sutta » mn » Majjhima Nikāya 20

Translators: sujato

Middle Discourses 20

Vitakkasaṇṭhānasutta

How to Stop Thinking

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tatra kho bhagavā bhikkhū āmantesi:
There the Buddha addressed the mendicants,

“bhikkhavo”ti.
“Mendicants!”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.
“Venerable sir,” they replied.

Bhagavā etadavoca:
The Buddha said this:

“Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṁ manasi kātabbāni.
“Mendicants, a mendicant committed to the higher mind should focus on five subjects from time to time.

Katamāni pañca?
What five?

Idha, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ.
Take a mendicant who is focusing on some subject that gives rise to bad, unskillful thoughts connected with desire, hate, and delusion. That mendicant should focus on some other subject connected with the skillful.

Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
As they do so, those bad thoughts are given up and come to an end.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṁ āṇiṁ abhinihaneyya abhinīhareyya abhinivatteyya;
It’s like a deft carpenter or their apprentice who’d knock out or extract a large peg with a finer peg.

evameva kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ.
In the same way, a mendicant … should focus on some other foundation of meditation connected with the skillful …

Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo:
Now, suppose that mendicant is focusing on some other subject connected with the skillful, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should examine the drawbacks of those thoughts:

‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti.
‘So these thoughts are unskillful, they’re blameworthy, and they result in suffering.’

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
As they do so, those bad thoughts are given up and come to an end.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya;
Suppose there was a woman or man who was young, youthful, and fond of adornments. If the carcass of a snake or a dog or a human were hung around their neck, they’d be horrified, repelled, and disgusted.

evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo:
In the same way, a mendicant … should examine the drawbacks of those thoughts …

‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti.

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ asatiamanasikāro āpajjitabbo.
Now, suppose that mendicant is examining the drawbacks of those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should try to forget and ignore about them.

Tassa tesaṁ vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
As they do so, those bad thoughts are given up and come to an end.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa;
Suppose there was a person with clear eyes, and some undesirable sights came into their range of vision.

so nimīleyya vā aññena vā apalokeyya;
They’d just close their eyes or look away.

evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti te abbhatthaṁ gacchanti.
In the same way, a mendicant … those bad thoughts are given up and come to an end …

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikātabbaṁ.
Now, suppose that mendicant is ignoring and forgetting about those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should focus on stopping the formation of thoughts.

Tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
As they do so, those bad thoughts are given up and come to an end.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Seyyathāpi, bhikkhave, puriso sīghaṁ gaccheyya.
Suppose there was a person walking quickly.

Tassa evamassa:
They’d think:

‘kiṁ nu kho ahaṁ sīghaṁ gacchāmi?
‘Why am I walking so quickly?

Yannūnāhaṁ saṇikaṁ gaccheyyan’ti.
Why don’t I slow down?’

So saṇikaṁ gaccheyya.
So they’d slow down.

Tassa evamassa:
They’d think:

‘kiṁ nu kho ahaṁ saṇikaṁ gacchāmi?
‘Why am I walking slowly?

Yannūnāhaṁ tiṭṭheyyan’ti.
Why don’t I stand still?’

So tiṭṭheyya.
So they’d stand still.

Tassa evamassa:
They’d think:

‘kiṁ nu kho ahaṁ ṭhito?
‘Why am I standing still?

Yannūnāhaṁ nisīdeyyan’ti.
Why don’t I sit down?’

So nisīdeyya.
So they’d sit down.

Tassa evamassa:
They’d think:

‘kiṁ nu kho ahaṁ nisinno?
‘Why am I sitting?

Yannūnāhaṁ nipajjeyyan’ti.
Why don’t I lie down?’

So nipajjeyya.
So they’d lie down.

Evañhi so, bhikkhave, puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhinivajjetvā sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya.
And so that person would reject successively coarser postures and adopt more subtle ones.

Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
In the same way, a mendicant … those thoughts are given up and come to an end …

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.
Now, suppose that mendicant is focusing on stopping the formation of thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up.

Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ.
With teeth clenched and tongue pressed against the roof of the mouth, they should squeeze, squash, and crush mind with mind.

Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
As they do so, those bad thoughts are given up and come to an end.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Seyyathāpi, bhikkhave, balavā puriso dubbalataraṁ purisaṁ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya;
It’s like a strong man who grabs a weaker man by the head or throat or shoulder and squeezes, squashes, and crushes them.

evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.
In the same way, a mendicant …

Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ.
with teeth clenched and tongue pressed against the roof of the mouth, should squeeze, squash, and crush mind with mind.

Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
As they do so, those bad thoughts are given up and come to an end.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Yato kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
Now, take the mendicant who is focusing on some subject that gives rise to bad, unskillful thoughts connected with desire, hate, and delusion. They focus on some other subject connected with the skillful …

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesampi vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
They examine the drawbacks of those thoughts …

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
They try to forget and ignore about those thoughts …

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
They focus on stopping the formation of thoughts …

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.
With teeth clenched and tongue pressed against the roof of the mouth, they squeeze, squash, and crush mind with mind. When they succeed in each of these things, those bad thoughts are given up and come to an end.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Ayaṁ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu.
This is called a mendicant who is a master of the ways of thought.

Yaṁ vitakkaṁ ākaṅkhissati taṁ vitakkaṁ vitakkessati, yaṁ vitakkaṁ nākaṅkhissati na taṁ vitakkaṁ vitakkessati.
They will think what they want to think, and they won’t think what they don’t want to think.

Acchecchi taṇhaṁ, vivattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā”ti.
They’ve cut off craving, untied the fetters, and by rightly comprehending conceit have made an end of suffering.”

Idamavoca bhagavā.
That is what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Satisfied, the mendicants approved what the Buddha said.

Vitakkasaṇṭhānasuttaṁ niṭṭhitaṁ dasamaṁ.

Sīhanādavaggo niṭṭhito dutiyo.

Tassuddānaṁ

Cūḷasīhanādalomahaṁsavaro,

Mahācūḷadukkhakkhandhaanumānikasuttaṁ;

Khilapatthamadhupiṇḍikadvidhāvitakka,

Pañcanimittakathā puna vaggo.