sutta » mn » Majjhima Nikāya 46

Translators: sujato

Middle Discourses 46

Mahādhammasamādānasutta

The Great Discourse on Taking Up Practices

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tatra kho bhagavā bhikkhū āmantesi:
There the Buddha addressed the mendicants,

“bhikkhavo”ti.
“Mendicants!”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.
“Venerable sir,” they replied.

Bhagavā etadavoca:
The Buddha said this:

“yebhuyyena, bhikkhave, sattā evaṅkāmā evaṁchandā evaṁadhippāyā:
“Mendicants, sentient beings typically have the wish, desire, and hope:

‘aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṁ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyun’ti.
‘Oh, if only unlikable, undesirable, and disagreeable things would decrease, and likable, desirable, and agreeable things would increase!’

Tesaṁ, bhikkhave, sattānaṁ evaṅkāmānaṁ evaṁchandānaṁ evaṁadhippāyānaṁ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
But exactly the opposite happens to them.

Tatra tumhe, bhikkhave, kaṁ hetuṁ paccethā”ti?
What do you take to be the reason for this?”

“Bhagavaṁmūlakā no, bhante, dhammā, bhagavaṁnettikā, bhagavaṁpaṭisaraṇā. Sādhu vata, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho; bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”

“Tena hi, bhikkhave, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.
“Well then, mendicants, listen and apply your mind well, I will speak.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ.
“Yes, sir,” they replied.

Bhagavā etadavoca:
The Buddha said this:

“Idha, bhikkhave, assutavā puthujjano, ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,
“Take an unlearned ordinary person who has not seen the noble ones, and is neither skilled nor trained in the teaching of the noble ones. They’ve not seen true persons, and are neither skilled nor trained in the teaching of the true persons.

sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti.
They don’t know what practices they should cultivate and foster, and what practices they shouldn’t cultivate and foster.

So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati.
So they cultivate and foster practices they shouldn’t, and don’t cultivate and foster practices they should.

Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
When they do so, unlikable, undesirable, and disagreeable things increase, and likable, desirable, and agreeable things decrease.

Taṁ kissa hetu?
Why is that?

Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno.
Because that’s what it’s like for someone who doesn’t know.

Sutavā ca kho, bhikkhave, ariyasāvako, ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto,
But a learned noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen true persons, and are skilled and trained in the teaching of the true persons.

sevitabbe dhamme jānāti asevitabbe dhamme jānāti, bhajitabbe dhamme jānāti abhajitabbe dhamme jānāti.
They know what practices they should cultivate and foster, and what practices they shouldn’t cultivate and foster.

So sevitabbe dhamme jānanto asevitabbe dhamme jānanto, bhajitabbe dhamme jānanto abhajitabbe dhamme jānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati.
So they cultivate and foster practices they should, and don’t cultivate and foster practices they shouldn’t.

Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.
When they do so, unlikable, undesirable, and disagreeable things decrease, and likable, desirable, and agreeable things increase.

Taṁ kissa hetu?
Why is that?

Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno.
Because that’s what it’s like for someone who knows.

Cattārimāni, bhikkhave, dhammasamādānāni.
Mendicants, there are these four ways of taking up practices.

Katamāni cattāri?
What four?

Atthi, bhikkhave, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ;
There is a way of taking up practices that is painful now and results in future pain.

atthi, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ;
There is a way of taking up practices that is pleasant now but results in future pain.

atthi, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ;
There is a way of taking up practices that is painful now but results in future pleasure.

atthi, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
There is a way of taking up practices that is pleasant now and results in future pleasure.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is painful now and results in future pain, an ignoramus, without knowing this, doesn’t truly understand:

‘idaṁ kho dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākan’ti.
‘This is the way of taking up practices that is painful now and results in future pain.’

Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti.
So instead of avoiding that practice, they cultivate it.

Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
When they do so, unlikable, undesirable, and disagreeable things increase, and likable, desirable, and agreeable things decrease.

Taṁ kissa hetu?
Why is that?

Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno.
Because that’s what it’s like for someone who doesn’t know.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pain, an ignoramus …

‘idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan’ti.

Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti.
cultivates it …

Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
and disagreeable things increase …

Taṁ kissa hetu?

Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is painful now and results in future pleasure, an ignoramus …

‘idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan’ti.

Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti.
doesn’t cultivate it …

Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
and disagreeable things increase …

Taṁ kissa hetu?

Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pleasure, an ignoramus …

‘idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākan’ti.

Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti.
doesn’t cultivate it …

Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.
and disagreeable things increase …

Taṁ kissa hetu?
Why is that?

Evañhetaṁ, bhikkhave, hoti yathā taṁ aviddasuno.
Because that’s what it’s like for someone who doesn’t know.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:
When it comes to the way of taking up practices that is painful now and results in future pain, a wise person, knowing this, truly understands:

‘idaṁ kho dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākan’ti.
‘This is the way of taking up practices that is painful now and results in future pain.’

Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti.
So instead of cultivating that practice, they avoid it.

Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.
When they do so, unlikable, undesirable, and disagreeable things decrease, and likable, desirable, and agreeable things increase.

Taṁ kissa hetu?
Why is that?

Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno.
Because that’s what it’s like for someone who knows.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pain, a wise person …

‘idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan’ti.

Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti.
doesn’t cultivate it …

Tassa taṁ asevato, taṁ parivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.
and agreeable things increase …

Taṁ kissa hetu?

Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:
When it comes to the way of taking up practices that is painful now and results in future pleasure, a wise person …

‘idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan’ti.

Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti.
cultivates it …

Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.
and agreeable things increase …

Taṁ kissa hetu?

Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno.

Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pleasure, a wise person, knowing this, truly understands:

‘idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākan’ti.
‘This is the way of taking up practices that is pleasant now and results in future pleasure.’

Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti.
So instead of avoiding that practice, they cultivate it.

Tassa taṁ sevato, taṁ aparivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.
When they do so, unlikable, undesirable, and disagreeable things decrease, and likable, desirable, and agreeable things increase.

Taṁ kissa hetu?
Why is that?

Evañhetaṁ, bhikkhave, hoti yathā taṁ viddasuno.
Because that’s what it’s like for someone who knows.

Katamañca, bhikkhave, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ?
And what is the way of taking up practices that is painful now and results in future pain?

Idha, bhikkhave, ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti, pāṇātipātapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
It’s when someone in pain and sadness kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view. Because of these things they experience pain and sadness.

sahāpi dukkhena sahāpi domanassena adinnādāyī hoti, adinnādānapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti, kāmesu micchācārapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena musāvādī hoti, musāvādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena pisuṇavāco hoti, pisuṇavācāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena pharusavāco hoti, pharusavācāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena samphappalāpī hoti, samphappalāpapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena abhijjhālu hoti, abhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena byāpannacitto hoti, byāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.

So kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
And when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ.
This is called the way of taking up practices that is painful now and results in future pain.

Katamañca, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ?
And what is the way of taking up practices that is pleasant now but results in future pain?

Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti, pāṇātipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
It’s when someone with pleasure and happiness kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view. Because of these things they experience pleasure and happiness.

sahāpi sukhena sahāpi somanassena adinnādāyī hoti, adinnādānapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena kāmesumicchācārī hoti, kāmesumicchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena musāvādī hoti, musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena pisuṇavāco hoti, pisuṇavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena pharusavāco hoti, pharusavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena samphappalāpī hoti, samphappalāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena abhijjhālu hoti, abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena byāpannacitto hoti, byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.

So kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
But when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.

Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.
This is called the way of taking up practices that is pleasant now but results in future pain.

Katamañca, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ?
And what is the way of taking up practices that is painful now but results in future pleasure?

Idha, bhikkhave, ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
It’s when someone in pain and sadness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pain and sadness.

sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti, anabhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti, abyāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;

sahāpi dukkhena sahāpi domanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.

So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
But when their body breaks up, after death, they’re reborn in a good place, a heavenly realm.

Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.
This is called the way of taking up practices that is painful now but results in future pleasure.

Katamañca, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ?
And what is the way of taking up practices that is pleasant now and results in future pleasure?

Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
It’s when someone with pleasure and happiness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pleasure and happiness.

sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena anabhijjhālu hoti, anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena abyāpannacitto hoti, abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;

sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.

So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
And when their body breaks up, after death, they’re reborn in a good place, a heavenly realm.

Idaṁ, vuccati, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
This is called the way of taking up practices that is pleasant now and results in future pleasure.

Imāni kho, bhikkhave, cattāri dhammasamādānāni.
These are the four ways of taking up practices.

Seyyathāpi, bhikkhave, tittakālābu visena saṁsaṭṭho.
Suppose there was some bitter gourd mixed with poison.

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.
Then a man would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.

Tamenaṁ evaṁ vadeyyuṁ:
They’d say to him:

‘ambho purisa, ayaṁ tittakālābu visena saṁsaṭṭho,
‘Here, mister, this is bitter gourd mixed with poison.

sace ākaṅkhasi piva.
Drink it if you like.

Tassa te pivato ceva nacchādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigacchasi maraṇamattaṁ vā dukkhan’ti.
If you drink it, the color, aroma, and flavor will be unappetizing, and it will result in death or deadly pain.’

So taṁ appaṭisaṅkhāya piveyya, nappaṭinissajjeyya.
He wouldn’t reject it. Without reflection, he’d drink it.

Tassa taṁ pivato ceva nacchādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ.
The color, aroma, and flavor would be unappetizing, and it would result in death or deadly pain.

Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ.
This is comparable to the way of taking up practices that is painful now and results in future pain, I say.

Seyyathāpi, bhikkhave, āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno.
Suppose there was a bronze cup of beverage that had a nice color, aroma, and flavor.

So ca kho visena saṁsaṭṭho.
But it was mixed with poison.

Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.
Then a man would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.

Tamenaṁ evaṁ vadeyyuṁ:
They’d say to him:

‘ambho purisa, ayaṁ āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno.
‘Here, mister, this bronze cup of beverage has a nice color, aroma, and flavor.

So ca kho visena saṁsaṭṭho,
But it’s mixed with poison.

sace ākaṅkhasi piva.
Drink it if you like.

Tassa te pivatohi kho chādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigacchasi maraṇamattaṁ vā dukkhan’ti.
If you drink it, the color, aroma, and flavor will be appetizing, but it will result in death or deadly pain.’

So taṁ appaṭisaṅkhāya piveyya, nappaṭinissajjeyya.
He wouldn’t reject it. Without reflection, he’d drink it.

Tassa taṁ pivatohi kho chādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ.
The color, aroma, and flavor would be appetizing, but it would result in death or deadly pain.

Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.
This is comparable to the way of taking up practices that is pleasant now and results in future pain, I say.

Seyyathāpi, bhikkhave, pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ.
Suppose there was some rancid urine mixed with different medicines.

Atha puriso āgaccheyya paṇḍukarogī.
Then a man with jaundice would come along.

Tamenaṁ evaṁ vadeyyuṁ:
They’d say to him:

‘ambho purisa, idaṁ pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ, sace ākaṅkhasi piva.
‘Here, mister, this is rancid urine mixed with different medicines. Drink it if you like.

Tassa te pivatohi kho nacchādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī’ti.
If you drink it, the color, aroma, and flavor will be unappetizing, but after drinking it you will be happy.’

So taṁ paṭisaṅkhāya piveyya, nappaṭinissajjeyya.
He wouldn’t reject it. After appraisal, he’d drink it.

Tassa taṁ pivatohi kho nacchādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī assa.
The color, aroma, and flavor would be unappetizing, but after drinking it he would be happy.

Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.
This is comparable to the way of taking up practices that is painful now and results in future pleasure, I say.

Seyyathāpi, bhikkhave, dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṁ saṁsaṭṭhaṁ.
Suppose there was some curds, honey, ghee, and molasses all mixed together.

Atha puriso āgaccheyya lohitapakkhandiko.
Then a man with bloody dysentery would come along.

Tamenaṁ evaṁ vadeyyuṁ:
They’d say to him:

‘ambho purisa, idaṁ dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṁ saṁsaṭṭhaṁ, sace ākaṅkhasi piva.
‘Here, mister, this is curds, honey, ghee, and molasses all mixed together. Drink it if you like.

Tassa te pivato ceva chādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī’ti.
If you drink it, the color, aroma, and flavor will be appetizing, and after drinking it you will be happy.’

So taṁ paṭisaṅkhāya piveyya, nappaṭinissajjeyya.
He wouldn’t reject it. After appraisal, he’d drink it.

Tassa taṁ pivato ceva chādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī assa.
The color, aroma, and flavor would be appetizing, and after drinking it he would be happy.

Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
This is comparable to the way of taking up practices that is pleasant now and results in future pleasure, I say.

Seyyathāpi, bhikkhave, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocate ca;
It’s like the time after the rainy season when the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates.

evameva kho, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ tadaññe puthusamaṇabrāhmaṇaparappavāde abhivihacca bhāsate ca tapate ca virocate cā”ti.
In the same way, this way of taking up practices that is pleasant now and results in future pleasure dispels the doctrines of the various other ascetics and brahmins as it shines and glows and radiates.”

Idamavoca bhagavā.
That is what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Satisfied, the mendicants approved what the Buddha said.

Mahādhammasamādānasuttaṁ niṭṭhitaṁ chaṭṭhaṁ.