up those bad, unskillful qualities.

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
Suppose that, upon checking, a mendicant knows that

‘asandiṭṭhiparāmāsī khomhi anādhānaggāhī suppaṭinissaggī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they’re not attached to their own views, holding them tight, but let them go easily. Then they should meditate with rapture and joy, training day and night in skillful qualities.

Sace, āvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Suppose that, upon checking, a mendicant sees that they haven’t given up all these bad, unskillful qualities. Then they should make an effort to give them all up.

Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesu.
But suppose that, upon checking, a mendicant sees that they have given up all these bad, unskillful qualities. Then they should meditate with rapture and joy, training day and night in skillful qualities.

Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṁ mukhanimittaṁ paccavekkhamāno, sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati;
Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it.

no ce tattha passati rajaṁ vā aṅgaṇaṁ vā, teneva attamano hoti:
But if they don’t see any dirt or blemish there, they’re happy, thinking:

‘lābhā vata me, parisuddhaṁ vata me’ti.
‘How fortunate that I’m clean!’

Evameva kho, āvuso, sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
In the same way, suppose that, upon checking, a mendicant sees that they haven’t given up all these bad, unskillful qualities. Then they should make an effort to give them all up.

Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesū”ti.
But suppose that, upon checking, a mendicant sees that they have given up all these bad, unskillful qualities. Then they should meditate with rapture and joy, training day and night in skillful qualities.”

Idamavocāyasmā mahāmoggallāno.
This is what Venerable Mahāmoggallāna said.

Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandunti.
Satisfied, the mendicants approved what Venerable Mahāmoggallāna said.

Anumānasuttaṁ niṭṭhitaṁ pañcamaṁ.