sutta » mn » Majjhima Nikāya 38

Translators: sujato

Middle Discourses 38

Mahātaṇhāsaṅkhayasutta

The Longer Discourse on the Ending of Craving

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti:
Now at that time a mendicant called Sāti, the fisherman’s son, had the following harmful misconception:

“tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati anaññan”ti.
“As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another.”

Assosuṁ kho sambahulā bhikkhū:
Several mendicants heard about this.

“sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:

‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’”ti.

Atha kho te bhikkhū yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamiṁsu; upasaṅkamitvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavocuṁ:
They went up to Sāti and said to him,

“saccaṁ kira te, āvuso sāti, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:
“Is it really true, Reverend Sāti, that you have such a harmful misconception:

‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’”ti?
‘As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another’?”

“Evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan”ti.
“Absolutely, reverends. As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another.”

Atha kho te bhikkhū sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:
Then, wishing to dissuade Sāti from his view, the mendicants pursued, pressed, and grilled him,

“mā evaṁ, āvuso sāti, avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
“Don’t say that, Sāti! Don’t misrepresent the Buddha, for misrepresentation of the Buddha is not good. And the Buddha would not say that.

Anekapariyāyenāvuso sāti, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo”ti.
In many ways the Buddha has said that consciousness is dependently originated, since without a cause, consciousness does not come to be.”

Evampi kho sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmāsā abhinivissa voharati:
But even though the mendicants pressed him in this way, Sāti obstinately stuck to his misconception and insisted on it.

“evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati anaññan”ti.

Yato kho te bhikkhū nāsakkhiṁsu sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
When they weren’t able to dissuade Sāti from his view, the mendicants went to the Buddha, bowed, sat down to one side, and told him what had happened.

“sātissa nāma, bhante, bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:

‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti.

Assumha kho mayaṁ, bhante, sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:

‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti.

Atha kho mayaṁ, bhante, yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha; upasaṅkamitvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavocumha:

‘saccaṁ kira te, āvuso sāti, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:

“tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan”’ti?

Evaṁ vutte, bhante, sāti bhikkhu kevaṭṭaputto amhe etadavoca:

‘evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti.

Atha kho mayaṁ, bhante, sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:

‘mā evaṁ, āvuso sāti, avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.

Anekapariyāyenāvuso sāti, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’ti.

Evampi kho, bhante, sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmasā abhinivissa voharati:

‘evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti.

Yato kho mayaṁ, bhante, nāsakkhimha sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha mayaṁ etamatthaṁ bhagavato ārocemā”ti.

Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi:
So the Buddha addressed one of the monks,

“ehi tvaṁ bhikkhu, mama vacanena sātiṁ bhikkhuṁ kevaṭṭaputtaṁ āmantehi:
“Please, monk, in my name tell the mendicant Sāti that

‘satthā taṁ, āvuso sāti, āmantetī’”ti.
the teacher summons him.”

“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami; upasaṅkamitvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavoca:
“Yes, sir,” that monk replied. He went to Sāti and said to him,

“satthā taṁ, āvuso sāti, āmantetī”ti.
“Reverend Sāti, the teacher summons you.”

“Evamāvuso”ti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sātiṁ bhikkhuṁ kevaṭṭaputtaṁ bhagavā etadavoca:
“Yes, reverend,” Sāti replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,

“saccaṁ kira te, sāti, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ:
“Is it really true, Sāti, that you have such a harmful misconception:

‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’”ti?
‘As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another’?”

“Evaṁ byā kho ahaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan”ti.
“Absolutely, sir. As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another.”

“Katamaṁ taṁ, sāti, viññāṇan”ti?
“Sāti, what is that consciousness?”

“Yvāyaṁ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedetī”ti.
“Sir, he is the speaker, the knower who experiences the results of good and bad deeds in all the different realms.”

“Kassa nu kho nāma tvaṁ, moghapurisa, mayā evaṁ dhammaṁ desitaṁ ājānāsi?
“Silly man, who on earth have you ever known me to teach in that way?

Nanu mayā, moghapurisa, anekapariyāyena paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ, aññatra paccayā natthi viññāṇassa sambhavoti?
Haven’t I said in many ways that consciousness is dependently originated, since consciousness does not arise without a cause?

Atha ca pana tvaṁ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaṁ pasavasi.
But still you misrepresent me by your wrong grasp, harm yourself, and create much wickedness.

Tañhi te, moghapurisa, bhavissati dīgharattaṁ ahitāya dukkhāyā”ti.
This will be for your lasting harm and suffering.”

Atha kho bhagavā bhikkhū āmantesi:
Then the Buddha said to the mendicants,

“Taṁ kiṁ maññatha, bhikkhave,
“What do you think, mendicants?

api nāyaṁ sāti bhikkhu kevaṭṭaputto usmīkatopi imasmiṁ dhammavinaye”ti?
Has this mendicant Sāti kindled even a spark of ardor in this teaching and training?”

“Kiñhi siyā, bhante?
“How could that be, sir?

No hetaṁ, bhante”ti.
No, sir.”

Evaṁ vutte, sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
When this was said, Sāti sat silent, dismayed, shoulders drooping, downcast, depressed, with nothing to say.

Atha kho bhagavā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavoca:
Knowing this, the Buddha said,

“paññāyissasi kho tvaṁ, moghapurisa, etena sakena pāpakena diṭṭhigatena.
“Silly man, you will be known by your own harmful misconception.

Idhāhaṁ bhikkhū paṭipucchissāmī”ti.
I’ll question the mendicants about this.”

Atha kho bhagavā bhikkhū āmantesi:
Then the Buddha said to the mendicants,

“tumhepi me, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha yathāyaṁ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṁ pasavatī”ti?
“Mendicants, do you understand my teachings as Sāti does, when he misrepresents me by his wrong grasp, harms himself, and creates much wickedness?”

“No hetaṁ, bhante.
“No, sir.

Anekapariyāyena hi no, bhante, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo”ti.
For in many ways the Buddha has told us that consciousness is dependently originated, since without a cause, consciousness does not come to be.”

“Sādhu sādhu, bhikkhave.
“Good, good, mendicants!

Sādhu kho me tumhe, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha.
It’s good that you understand my teaching like this.

Anekapariyāyena hi vo, bhikkhave, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ mayā, aññatra paccayā natthi viññāṇassa sambhavo”ti.
For in many ways I have told you that consciousness is dependently originated, since without a cause, consciousness does not come to be.

Atha ca panāyaṁ sāti bhikkhu kevaṭṭaputto attanā duggahitena amhe ceva abbhācikkhati, attānañca khaṇati, bahuñca apuññaṁ pasavati.
But still this Sāti misrepresents me by his wrong grasp, harms himself, and creates much wickedness.

Tañhi tassa moghapurisassa bhavissati dīgharattaṁ ahitāya dukkhāya.
This will be for his lasting harm and suffering.

“Yaṁ yadeva, bhikkhave, paccayaṁ paṭicca uppajjati viññāṇaṁ, tena teneva viññāṇantveva saṅkhyaṁ gacchati.
Consciousness is reckoned according to the very same condition dependent upon which it arises.

Cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṁ, cakkhuviññāṇantveva saṅkhyaṁ gacchati;
Consciousness that arises dependent on the eye and sights is reckoned as eye consciousness.

sotañca paṭicca sadde ca uppajjati viññāṇaṁ, sotaviññāṇantveva saṅkhyaṁ gacchati;
Consciousness that arises dependent on the ear and sounds is reckoned as ear consciousness.

ghānañca paṭicca gandhe ca uppajjati viññāṇaṁ, ghānaviññāṇantveva saṅkhyaṁ gacchati;
Consciousness that arises dependent on the nose and smells is reckoned as nose consciousness.

jivhañca paṭicca rase ca uppajjati viññāṇaṁ, jivhāviññāṇantveva saṅkhyaṁ gacchati;
Consciousness that arises dependent on the tongue and tastes is reckoned as tongue consciousness.

kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṁ, kāyaviññāṇantveva saṅkhyaṁ gacchati;
Consciousness that arises dependent on the body and touches is reckoned as body consciousness.

manañca paṭicca dhamme ca uppajjati viññāṇaṁ, manoviññāṇantveva saṅkhyaṁ gacchati.
Consciousness that arises dependent on the mind and ideas is reckoned as mind consciousness.

Seyyathāpi, bhikkhave, yaṁ yadeva paccayaṁ paṭicca aggi jalati tena teneva saṅkhyaṁ gacchati.
It’s like fire, which is reckoned according to the very same condition dependent upon which it burns.

Kaṭṭhañca paṭicca aggi jalati, kaṭṭhaggitveva saṅkhyaṁ gacchati;
A fire that burns dependent on logs is reckoned as a log fire.

sakalikañca paṭicca aggi jalati, sakalikaggitveva saṅkhyaṁ gacchati;
A fire that burns dependent on twigs is reckoned as a twig fire.

tiṇañca paṭicca aggi jalati, tiṇaggitveva saṅkhyaṁ gacchati;
A fire that burns dependent on grass is reckoned as a grass fire.

gomayañca paṭicca aggi jalati, gomayaggitveva saṅkhyaṁ gacchati;
A fire that burns dependent on cow-dung is reckoned as a cow-dung fire.

thusañca paṭicca aggi jalati, thusaggitveva saṅkhyaṁ gacchati;
A fire that burns dependent on husks is reckoned as a husk fire.

saṅkārañca paṭicca aggi jalati, saṅkāraggitveva saṅkhyaṁ gacchati.
A fire that burns dependent on rubbish is reckoned as a rubbish fire.

Evameva kho, bhikkhave, yaṁ yadeva paccayaṁ paṭicca uppajjati viññāṇaṁ, tena teneva saṅkhyaṁ gacchati.
In the same way, consciousness is reckoned according to the very same condition dependent upon which it arises. …

Cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṁ, cakkhuviññāṇantveva saṅkhyaṁ gacchati;

sotañca paṭicca sadde ca uppajjati viññāṇaṁ, sotaviññāṇantveva saṅkhyaṁ gacchati,

ghānañca paṭicca gandhe ca uppajjati viññāṇaṁ, ghānaviññāṇantveva saṅkhyaṁ gacchati,

jivhañca paṭicca rase ca uppajjati viññāṇaṁ, jivhāviññāṇantveva saṅkhyaṁ gacchati.

Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṁ, kāyaviññāṇantveva saṅkhyaṁ gacchati.

Manañca paṭicca dhamme ca uppajjati viññāṇaṁ, manoviññāṇantveva saṅkhyaṁ gacchati.

Bhūtamidanti, bhikkhave, passathā”ti?
Mendicants, do you see that this has come to be?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhārasambhavanti, bhikkhave, passathā”ti?
“Do you see that it originated with that as fuel?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, passathā”ti?
“Do you see that when that fuel ceases, what has come to be is liable to cease?”

“Evaṁ, bhante”.
“Yes, sir.”

“Bhūtamidaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not this has come to be?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhārasambhavaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not this has originated with that as fuel?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not when that fuel ceases, what has come to be is liable to cease?”

“Evaṁ, bhante”.
“Yes, sir.”

“Bhūtamidanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that this has come to be?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that this has originated with that as fuel?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that when that fuel ceases, what has come to be is liable to cease?”

“Evaṁ, bhante”.
“Yes, sir.”

“Bhūtamidanti, bhikkhave, itipi vo ettha nibbicikicchā”ti?
“Are you free of doubt as to whether this has come to be?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhārasambhavanti, bhikkhave, itipi vo ettha nibbicikicchā”ti?
“Are you free of doubt as to whether this has originated with that as fuel?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti, bhikkhave, itipi vo ettha nibbicikicchā”ti?
“Are you free of doubt as to whether when that fuel ceases, what has come to be is liable to cease?”

“Evaṁ, bhante”.
“Yes, sir.”

“Bhūtamidanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
“Have you truly seen clearly with right understanding that this has come to be?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
“Have you truly seen clearly with right understanding that this has originated with that as fuel?”

“Evaṁ, bhante”.
“Yes, sir.”

“Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
“Have you truly seen clearly with right understanding that when that fuel ceases, what has come to be is liable to cease?”

“Evaṁ, bhante”.
“Yes, sir.”

“Imañce tumhe, bhikkhave, diṭṭhiṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ allīyetha kelāyetha dhanāyetha mamāyetha, api nu me tumhe, bhikkhave, kullūpamaṁ dhammaṁ desitaṁ ājāneyyātha nittharaṇatthāya no gahaṇatthāyā”ti?
“Pure and bright as this view is, mendicants, if you cherish it, fancy it, treasure it, and treat it as your own, would you be understanding my simile of the teaching as a raft: for crossing over, not for holding on?”

“No hetaṁ, bhante”.
“No, sir.”

“Imañce tumhe, bhikkhave, diṭṭhiṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ na allīyetha na kelāyetha na dhanāyetha na mamāyetha, api nu me tumhe, bhikkhave, kullūpamaṁ dhammaṁ desitaṁ ājāneyyātha nittharaṇatthāya no gahaṇatthāyā”ti?
“Pure and bright as this view is, mendicants, if you don’t cherish it, fancy it, treasure it, and treat it as your own, would you be understanding my simile of the teaching as a raft: for crossing over, not for holding on?”

“Evaṁ, bhante”.
“Yes, sir.”

“Cattārome, bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā, sambhavesīnaṁ vā anuggahāya.
“Mendicants, there are these four fuels. They maintain sentient beings that have been born and help those that are about to be born.

Katame cattāro?
What four?

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.

Ime ca, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
What is the source, origin, birthplace, and inception of these four fuels?

Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.

Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of craving?

Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Feeling.

Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of feeling?

Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.
Contact.

Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?
And what is the source of contact?

Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.
The six sense fields.

Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
And what is the source of the six sense fields?

Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.
Name and form.

Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
And what is the source of name and form?

Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.
Consciousness.

Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?
And what is the source of consciousness?

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.
Choices.

Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of choices?

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
Ignorance.

Iti kho, bhikkhave, avijjāpaccayā saṅkhārā,
So, ignorance is a condition for choices.

saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.

viññāṇapaccayā nāmarūpaṁ,
Consciousness is a condition for name and form.

nāmarūpapaccayā saḷāyatanaṁ,
Name and form are conditions for the six sense fields.

saḷāyatanapaccayā phasso,
The six sense fields are conditions for contact.

phassapaccayā vedanā,
Contact is a condition for feeling.

vedanāpaccayā taṇhā,
Feeling is a condition for craving.

taṇhāpaccayā upādānaṁ,
Craving is a condition for grasping.

upādānapaccayā bhavo,
Grasping is a condition for continued existence.

bhavapaccayā jāti,
Continued existence is a condition for rebirth.

jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

Jātipaccayā jarāmaraṇanti iti kho panetaṁ vuttaṁ;
‘Rebirth is a condition for old age and death.’ That’s what I said.

jātipaccayā nu kho, bhikkhave, jarāmaraṇaṁ, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”

“Jātipaccayā, bhante, jarāmaraṇaṁ;

evaṁ no ettha hoti—
“That’s how we see it.”

jātipaccayā jarāmaraṇan”ti.

“Bhavapaccayā jātīti iti kho panetaṁ vuttaṁ;
“‘Continued existence is a condition for rebirth.’ …

bhavapaccayā nu kho, bhikkhave, jāti, no vā, kathaṁ vā ettha hotī”ti?

“Bhavapaccayā, bhante, jāti;

evaṁ no ettha hoti—

bhavapaccayā jātī”ti.

“Upādānapaccayā bhavoti iti kho panetaṁ vuttaṁ;

upādānapaccayā nu kho, bhikkhave, bhavo, no vā, kathaṁ vā ettha hotī”ti?

“Upādānapaccayā, bhante, bhavo;

evaṁ no ettha hoti—

upādānapaccayā bhavo”ti.

“Taṇhāpaccayā upādānanti iti kho panetaṁ vuttaṁ, taṇhāpaccayā nu kho, bhikkhave, upādānaṁ, no vā, kathaṁ vā ettha hotī”ti?

“Taṇhāpaccayā, bhante, upādānaṁ;

evaṁ no ettha hoti—

taṇhāpaccayā upādānan”ti.

“Vedanāpaccayā taṇhāti iti kho panetaṁ vuttaṁ;

vedanāpaccayā nu kho, bhikkhave, taṇhā, no vā, kathaṁ vā ettha hotī”ti?

“Vedanāpaccayā, bhante, taṇhā;

evaṁ no ettha hoti—

vedanāpaccayā taṇhā”ti.

“Phassapaccayā vedanāti iti kho panetaṁ vuttaṁ;

phassapaccayā nu kho, bhikkhave, vedanā, no vā, kathaṁ vā ettha hotī”ti?

“Phassapaccayā, bhante, vedanā;

evaṁ no ettha hoti—

phassapaccayā vedanā”ti.

“Saḷāyatanapaccayā phassoti iti kho panetaṁ vuttaṁ;

saḷāyatanapaccayā nu kho, bhikkhave, phasso, no vā, kathaṁ vā ettha hotī”ti?

“Saḷāyatanapaccayā, bhante, phasso;

evaṁ no ettha hoti—

saḷāyatanapaccayā phasso”ti.

“Nāmarūpapaccayā saḷāyatananti iti kho panetaṁ vuttaṁ;

nāmarūpapaccayā nu kho, bhikkhave, saḷāyatanaṁ, no vā, kathaṁ vā ettha hotī”ti?

“Nāmarūpapaccayā, bhante, saḷāyatanaṁ;

evaṁ no ettha hoti—

nāmarūpapaccayā saḷāyatanan”ti.

“Viññāṇapaccayā nāmarūpanti iti kho panetaṁ vuttaṁ;

viññāṇapaccayā nu kho, bhikkhave, nāmarūpaṁ, no vā, kathaṁ vā ettha hotī”ti?

“Viññāṇapaccayā, bhante, nāmarūpaṁ;

evaṁ no ettha hoti—

viññāṇapaccayā nāmarūpan”ti.

“Saṅkhārapaccayā viññāṇanti iti kho panetaṁ vuttaṁ;

saṅkhārapaccayā nu kho, bhikkhave, viññāṇaṁ, no vā, kathaṁ vā ettha hotī”ti?

“Saṅkhārapaccayā, bhante, viññāṇaṁ;

evaṁ no ettha hoti—

saṅkhārapaccayā viññāṇan”ti.

“Avijjāpaccayā saṅkhārāti iti kho panetaṁ vuttaṁ;
‘Ignorance is a condition for choices.’ That’s what I said.

avijjāpaccayā nu kho, bhikkhave, saṅkhārā, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”

“Avijjāpaccayā, bhante, saṅkhārā;

evaṁ no ettha hoti—
“That’s how we see it.”

avijjāpaccayā saṅkhārā”ti.

“Sādhu, bhikkhave.
“Good, mendicants!

Iti kho, bhikkhave, tumhepi evaṁ vadetha, ahampi evaṁ vadāmi—
So both you and I say this.

imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, yadidaṁ—
When this exists, that is; due to the arising of this, that arises. That is:

avijjāpaccayā saṅkhārā,
Ignorance is a condition for choices.

saṅkhārapaccayā viññāṇaṁ,
Choices are a condition for consciousness.

viññāṇapaccayā nāmarūpaṁ,
Consciousness is a condition for name and form.

nāmarūpapaccayā saḷāyatanaṁ,
Name and form are conditions for the six sense fields.

saḷāyatanapaccayā phasso,
The six sense fields are conditions for contact.

phassapaccayā vedanā,
Contact is a condition for feeling.

vedanāpaccayā taṇhā,
Feeling is a condition for craving.

taṇhāpaccayā upādānaṁ,
Craving is a condition for grasping.

upādānapaccayā bhavo,
Grasping is a condition for continued existence.

bhavapaccayā jāti,
Continued existence is a condition for rebirth.

jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,
When ignorance fades away and ceases with nothing left over, choices cease.

saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.

viññāṇanirodhā nāmarūpanirodho,
When consciousness ceases, name and form cease.

nāmarūpanirodhā saḷāyatananirodho,
When name and form cease, the six sense fields cease.

saḷāyatananirodhā phassanirodho,
When the six sense fields cease, contact ceases.

phassanirodhā vedanānirodho,
When contact ceases, feeling ceases.

vedanānirodhā taṇhānirodho,
When feeling ceases, craving ceases.

taṇhānirodhā upādānanirodho,
When craving ceases, grasping ceases.

upādānanirodhā bhavanirodho,
When grasping ceases, continued existence ceases.

bhavanirodhā jātinirodho,
When continued existence ceases, rebirth ceases.

jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
That is how this entire mass of suffering ceases.

Jātinirodhā jarāmaraṇanirodhoti iti kho panetaṁ vuttaṁ;
‘When rebirth ceases, old age and death cease.’ That’s what I said.

jātinirodhā nu kho, bhikkhave, jarāmaraṇanirodho, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”

“Jātinirodhā, bhante, jarāmaraṇanirodho;

evaṁ no ettha hoti—
“That’s how we see it.”

jātinirodhā jarāmaraṇanirodho”ti.

“Bhavanirodhā jātinirodhoti iti kho panetaṁ vuttaṁ;
‘When continued existence ceases, rebirth ceases.’ …

bhavanirodhā nu kho, bhikkhave, jātinirodho, no vā, kathaṁ vā ettha hotī”ti?

“Bhavanirodhā, bhante, jātinirodho;

evaṁ no ettha hoti—

bhavanirodhā jātinirodho”ti.

“Upādānanirodhā bhavanirodhoti iti kho panetaṁ vuttaṁ;

upādānanirodhā nu kho, bhikkhave, bhavanirodho, no vā, kathaṁ vā ettha hotī”ti?

“Upādānanirodhā, bhante, bhavanirodho;

evaṁ no ettha hoti—

upādānanirodhā bhavanirodho”ti.

“Taṇhānirodhā upādānanirodhoti iti kho panetaṁ vuttaṁ;

taṇhānirodhā nu kho, bhikkhave, upādānanirodho, no vā, kathaṁ vā ettha hotī”ti?

“Taṇhānirodhā, bhante, upādānanirodho;

evaṁ no ettha hoti—

taṇhānirodhā upādānanirodho”ti.

“Vedanānirodhā taṇhānirodhoti iti kho panetaṁ vuttaṁ;

vedanānirodhā nu kho, bhikkhave, taṇhānirodho, no vā, kathaṁ vā ettha hotī”ti?

“Vedanānirodhā, bhante, taṇhānirodho;

evaṁ no ettha hoti—

vedanānirodhā taṇhānirodho”ti.

“Phassanirodhā vedanānirodhoti iti kho panetaṁ vuttaṁ;

phassanirodhā nu kho, bhikkhave, vedanānirodho, no vā, kathaṁ vā ettha hotī”ti?

“Phassanirodhā, bhante, vedanānirodho;

evaṁ no ettha hoti—

phassanirodhā vedanānirodho”ti.

“Saḷāyatananirodhā phassanirodhoti iti kho panetaṁ vuttaṁ;

saḷāyatananirodhā nu kho, bhikkhave, phassanirodho, no vā, kathaṁ vā ettha hotīti?

Saḷāyatananirodhā, bhante, phassanirodho;

evaṁ no ettha hoti—

saḷāyatananirodhā phassanirodho”ti.

“Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaṁ vuttaṁ;

nāmarūpanirodhā nu kho, bhikkhave, saḷāyatananirodho, no vā, kathaṁ vā ettha hotī”ti?

“Nāmarūpanirodhā, bhante, saḷāyatananirodho;

evaṁ no ettha hoti—

nāmarūpanirodhā saḷāyatananirodho”ti.

“Viññāṇanirodhā nāmarūpanirodhoti iti kho panetaṁ vuttaṁ;

viññāṇanirodhā nu kho, bhikkhave, nāmarūpanirodho, no vā, kathaṁ vā ettha hotī”ti?

“Viññāṇanirodhā, bhante, nāmarūpanirodho;

evaṁ no ettha hoti—

viññāṇanirodhā nāmarūpanirodho”ti.

“Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṁ vuttaṁ;

saṅkhāranirodhā nu kho, bhikkhave, viññāṇanirodho, no vā, kathaṁ vā ettha hotī”ti?

“Saṅkhāranirodhā, bhante, viññāṇanirodho;

evaṁ no ettha hoti—

saṅkhāranirodhā viññāṇanirodho”ti.

“Avijjānirodhā saṅkhāranirodhoti iti kho panetaṁ vuttaṁ;
‘When ignorance ceases, choices cease.’ That’s what I said.

avijjānirodhā nu kho, bhikkhave, saṅkhāranirodho, no vā, kathaṁ vā ettha hotī”ti?
Is that how you see this or not?”

“Avijjānirodhā, bhante, saṅkhāranirodho;

evaṁ no ettha hoti—
“That’s how we see it.”

avijjānirodhā saṅkhāranirodho”ti.

“Sādhu, bhikkhave.
“Good, mendicants!

Iti kho, bhikkhave, tumhepi evaṁ vadetha, ahampi evaṁ vadāmi—
So both you and I say this.

imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ—
When this doesn’t exist, that is not; due to the cessation of this, that ceases. That is:

avijjānirodhā saṅkhāranirodho,
When ignorance ceases, choices cease.

saṅkhāranirodhā viññāṇanirodho,
When choices cease, consciousness ceases.

viññāṇanirodhā nāmarūpanirodho,
When consciousness ceases, name and form cease.

nāmarūpanirodhā saḷāyatananirodho,
When name and form cease, the six sense fields cease.

saḷāyatananirodhā phassanirodho,
When the six sense fields cease, contact ceases.

phassanirodhā vedanānirodho,
When contact ceases, feeling ceases.

vedanānirodhā taṇhānirodho,
When feeling ceases, craving ceases.

taṇhānirodhā upādānanirodho,
When craving ceases, grasping ceases.

upādānanirodhā bhavanirodho,
When grasping ceases, continued existence ceases.

bhavanirodhā jātinirodho,
When continued existence ceases, rebirth ceases.

jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
That is how this entire mass of suffering ceases.

Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā pubbantaṁ vā paṭidhāveyyātha:
Knowing and seeing in this way, mendicants, would you turn back to the past, thinking,

‘ahesumha nu kho mayaṁ atītamaddhānaṁ, nanu kho ahesumha atītamaddhānaṁ, kiṁ nu kho ahesumha atītamaddhānaṁ, kathaṁ nu kho ahesumha atītamaddhānaṁ, kiṁ hutvā kiṁ ahesumha nu kho mayaṁ atītamaddhānan’”ti?
‘Did we exist in the past? Did we not exist in the past? What were we in the past? How were we in the past? After being what, what did we become in the past?’?”

“No hetaṁ, bhante”.
“No, sir.”

“Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā aparantaṁ vā paṭidhāveyyātha—
“Knowing and seeing in this way, mendicants, would you turn forward to the future, thinking,

bhavissāma nu kho mayaṁ anāgatamaddhānaṁ, nanu kho bhavissāma anāgatamaddhānaṁ, kiṁ nu kho bhavissāma anāgatamaddhānaṁ, kathaṁ nu kho bhavissāma anāgatamaddhānaṁ, kiṁ hutvā kiṁ bhavissāma nu kho mayaṁ anāgatamaddhānan”ti?
‘Will we exist in the future? Will we not exist in the future? What will we be in the future? How will we be in the future? After being what, what will we become in the future?’?”

“No hetaṁ, bhante”.
“No, sir.”

“Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā etarahi vā paccuppannamaddhānaṁ ajjhattaṁ kathaṅkathī assatha—
“Knowing and seeing in this way, mendicants, would you be undecided about the present, thinking,

ahaṁ nu khosmi, no nu khosmi, kiṁ nu khosmi, kathaṁ nu khosmi, ayaṁ nu kho satto kuto āgato, so kuhiṁ gāmī bhavissatī”ti?
‘Am I? Am I not? What am I? How am I? This sentient being—where did it come from? And where will it go?’?”

“No hetaṁ, bhante”.
“No, sir.”

“Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā evaṁ vadeyyātha—
“Knowing and seeing in this way, would you say,

satthā no garu, satthugāravena ca mayaṁ evaṁ vademā”ti?
‘Our teacher is respected. We speak like this out of respect for our teacher’?”

“No hetaṁ, bhante”.
“No, sir.”

“Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā evaṁ vadeyyātha—
“Knowing and seeing in this way, would you say,

samaṇo evamāha, samaṇā ca nāma mayaṁ evaṁ vademā”ti?
‘Our ascetic says this. We speak like this because it is what he says’?”

“No hetaṁ, bhante”.
“No, sir.”

“Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā aññaṁ satthāraṁ uddiseyyāthā”ti?
“Knowing and seeing in this way, would you dedicate yourself to another teacher?”

“No hetaṁ, bhante”.
“No, sir.”

“Api nu tumhe, bhikkhave, evaṁ jānantā evaṁ passantā yāni tāni puthusamaṇabrāhmaṇānaṁ vata kotūhalamaṅgalāni tāni sārato paccāgaccheyyāthā”ti?
“Knowing and seeing in this way, would you believe that the observances and boisterous, superstitious rites of the various ascetics and brahmins are essential?”

“No hetaṁ, bhante”.
“No, sir.”

“Nanu, bhikkhave, yadeva tumhākaṁ sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tumhe vadethā”ti.
“Aren’t you speaking only of what you have known and seen and realized for yourselves?”

“Evaṁ, bhante”.
“Yes, sir.”

“Sādhu, bhikkhave, upanītā kho me tumhe, bhikkhave, iminā sandiṭṭhikena dhammena akālikena ehipassikena opaneyyikena paccattaṁ veditabbena viññūhi.
“Good, mendicants! You have been guided by me with this teaching that’s apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.

Sandiṭṭhiko ayaṁ, bhikkhave, dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi—
For when I said that this teaching is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves,

iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttanti.
this is what I was referring to.

Tiṇṇaṁ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti.
Mendicants, when three things come together an embryo is conceived.

Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti.
In a case where the mother and father come together, but the mother is not in the fertile phase of her menstrual cycle, and the virile spirit is not ready, the embryo is not conceived.

Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti.
In a case where the mother and father come together, the mother is in the fertile phase of her menstrual cycle, but the virile spirit is not ready, the embryo is not conceived.

Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti—evaṁ tiṇṇaṁ sannipātā gabbhassāvakkanti hoti.
But when these three things come together—the mother and father come together, the mother is in the fertile phase of her menstrual cycle, and the virile spirit is ready—an embryo is conceived.

Tamenaṁ, bhikkhave, mātā nava vā dasa vā māse gabbhaṁ kucchinā pariharati mahatā saṁsayena garubhāraṁ.
The mother nurtures the embryo in her womb for nine or ten months at great risk to her heavy burden.

Tamenaṁ, bhikkhave, mātā navannaṁ vā dasannaṁ vā māsānaṁ accayena vijāyati mahatā saṁsayena garubhāraṁ.
When nine or ten months have passed, the mother gives birth at great risk to her heavy burden.

Tamenaṁ jātaṁ samānaṁ sakena lohitena poseti.
When the infant is born she nourishes it with her own blood.

Lohitañhetaṁ, bhikkhave, ariyassa vinaye yadidaṁ mātuthaññaṁ.
For mother’s milk is regarded as blood in the training of the Noble One.

Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṁ paripākamanvāya
That boy grows up and his faculties mature.

yāni tāni kumārakānaṁ kīḷāpanakāni tehi kīḷati, seyyathidaṁ—vaṅkakaṁ ghaṭikaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ.
He accordingly plays childish games such as toy plows, tipcat, somersaults, pinwheels, toy measures, toy carts, and toy bows.

Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṁ paripākamanvāya
That boy grows up and his faculties mature further.

pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti—
He accordingly amuses himself, supplied and provided with the five kinds of sensual stimulation.

cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,
Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.

sotaviññeyyehi saddehi …
Sounds known by the ear …

ghānaviññeyyehi gandhehi …
Smells known by the nose …

jivhāviññeyyehi rasehi …
Tastes known by the tongue …

kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.
Touches known by the body that are likable, desirable, agreeable, pleasant, sensual, and arousing.

So cakkhunā rūpaṁ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso.
When they see a sight with their eyes, if it’s pleasant they desire it, but if it’s unpleasant they dislike it. They live with mindfulness of the body unestablished and their heart restricted.

Tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
And they don’t truly understand the freedom of heart and freedom by wisdom where those arisen bad, unskillful qualities cease without anything left over.

So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.
Being so full of favoring and opposing, when they experience any kind of feeling—pleasant, unpleasant, or neutral—they approve, welcome, and keep clinging to it.

Tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
This gives rise to relishing.

Yā vedanāsu nandī tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Relishing feelings is grasping. Their grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

Sotena saddaṁ sutvā …pe…
When they hear a sound with their ears …

ghānena gandhaṁ ghāyitvā …pe…
When they smell an odor with their nose …

jivhāya rasaṁ sāyitvā …pe…
When they taste a flavor with their tongue …

kāyena phoṭṭhabbaṁ phusitvā …pe…
When they feel a touch with their body …

manasā dhammaṁ viññāya piyarūpe dhamme sārajjati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso.
When they know an idea with their mind, if it’s pleasant they desire it, but if it’s unpleasant they dislike it. They live with mindfulness of the body unestablished and their heart restricted.

Tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
And they don’t truly understand the freedom of heart and freedom by wisdom where those arisen bad, unskillful qualities cease without anything left over.

So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.
Being so full of favoring and opposing, when they experience any kind of feeling—pleasant, unpleasant, or neutral—they approve, welcome, and keep clinging to it.

Tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
This gives rise to relishing.

Yā vedanāsu nandī tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Relishing feelings is grasping. Their grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
That is how this entire mass of suffering originates.

Idha, bhikkhave, tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.
But consider when a Realized One arises in the world, perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.

So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti.
He has realized with his own insight this world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—and he makes it known to others.

So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ;
He proclaims a teaching that is good in the beginning, good in the middle, and good in the end, with the right meaning and phrasing.

kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
He reveals an entirely full and pure spiritual life.

Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto.
A householder hears that teaching, or a householder’s child, or someone reborn in a good family.

So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati.
They gain faith in the Realized One

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:
and reflect,

‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā.
‘Life at home is cramped and dirty, life gone forth is wide open.

Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ.
It’s not easy for someone living at home to lead the spiritual life utterly full and pure, like a polished shell.

Yannūnāhaṁ kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajeyyan’”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?’

So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Once they’ve gone forth, they take up the training and livelihood of the mendicants. They give up killing living creatures, renouncing the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.

Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.
They give up stealing. They take only what’s given, and expect only what’s given. They keep themselves clean by not thieving.

Abrahmacariyaṁ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā.
They give up unchastity. They are celibate, set apart, avoiding the vulgar act of sex.

Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.
They give up lying. They speak the truth and stick to the truth. They’re honest and trustworthy, and don’t trick the world with their words.

Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti—ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṁ vācaṁ bhāsitā hoti.
They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti—yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.
They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena, sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti,
They avoid injuring plants and seeds.

ekabhattiko hoti rattūparato, virato vikālabhojanā.
They eat in one part of the day, abstaining from eating at night and food at the wrong time.

Naccagītavāditavisūkadassanā paṭivirato hoti,
They avoid seeing shows of dancing, singing, and music .

mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti,
They avoid beautifying and adorning themselves with garlands, perfumes, and makeup.

uccāsayanamahāsayanā paṭivirato hoti,
They avoid high and luxurious beds.

jātarūparajatapaṭiggahaṇā paṭivirato hoti,
They avoid receiving gold and money,

āmakadhaññapaṭiggahaṇā paṭivirato hoti,
raw grains,

āmakamaṁsapaṭiggahaṇā paṭivirato hoti,
raw meat,

itthikumārikapaṭiggahaṇā paṭivirato hoti,
women and girls,

dāsidāsapaṭiggahaṇā paṭivirato hoti,
male and female bondservants,

ajeḷakapaṭiggahaṇā paṭivirato hoti,
goats and sheep,

kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti,
chickens and pigs,

hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti,
elephants, cows, horses, and mares,

khettavatthupaṭiggahaṇā paṭivirato hoti,
and fields and land.

dūteyyapahiṇagamanānuyogā paṭivirato hoti,
They avoid running errands and messages;

kayavikkayā paṭivirato hoti,
buying and selling;

tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti,
falsifying weights, metals, or measures;

ukkoṭanavañcananikatisāciyogā paṭivirato hoti,
bribery, fraud, cheating, and duplicity;

chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
mutilation, murder, abduction, banditry, plunder, and violence.

So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati.
They’re content with robes to look after the body and almsfood to look after the belly. Wherever they go, they set out taking only these things.

Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti;
They’re like a bird: wherever it flies, wings are its only burden.

evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati.
In the same way, a mendicant is content with robes to look after the body and almsfood to look after the belly. Wherever they go, they set out taking only these things.

So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
When they have this entire spectrum of noble ethics, they experience a blameless happiness inside themselves.

So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī.
When they see a sight with their eyes, they don’t get caught up in the features and details.

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
If the faculty of sight were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of sight, and achieving its restraint.

Sotena saddaṁ sutvā …pe…
When they hear a sound with their ears …

ghānena gandhaṁ ghāyitvā …pe…
When they smell an odor with their nose …

jivhāya rasaṁ sāyitvā …pe…
When they taste a flavor with their tongue …

kāyena phoṭṭhabbaṁ phusitvā …pe…
When they feel a touch with their body …

manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.
When they know an idea with their mind, they don’t get caught up in the features and details.

Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati.
If the faculty of mind were left unrestrained, bad unskillful qualities of covetousness and displeasure would become overwhelming. For this reason, they practice restraint, protecting the faculty of mind, and achieving its restraint.

So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
When they have this noble sense restraint, they experience an unsullied bliss inside themselves.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
They act with situational awareness when going out and coming back; when looking ahead and aside; when bending and extending the limbs; when bearing the outer robe, bowl and robes; when eating, drinking, chewing, and tasting; when urinating and defecating; when walking, standing, sitting, sleeping, waking, speaking, and keeping silent.

So iminā ca ariyena sīlakkhandhena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato,
When they have this entire spectrum of noble ethics, this noble sense restraint, and this noble mindfulness and situational awareness,

vivittaṁ senāsanaṁ bhajati—araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.
they frequent a secluded lodging—a wilderness, the root of a tree, a hill, a ravine, a mountain cave, a charnel ground, a forest, the open air, a heap of straw.

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
After the meal, they return from almsround, sit down cross-legged, set their body straight, and establish mindfulness in front of them.

So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti;
Giving up covetousness for the world, they meditate with a heart rid of covetousness, cleansing the mind of covetousness.

byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of compassion for all living beings, cleansing the mind of ill will.

thinamiddhaṁ pahāya vigatathinamiddho viharati ālokasaññī, sato sampajāno, thinamiddhā cittaṁ parisodheti;
Giving up dullness and drowsiness, they meditate with a mind rid of dullness and drowsiness, perceiving light, mindful and aware, cleansing the mind of dullness and drowsiness.

uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodheti;
Giving up restlessness and remorse, they meditate without restlessness, their mind peaceful inside, cleansing the mind of restlessness and remorse.

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe,
They give up these five hindrances, corruptions of the heart that weaken wisdom.

vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
Then, quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ …pe…
Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption …

tatiyaṁ jhānaṁ …pe…
third absorption …

catutthaṁ jhānaṁ upasampajja viharati.
fourth absorption.

So cakkhunā rūpaṁ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso.
When they see a sight with their eyes, if it’s pleasant they don’t desire it, and if it’s unpleasant they don’t dislike it. They live with mindfulness of the body established and a limitless heart.

Tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
And they truly understand the freedom of heart and freedom by wisdom where those arisen bad, unskillful qualities cease without anything left over.

So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati.
Having given up favoring and opposing, when they experience any kind of feeling—pleasant, unpleasant, or neutral—they don’t approve, welcome, or keep clinging to it.

Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati.
As a result, relishing of feelings ceases.

Tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When their relishing ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
That is how this entire mass of suffering ceases.

Sotena saddaṁ sutvā …pe…
When they hear a sound with their ears …

ghānena gandhaṁ ghāyitvā …pe…
When they smell an odor with their nose …

jivhāya rasaṁ sāyitvā …pe…
When they taste a flavor with their tongue …

kāyena phoṭṭhabbaṁ phusitvā …pe…
When they feel a touch with their body …

manasā dhammaṁ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso,
When they know an idea with their mind, if it’s pleasant they don’t desire it, and if it’s unpleasant they don’t dislike it. They live with mindfulness of the body established and a limitless heart.

tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti.
And they truly understand the freedom of heart and freedom by wisdom where those arisen bad, unskillful qualities cease without anything left over.

So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati.
Having given up favoring and opposing, when they experience any kind of feeling—pleasant, unpleasant, or neutral—they don’t approve, welcome, or keep clinging to it.

Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati.
As a result, relishing of feelings ceases.

Tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When their relishing ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.

Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
That is how this entire mass of suffering ceases.

Imaṁ kho me tumhe, bhikkhave, saṅkhittena taṇhāsaṅkhayavimuttiṁ dhāretha, sātiṁ pana bhikkhuṁ kevaṭṭaputtaṁ mahātaṇhājālataṇhāsaṅghāṭappaṭimukkan”ti.
Mendicants, you should memorize this brief statement on freedom through the ending of craving. But the mendicant Sāti, the fisherman’s son, is caught in a vast net of craving, a tangle of craving.”

Idamavoca bhagavā.
That is what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Satisfied, the mendicants approved what the Buddha said.

Mahātaṇhāsaṅkhayasuttaṁ niṭṭhitaṁ aṭṭhamaṁ.