sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

1. Kāmasuttaniddesa

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

<b>Kāmaṁ kāmayamānassa,</b>

<b>Tassa ce taṁ samijjhati;</b>

<b>Addhā pītimano hoti,</b>

<b>Laddhā macco yadicchati.</b>

<b>Kāmaṁ kāmayamānassā</b>ti <b>kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca.

Katame <b>vatthukāmā?</b>

Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā;

attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṁ vatthu hiraññaṁ suvaṇṇaṁ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṁ kiñci rajanīyaṁ vatthu—

vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā;

ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā;

hīnā kāmā majjhimā kāmā paṇītā kāmā;

āpāyikā kāmā mānusikā kāmā dibbā kāmā;

paccupaṭṭhitā kāmā nimmitā kāmā animmitā kāmā paranimmitā kāmā;

pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā;

sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā—

ime vuccanti vatthukāmā.

Katame <b>kilesakāmā?</b>

Chando kāmo rāgo kāmo chandarāgo kāmo;

saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo;

yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṁ kāmogho kāmayogo kāmupādānaṁ kāmacchandanīvaraṇaṁ.

“Addasaṁ kāma te mūlaṁ,

Saṅkappā kāma jāyasi;

Na taṁ saṅkappayissāmi,

Evaṁ kāma na hehisī”ti.—

Ime vuccanti kilesakāmā.

<b>Kāmayamānassā</b>ti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti—

kāmaṁ kāmayamānassa.

<b>Tassa ce taṁ samijjhatī</b>ti.

<b>Tassa ce</b>ti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā.

<b>Tan</b>ti vatthukāmā vuccanti—

manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā.

<b>Samijjhatī</b>ti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti—

tassa ce taṁ samijjhati.

<b>Addhā pītimano hotī</b>ti.

<b>Addhā</b>ti ekaṁsavacanaṁ nissaṁsayavacanaṁ nikkaṅkhāvacanaṁ advejjhavacanaṁ adveḷhakavacanaṁ niyogavacanaṁ apaṇṇakavacanaṁ avatthāpanavacanametaṁ—

addhāti.

<b>Pītī</b>ti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṁ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṁ attamanatā abhipharaṇatā cittassa.

<b>Mano</b>ti yaṁ cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjā manoviññāṇadhātu, ayaṁ vuccati mano.

Ayaṁ mano imāya pītiyā sahagato hoti sahajāto saṁsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo.

<b>Pītimano hotī</b>ti pītimano hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamoditamano hotīti—

addhā pītimano hoti.

<b>Laddhā macco yadicchatī</b>ti.

<b>Laddhā</b>ti labhitvā paṭilabhitvā adhigantvā vinditvā.

<b>Macco</b>ti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo.

<b>Yadicchatī</b>ti yaṁ icchati yaṁ sādiyati yaṁ pattheti yaṁ piheti yaṁ abhijappati, rūpaṁ vā saddaṁ vā gandhaṁ vā rasaṁ vā phoṭṭhabbaṁ vāti, laddhā macco yadicchati.

Tenāha bhagavā—

“Kāmaṁ kāmayamānassa,

tassa ce taṁ samijjhati;

Addhā pītimano hoti,

laddhā macco yadicchatī”ti.

<b>Tassa ce kāmayānassa,</b>

<b>chandajātassa jantuno;</b>

<b>Te kāmā parihāyanti,</b>

<b>sallaviddhova ruppati.</b>

<b>Tassa ce kāmayānassā</b>ti.

<b>Tassa ce</b>ti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā.

<b>Kāmayānassā</b>ti kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa.

Atha vā kāmataṇhāya yāyati niyyati vuyhati saṁharīyati.

Yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṁharīyati;

evamevaṁ kāmataṇhāya yāyati niyyati vuyhati saṁharīyatīti—

tassa ce kāmayānassa.

<b>Chandajātassa jantuno</b>ti.

<b>Chando</b>ti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṁ kāmogho kāmayogo kāmupādānaṁ kāmacchandanīvaraṇaṁ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto.

<b>Jantuno</b>ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti—

chandajātassa jantuno.

<b>Te kāmā parihāyantī</b>ti—

te vā kāmā parihāyanti, so vā kāmehi parihāyati.

Kathaṁ te kāmā parihāyanti?

Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṁ vā vahati, appiyā vā dāyādā haranti, nihitaṁ vā nādhigacchati, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro uppajjati, yo te bhoge vikirati vidhamati viddhaṁseti aniccatāyeva aṭṭhamī.

Evaṁ te kāmā hāyanti parihāyanti paridhaṁsenti paripatanti antaradhāyanti vippalujjanti.

Kathaṁ so kāmehi parihāyati?

Tiṭṭhanteva te bhoge so cavati marati vippalujjati.

Evaṁ so kāmehi hāyati parihāyati paridhaṁsati paripatati antaradhāyati vippalujjati.

Corā haranti rājāno,

aggi dahati nassati;

Atha antena jahati,

sarīraṁ sapariggahaṁ;

Etadaññāya medhāvī,

bhuñjetha ca dadetha ca.

Datvā ca bhutvā ca yathānubhāvaṁ, anindito saggamupeti ṭhānanti, te kāmā parihāyanti.

<b>Sallaviddhova ruppatī</b>ti.

Yathā ayomayena vā sallena viddho, aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati pīḷīyati, byādhito domanassito hoti, evamevaṁ vatthukāmānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

So kāmasallena ca sokasallena ca viddho, ruppati kuppati ghaṭṭīyati pīḷīyati byādhito domanassito hotīti—

sallaviddhova ruppati.

Tenāha bhagavā—

“Tassa ce kāmayānassa,

chandajātassa jantuno;

Te kāmā parihāyanti,

sallaviddhova ruppatī”ti.

<b>Yo kāme parivajjeti,</b>

<b>sappasseva padā siro;</b>

<b>Somaṁ visattikaṁ loke,</b>

<b>sato samativattati.</b>

<b>Yo kāme parivajjetī</b>ti.

<b>Yo</b>ti yo yādiso yathāyutto yathāvihito yathāpakāro yaṁṭhānappatto yaṁdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā.

<b>Kāme parivajjetī</b>ti.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmā.

<b>Kāme parivajjetī</b>ti dvīhi kāraṇehi kāme parivajjeti—

vikkhambhanato vā samucchedato vā.

Kathaṁ vikkhambhanato kāme parivajjeti?

“Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“maṁsapesūpamā kāmā bahusādhāraṇaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“tiṇukkūpamā kāmā anudahanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“yācitakūpamā kāmā tāvakālikaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“asisūnūpamā kāmā adhikuṭṭanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“sattisūlūpamā kāmā vinivijjhanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“sappasirūpamā kāmā sappaṭibhayaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti,

“aggikkhandhūpamā kāmā mahābhitāpanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeti.

Buddhānussatiṁ bhāventopi vikkhambhanato kāme parivajjeti,

dhammānussatiṁ bhāventopi …pe…

saṅghānussatiṁ bhāventopi …

sīlānussatiṁ bhāventopi …

cāgānussatiṁ bhāventopi …

devatānussatiṁ bhāventopi …

ānāpānassatiṁ bhāventopi …

maraṇassatiṁ bhāventopi …

kāyagatāsatiṁ bhāventopi …

upasamānussatiṁ bhāventopi vikkhambhanato kāme parivajjeti.

Paṭhamaṁ jhānaṁ bhāventopi vikkhambhanato kāme parivajjeti …pe…

dutiyaṁ jhānaṁ bhāventopi …

tatiyaṁ jhānaṁ bhāventopi …

catutthaṁ jhānaṁ bhāventopi …

ākāsānañcāyatanasamāpattiṁ bhāventopi …

viññāṇañcāyatanasamāpattiṁ bhāventopi …

ākiñcaññāyatanasamāpattiṁ bhāventopi …

nevasaññānāsaññāyatanasamāpattiṁ bhāventopi vikkhambhanato kāme parivajjeti.

Evaṁ vikkhambhanato kāme parivajjeti.

Kathaṁ samucchedato kāme parivajjeti?

Sotāpattimaggaṁ bhāventopi apāyagamanīye kāme samucchedato parivajjeti,

sakadāgāmimaggaṁ bhāventopi oḷārike kāme samucchedato parivajjeti,

anāgāmimaggaṁ bhāventopi anusahagate kāme samucchedato parivajjeti,

arahattamaggaṁ bhāventopi sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ samucchedato kāme parivajjeti.

Evaṁ samucchedato kāme parivajjetīti—

yo kāme parivajjeti.

<b>Sappasseva padā siro</b>ti.

<b>Sappo</b> vuccati ahi.

Kenaṭṭhena sappo?

Saṁsappanto gacchatīti sappo;

bhujanto gacchatīti bhujago;

urena gacchatīti urago;

pannasiro gacchatīti pannago;

sirena supatīti sarīsapo;

bile sayatīti bilāsayo;

guhāyaṁ sayatīti guhāsayo;

dāṭhā tassa āvudhoti dāṭhāvudho;

visaṁ tassa ghoranti ghoraviso;

jivhā tassa duvidhāti dvijivho;

dvīhi jivhāhi rasaṁ sāyatīti dvirasaññū.

Yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṁ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya;

evamevaṁ sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti—

sappasseva padā siro.

<b>Somaṁ visattikaṁ loke, sato samativattatī</b>ti.

<b>So</b>ti yo kāme parivajjeti.

Visattikā vuccati taṇhā.

Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṁ gedho paligedho saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṁ visatā āyūhinī dutiyā paṇidhi bhavanetti, vanaṁ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṁ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṁ loluppaṁ loluppāyanā loluppāyitattaṁ pucchañjikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṁ āvaraṇaṁ nīvaraṇaṁ chadanaṁ bandhanaṁ, upakkileso anusayo pariyuṭṭhānaṁ latā vevicchaṁ, dukkhamūlaṁ dukkhanidānaṁ dukkhappabhavo mārapāso mārabaḷisaṁ māravisayo, taṇhānadī taṇhājālaṁ taṇhāgaddūlaṁ taṇhāsamuddo abhijjhā lobho akusalamūlaṁ.

<b>Visattikā</b>ti.

Kenaṭṭhena visattikā?

Visatāti visattikā;

visālāti visattikā;

visaṭāti visattikā;

visakkatīti visattikā;

visaṁharatīti visattikā;

visaṁvādikāti visattikā;

visamūlāti visattikā;

visaphalāti visattikā;

visaparibhogoti visattikā;

visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābhe yase, pasaṁsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave, saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.

<b>Loke</b>ti apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke.

<b>Sato</b>ti catūhi kāraṇehi sato—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento sato,

vedanāsu …

citte …

dhammesu dhammānupassanāsatipaṭṭhānaṁ bhāvento sato.

Aparehipi catūhi kāraṇehi sato—

asatiparivajjanāya sato, satikaraṇīyānaṁ dhammānaṁ katattā sato, satiparibandhānaṁ dhammānaṁ hatattā sato, satinimittānaṁ dhammānaṁ asammuṭṭhattā sato.

Aparehipi catūhi kāraṇehi sato—

satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccorohaṇatāya sato.

Aparehipi catūhi kāraṇehi sato—

sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato.

Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato.

Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṁ vuccati sati.

Imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati sato.

<b>Somaṁ visattikaṁ loke, sato samativattatī</b>ti.

Loke vā sā visattikā, loke vā taṁ visattikaṁ sato tarati uttarati patarati samatikkamati vītivattatīti—

somaṁ visattikaṁ loke, sato samativattati.

Tenāha bhagavā—

“Yo kāme parivajjeti,

sappasseva padā siro;

Somaṁ visattikaṁ loke,

sato samativattatī”ti.

<b>Khettaṁ vatthuṁ hiraññaṁ vā,</b>

<b>Gavāssaṁ dāsaporisaṁ;</b>

<b>Thiyo bandhū puthu kāme,</b>

<b>Yo naro anugijjhati.</b>

<b>Khettaṁ vatthuṁ hiraññaṁ vā</b>ti.

<b>Khettan</b>ti sālikkhettaṁ vīhikkhettaṁ muggakkhettaṁ māsakkhettaṁ yavakkhettaṁ godhumakkhettaṁ tilakkhettaṁ.

<b>Vatthun</b>ti gharavatthuṁ koṭṭhakavatthuṁ purevatthuṁ pacchāvatthuṁ ārāmavatthuṁ vihāravatthuṁ.

<b>Hiraññan</b>ti hiraññaṁ vuccati kahāpaṇoti—

khettaṁ vatthuṁ hiraññaṁ vā.

<b>Gavāssaṁ dāsaporisan</b>ti.

<b>Gavan</b>ti gavā vuccanti.

<b>Assā</b>ti pasukādayo vuccanti.

<b>Dāsā</b>ti cattāro dāsā—

antojātako dāso, dhanakkītako dāso, sāmaṁ vā dāsabyaṁ upeti, akāmako vā dāsavisayaṁ upeti.

“Āmāya dāsāpi bhavanti heke,

Dhanena kītāpi bhavanti dāsā;

Sāmañca eke upayanti dāsyaṁ,

Bhayāpanuṇṇāpi bhavanti dāsā”ti.

<b>Purisā</b>ti tayo purisā—

bhatakā, kammakarā, upajīvinoti—

gavāssaṁ dāsaporisaṁ.

<b>Thiyo bandhū puthu kāme</b>ti.

<b>Thiyo</b>ti itthipariggaho vuccati.

<b>Bandhū</b>ti cattāro bandhū—

ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mantabandhavāpi bandhu, sippabandhavāpi bandhu.

<b>Puthu kāme</b>ti bahū kāme.

Ete puthu kāmā manāpikā rūpā …pe…

manāpikā phoṭṭhabbāti—

thiyo bandhū puthu kāme.

<b>Yo naro anugijjhatī</b>ti.

<b>Yo</b>ti yo yādiso yathāyutto yathāvihito yathāpakāro yaṁṭhānappatto yaṁdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā.

<b>Naro</b>ti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo.

<b>Anugijjhatī</b>ti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti—

yo naro anugijjhati.

Tenāha bhagavā—

“Khettaṁ vatthuṁ hiraññaṁ vā,

gavāssaṁ dāsaporisaṁ;

Thiyo bandhū puthu kāme,

yo naro anugijjhatī”ti.

<b>Abalā naṁ balīyanti,</b>

<b>maddantenaṁ parissayā;</b>

<b>Tato naṁ dukkhamanveti,</b>

<b>nāvaṁ bhinnamivodakaṁ.</b>

<b>Abalā naṁ balīyantī</b>ti.

<b>Abalā</b>ti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā (…) omakā lāmakā chatukkā parittā.

Te kilesā taṁ puggalaṁ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti, evampi abalā naṁ balīyanti.

Atha vā abalaṁ puggalaṁ dubbalaṁ appabalaṁ appathāmakaṁ hīnaṁ nihīnaṁ omakaṁ lāmakaṁ chatukkaṁ parittaṁ, yassa natthi saddhābalaṁ vīriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ hiribalaṁ ottappabalaṁ.

Te kilesā taṁ puggalaṁ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti—

evampi abalā naṁ balīyantīti.

<b>Maddantenaṁ parissayā</b>ti.

Dve parissayā—

pākaṭaparissayā ca paṭicchannaparissayā ca.

Katame <b>pākaṭaparissayā</b>?

Sīhā byagghā dīpī acchā taracchā kokā mahiṁsā hatthī ahī vicchikā satapadī,

corā vā assu mānavā vā katakammā vā akatakammā vā,

cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṁ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṁ, madhumeho aṁsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṁ uṇhaṁ jighacchā pipāsā uccāro passāvo ḍaṁsamakasavātātapasarīsapasamphassā iti vā—

ime vuccanti pākaṭaparissayā.

Katame <b>paṭicchannaparissayā</b>?

Kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ, kāmacchandanīvaraṇaṁ byāpādanīvaraṇaṁ thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṁ, māyā sāṭheyyaṁ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā—

ime vuccanti paṭicchannaparissayā.

<b>Parissayā</b>ti kenaṭṭhena parissayā?

Parisahantīti parissayā, parihānāya saṁvattantīti parissayā, tatrāsayāti parissayā.

Kathaṁ parisahantīti parissayā?

Te parissayā taṁ puggalaṁ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti.

Evaṁ parisahantīti parissayā.

Kathaṁ parihānāya saṁvattantīti parissayā?

Te parissayā kusalānaṁ dhammānaṁ antarāyāya parihānāya saṁvattanti.

Katamesaṁ kusalānaṁ dhammānaṁ?

Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya,

sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya,

jāgariyānuyogassa satisampajaññassa,

catunnaṁ satipaṭṭhānānaṁ bhāvanānuyogassa catunnaṁ sammappadhānānaṁ bhāvanānuyogassa catunnaṁ iddhipādānaṁ bhāvanānuyogassa,

pañcannaṁ indriyānaṁ bhāvanānuyogassa pañcannaṁ balānaṁ bhāvanānuyogassa,

sattannaṁ bojjhaṅgānaṁ bhāvanānuyogassa,

ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa—

imesaṁ kusalānaṁ dhammānaṁ antarāyāya parihānāya saṁvattanti.

Evaṁ parihānāya saṁvattantīti—

parissayā.

Kathaṁ tatrāsayāti parissayā?

Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā.

Yathā bile bilāsayā pāṇā sayanti,

dake dakāsayā pāṇā sayanti,

vane vanāsayā pāṇā sayanti,

rukkhe rukkhāsayā pāṇā sayanti,

evamevaṁ tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā.

Evampi tatrāsayāti—

parissayā.

Vuttañhetaṁ bhagavatā—

“Sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṁ na phāsu viharati.

Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṁ na phāsu viharati?

Idha, bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti—

tasmā sāntevāsikoti vuccati.

Te naṁ samudācaranti.

Samudācaranti naṁ pāpakā akusalā dhammāti—

tasmā sācariyakoti vuccati.

Puna caparaṁ, bhikkhave, bhikkhuno sotena saddaṁ sutvā,

ghānena gandhaṁ ghāyitvā,

jivhāya rasaṁ sāyitvā,

kāyena phoṭṭhabbaṁ phusitvā,

manasā dhammaṁ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti—

tasmā sāntevāsikoti vuccati.

Te naṁ samudācaranti.

Samudācaranti naṁ pāpakā akusalā dhammāti—

tasmā sācariyakoti vuccati.

Evaṁ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṁ na phāsu viharatī”ti.

Evampi tatrāsayāti—

parissayā.

Vuttañhetaṁ bhagavatā—

“Tayome, bhikkhave, antarāmalā—

antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā.

Katame tayo?

Lobho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko.

Doso …pe…

moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko.

Ime kho, bhikkhave, tayo antarāmalā—

antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā.

Anatthajanano lobho,

lobho cittappakopano;

Bhayamantarato jātaṁ,

taṁ jano nāvabujjhati.

Luddho atthaṁ na jānāti,

luddho dhammaṁ na passati;

Andhantamaṁ tadā hoti,

yaṁ lobho sahate naraṁ.

Anatthajanano doso,

doso cittappakopano;

Bhayamantarato jātaṁ,

taṁ jano nāvabujjhati.

Kuddho atthaṁ na jānāti,

kuddho dhammaṁ na passati;

Andhantamaṁ tadā hoti,

yaṁ doso sahate naraṁ.

Anatthajanano moho,

moho cittappakopano;

Bhayamantarato jātaṁ,

taṁ jano nāvabujjhati.

Mūḷho atthaṁ na jānāti,

mūḷho dhammaṁ na passati;

Andhantamaṁ tadā hoti,

yaṁ moho sahate naran”ti.

Evampi tatrāsayāti—

parissayā.

Vuttampi hetaṁ bhagavatā—

“tayo kho, mahārāja, purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya.

Katame tayo?

Lobho kho, mahārāja, purisassa dhammo ajjhattaṁ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya.

Doso kho, mahārāja …pe…

moho kho, mahārāja, purisassa dhammo ajjhattaṁ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya.

Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya.

Lobho doso ca moho ca,

purisaṁ pāpacetasaṁ;

Hiṁsanti attasambhūtā,

tacasāraṁva samphalan”ti.

Evampi tatrāsayāti—

parissayā.

Vuttampi cetaṁ bhagavatā—

“Rāgo ca doso ca itonidānā,

Arati rati lomahaṁso itojā;

Ito samuṭṭhāya manovitakkā,

Kumārakā dhaṅkamivossajantī”ti.

Evampi tatrāsayāti—

parissayā.

<b>Maddantenaṁ parissayā</b>ti.

Te parissayā taṁ puggalaṁ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti—

maddantenaṁ parissayā.

<b>Tato naṁ dukkhamanvetī</b>ti.

<b>Tato</b>ti tato tato parissayato taṁ puggalaṁ dukkhaṁ anveti anugacchati anvāyikaṁ hoti, jātidukkhaṁ anveti anugacchati anvāyikaṁ hoti, jarādukkhaṁ anveti anugacchati anvāyikaṁ hoti, byādhidukkhaṁ anveti anugacchati anvāyikaṁ hoti, maraṇadukkhaṁ anveti anugacchati anvāyikaṁ hoti, sokaparidevadukkhadomanassupāyāsadukkhaṁ anveti anugacchati anvāyikaṁ hoti, nerayikaṁ dukkhaṁ, tiracchānayonikaṁ dukkhaṁ, pettivisayikaṁ dukkhaṁ anveti anugacchati anvāyikaṁ hoti, mānusikaṁ dukkhaṁ …

gabbhokkantimūlakaṁ dukkhaṁ …

gabbhe ṭhitimūlakaṁ dukkhaṁ …

gabbhā vuṭṭhānamūlakaṁ dukkhaṁ …

jātassūpanibandhakaṁ dukkhaṁ …

jātassa parādheyyakaṁ dukkhaṁ …

attūpakkamaṁ dukkhaṁ …

parūpakkamaṁ dukkhaṁ anveti anugacchati anvāyikaṁ hoti,

dukkhadukkhaṁ anveti anugacchati anvāyikaṁ hoti,

saṅkhāradukkhaṁ …

vipariṇāmadukkhaṁ …

cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṁ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṁ, madhumeho aṁsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṁ uṇhaṁ jighacchā pipāsā uccāro passāvo ḍaṁsamakasavātātapasarīsapasamphassadukkhaṁ …

mātumaraṇaṁ dukkhaṁ …

pitumaraṇaṁ dukkhaṁ …

bhātumaraṇaṁ dukkhaṁ …

bhaginimaraṇaṁ dukkhaṁ …

puttamaraṇaṁ dukkhaṁ …

dhītumaraṇaṁ dukkhaṁ …

ñātibyasanaṁ dukkhaṁ …

bhogabyasanaṁ dukkhaṁ …

rogabyasanaṁ dukkhaṁ …

sīlabyasanaṁ dukkhaṁ …

diṭṭhibyasanaṁ dukkhaṁ anveti anugacchati anvāyikaṁ hotīti—

tato naṁ dukkhamanveti.

<b>Nāvaṁ bhinnamivodakan</b>ti.

Yathā bhinnaṁ nāvaṁ dakamesiṁ tato tato udakaṁ anveti anugacchati anvāyikaṁ hoti,

puratopi udakaṁ anveti anugacchati anvāyikaṁ hoti,

pacchatopi …

heṭṭhatopi …

passatopi udakaṁ anveti anugacchati anvāyikaṁ hoti;

evamevaṁ tato tato parissayato taṁ puggalaṁ dukkhaṁ anveti anugacchati anvāyikaṁ hoti,

jātidukkhaṁ anveti anugacchati anvāyikaṁ hoti …pe…

diṭṭhibyasanaṁ dukkhaṁ anveti anugacchati anvāyikaṁ hotīti—

nāvaṁ bhinnamivodakaṁ.

Tenāha bhagavā—

“Abalā naṁ balīyanti,

maddante naṁ parissayā;

Tato naṁ dukkhamanveti,

nāvaṁ bhinnamivodakan”ti.

<b>Tasmā jantu sadā sato,</b>

<b>kāmāni parivajjaye;</b>

<b>Te pahāya tare oghaṁ,</b>

<b>nāvaṁ sitvāva pāragū.</b>

<b>Tasmā jantu sadā sato</b>ti.

<b>Tasmā</b>ti tasmā taṅkāraṇā taṁhetu tappaccayā taṁnidānā etaṁ ādīnavaṁ sampassamāno kāmesūti—

tasmā.

<b>Jantū</b>ti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo.

<b>Sadā</b>ti sadā sabbadā sabbakālaṁ niccakālaṁ dhuvakālaṁ satataṁ samitaṁ abbokiṇṇaṁ poṅkhānupoṅkhaṁ udakūmikajātaṁ avīci santati sahitaṁ phassitaṁ, purebhattaṁ pacchābhattaṁ purimayāmaṁ majjhimayāmaṁ pacchimayāmaṁ, kāḷe juṇhe vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe.

<b>Sato</b>ti catūhi kāraṇehi sato—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento sato,

vedanāsu …

citte …

dhammesu dhammānupassanāsatipaṭṭhānaṁ bhāvento sato.

Aparehi catūhi kāraṇehi sato …pe…

so vuccati satoti—

tasmā jantu sadā sato.

<b>Kāmāni parivajjaye</b>ti.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmā.

<b>Kāmāni parivajjaye</b>ti dvīhi kāraṇehi kāme parivajjeyya—

vikkhambhanato vā samucchedato vā.

Kathaṁ vikkhambhanato kāme parivajjeyya?

“Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeyya,

“maṁsapesūpamā kāmā bahusādhāraṇaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeyya,

“tiṇukkūpamā kāmā anudahanaṭṭhenā”ti passanto vikkhambhanato kāme parivajjeyya …pe…

nevasaññānāsaññāyatanasamāpattiṁ bhāvento vikkhambhanato kāme parivajjeyya.

Evaṁ vikkhambhanato kāme parivajjeyya …pe…

evaṁ samucchedato kāme parivajjeyyāti—

kāmāni parivajjaye.

<b>Te pahāya tare oghan</b>ti.

<b>Te</b>ti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gamitvā;

kāmacchandanīvaraṇaṁ pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gamitvā;

byāpādanīvaraṇaṁ …pe…

thinamiddhanīvaraṇaṁ …

uddhaccakukkuccanīvaraṇaṁ …

vicikicchānīvaraṇaṁ pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gamitvā kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti—

te pahāya tare oghaṁ.

<b>Nāvaṁ sitvāva pāragū</b>ti.

Yathā garukaṁ nāvaṁ bhārikaṁ udakaṁ sitvā osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṁ lahuṁ appakasireneva pāraṁ gaccheyya;

evamevaṁ vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gamitvā;

kāmacchandanīvaraṇaṁ …

byāpādanīvaraṇaṁ …

thinamiddhanīvaraṇaṁ …

uddhaccakukkuccanīvaraṇaṁ …

vicikicchānīvaraṇaṁ pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gamitvā khippaṁ lahuṁ appakasireneva pāraṁ gaccheyya.

Pāraṁ vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

<b>Pāraṁ gaccheyyā</b>ti—

pāraṁ adhigaccheyya, pāraṁ phuseyya, pāraṁ sacchikareyya.

<b>Pāragū</b>ti yopi pāraṁ gantukāmo sopi pāragū;

yopi pāraṁ gacchati sopi pāragū;

yopi pāraṅgato, sopi pāragū.

Vuttampi hetaṁ bhagavatā—

“Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho, bhikkhave, arahato etaṁ adhivacanaṁ.

So abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū.

Abhiññāpāragū sabbadhammānaṁ, pariññāpāragū sabbadukkhānaṁ, pahānapāragū sabbakilesānaṁ, bhāvanāpāragū catunnaṁ ariyamaggānaṁ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṁ.

So vasippatto pāramippatto ariyasmiṁ sīlasmiṁ, vasippatto pāramippatto ariyasmiṁ samādhismiṁ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā.

So pāraṅgato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto.

So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho, dukkhaṁ tassa pariññātaṁ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṁ abhiññātaṁ, pariññeyyaṁ pariññātaṁ, pahātabbaṁ pahīnaṁ, bhāvetabbaṁ bhāvitaṁ, sacchikātabbaṁ sacchikataṁ.

So ukkhittapaligho saṅkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto.

So nevācinati nāpacinati, apacinitvā ṭhito.

Neva pajahati na upādiyati, pajahitvā ṭhito.

Neva saṁsibbati na ussineti, visinitvā ṭhito.

Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito.

Asekkhena sīlakkhandhena samannāgatattā ṭhito.

Asekkhena samādhikkhandhena …

asekkhena paññākkhandhena …

asekkhena vimuttikkhandhena …

asekkhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito.

Saccaṁ sampaṭipādiyitvā ṭhito.

Ejaṁ samatikkamitvā ṭhito.

Kilesaggiṁ pariyādiyitvā ṭhito,

aparigamanatāya ṭhito,

kaṭaṁ samādāya ṭhito,

muttipaṭisevanatāya ṭhito,

mettāya pārisuddhiyā ṭhito,

karuṇāya …

muditāya …

upekkhāya pārisuddhiyā ṭhito,

accantapārisuddhiyā ṭhito,

atammayatāya pārisuddhiyā ṭhito,

vimuttattā ṭhito,

santussitattā ṭhito,

khandhapariyante ṭhito,

dhātupariyante ṭhito,

āyatanapariyante ṭhito,

gatipariyante ṭhito,

upapattipariyante ṭhito,

paṭisandhipariyante ṭhito,

bhavapariyante ṭhito,

saṁsārapariyante ṭhito,

vaṭṭapariyante ṭhito,

antime bhave ṭhito,

antime samussaye ṭhito,

antimadehadharo arahā.

Tassāyaṁ pacchimako bhavo,

carimoyaṁ samussayo;

Jātimaraṇasaṁsāro,

natthi tassa punabbhavo”ti.

Nāvaṁ sitvāva pāragūti.

Tenāha bhagavā—

“Tasmā jantu sadā sato,

kāmāni parivajjaye;

Te pahāya tare oghaṁ,

nāvaṁ sitvāva pāragū”ti.

Kāmasuttaniddeso paṭhamo.