sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

2. Guhaṭṭhakasuttaniddesa

Atha guhaṭṭhakasuttaniddesaṁ vakkhati—

<b>Satto guhāyaṁ bahunābhichanno,</b>

<b>Tiṭṭhaṁ naro mohanasmiṁ pagāḷho;</b>

<b>Dūre vivekā hi tathāvidho so,</b>

<b>Kāmā hi loke na hi suppahāyā.</b>

<b>Satto guhāyaṁ bahunābhichanno</b>ti.

Sattoti hi kho vuttaṁ, api ca guhā tāva vattabbā.

<b>Guhā</b> vuccati kāyo.

Kāyoti vā guhāti vā dehoti vā sandehoti vā nāvāti vā rathoti vā dhajoti vā vammikoti vā nagaranti vā nīḷanti vā kuṭīti vā gaṇḍoti vā kumbhoti vā nāgoti vā kāyassetaṁ adhivacanaṁ.

<b>Satto guhāyan</b>ti guhāyaṁ satto visatto āsatto laggo laggito palibuddho.

Yathā bhittikhile vā nāgadante vā gaṇḍaṁ sattaṁ visattaṁ āsattaṁ laggaṁ laggitaṁ palibuddhaṁ;

evamevaṁ guhāyaṁ satto visatto āsatto laggo laggito palibuddho.

Vuttañhetaṁ bhagavatā—

“Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto;

tasmā sattoti vuccati.

Vedanāya kho, rādha …pe…

saññāya kho, rādha …

saṅkhāresu kho, rādha …

viññāṇe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto;

tasmā sattoti vuccati.

Sattoti lagganādhivacanan”ti—

satto guhāyaṁ.

<b>Bahunābhichanno</b>ti bahukehi kilesehi channo, rāgena channo dosena channo mohena channo kodhena channo upanāhena channo makkhena channo paḷāsena channo issāya channo macchariyena channo māyāya channo sāṭheyyena channo thambhena channo sārambhena channo mānena channo atimānena channo madena channo pamādena channo—

sabbakilesehi …

sabbaduccaritehi …

sabbadarathehi …

sabbapariḷāhehi …

sabbasantāpehi …

sabbākusalābhisaṅkhārehi channo vichanno ucchanno āvuto nivuto ovuto pihito paṭicchanno paṭikujjitoti—

satto guhāyaṁ bahunābhichanno.

<b>Tiṭṭhaṁ naro mohanasmiṁ pagāḷho</b>ti tiṭṭhanto naro ratto rāgavasena tiṭṭhati, duṭṭho dosavasena tiṭṭhati, mūḷho mohavasena tiṭṭhati, vinibaddho mānavasena tiṭṭhati, parāmaṭṭho diṭṭhivasena tiṭṭhati, vikkhepagato uddhaccavasena tiṭṭhati, aniṭṭhaṅgato vicikicchāvasena tiṭṭhati, thāmagato anusayavasena tiṭṭhati.

Evampi tiṭṭhaṁ naro.

Vuttañhetaṁ bhagavatā—

“santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

Santi, bhikkhave, sotaviññeyyā saddā …

ghānaviññeyyā gandhā …

jivhāviññeyyā rasā …

kāyaviññeyyā phoṭṭhabbā …

manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhatī”ti.

Evampi tiṭṭhaṁ naro.

Vuttañhetaṁ bhagavatā—

“rūpūpayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, rūpārammaṇaṁ rūpapatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.

Vedanūpayaṁ vā, bhikkhave …

saññūpayaṁ …

saṅkhārūpayaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, saṅkhārārammaṇaṁ saṅkhārapatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjatī”ti.

Evampi tiṭṭhaṁ naro.

Vuttampi hetaṁ bhagavatā—

“kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.

Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassāvakkanti.

Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṁ vuddhi.

Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.

Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.

Yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ, bhikkhave, sarajaṁ saupāyāsanti vadāmī”ti.

Evampi tiṭṭhaṁ naro.

“Phasse ce, bhikkhave, āhāre …pe…

manosañcetanāya ce, bhikkhave, āhāre …

viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.

Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassāvakkanti.

Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṁ vuddhi.

Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.

Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.

Yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ, bhikkhave, sarajaṁ saupāyāsanti vadāmī”ti.

Evampi tiṭṭhaṁ naro.

<b>Mohanasmiṁ pagāḷho</b>ti.

Mohanā vuccanti pañca kāmaguṇā.

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;

sotaviññeyyā saddā …

ghānaviññeyyā gandhā …

jivhāviññeyyā rasā …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Kiṁ kāraṇā mohanā vuccanti pañca kāmaguṇā?

Yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti sampamuyhanti, mūḷhā sammūḷhā sampamūḷhā avijjāya andhīkatā āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitā, taṁ kāraṇā mohanā vuccanti pañca kāmaguṇā.

<b>Mohanasmiṁ pagāḷho</b>ti mohanasmiṁ pagāḷho ogāḷho ajjhogāḷho nimuggoti—

tiṭṭhaṁ naro mohanasmiṁ pagāḷho.

<b>Dūre vivekā hi tathāvidho so</b>ti.

<b>Vivekā</b>ti tayo vivekā—

kāyaviveko, cittaviveko, upadhiviveko.

Katamo kāyaviveko?

Idha bhikkhu vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.

Kāyena vivitto viharati.

So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṁ kappeti, eko gāmaṁ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṁ adhiṭṭhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti.

Ayaṁ kāyaviveko.

Katamo cittaviveko?

Paṭhamaṁ jhānaṁ samāpannassa nīvaraṇehi cittaṁ vivittaṁ hoti.

Dutiyaṁ jhānaṁ samāpannassa vitakkavicārehi cittaṁ vivittaṁ hoti.

Tatiyaṁ jhānaṁ samāpannassa pītiyā cittaṁ vivittaṁ hoti.

Catutthaṁ jhānaṁ samāpannassa sukhadukkhehi cittaṁ vivittaṁ hoti.

Ākāsānañcāyatanaṁ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṁ vivittaṁ hoti.

Viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññāya cittaṁ vivittaṁ hoti.

Ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññāya cittaṁ vivittaṁ hoti.

Nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññāya cittaṁ vivittaṁ hoti.

Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā, tadekaṭṭhehi ca kilesehi cittaṁ vivittaṁ hoti.

Sakadāgāmissa oḷārikā kāmarāgasaṁyojanā paṭighasaṁyojanā oḷārikā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṁ vivittaṁ hoti.

Anāgāmissa anusahagatā kāmarāgasaṁyojanā paṭighasaṁyojanā anusahagatā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṁ vivittaṁ hoti.

Arahato rūpārūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā, tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṁ vivittaṁ hoti.

Ayaṁ cittaviveko.

Katamo upadhiviveko?

<b>Upadhi</b> vuccanti kilesā ca khandhā ca abhisaṅkhārā ca.

Upadhiviveko vuccati amataṁ nibbānaṁ.

Yo sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

Ayaṁ upadhiviveko.

Kāyaviveko ca vivekaṭṭhakāyānaṁ nekkhammābhiratānaṁ, cittaviveko ca parisuddhacittānaṁ paramavodānappattānaṁ, upadhiviveko ca nirūpadhīnaṁ puggalānaṁ visaṅkhāragatānaṁ.

<b>Dūre vivekā hī</b>ti.

Yo so evaṁ guhāyaṁ satto, evaṁ bahukehi kilesehi channo, evaṁ mohanasmiṁ pagāḷho, so kāyavivekāpi dūre, cittavivekāpi dūre, upadhivivekāpi dūre vidūre suvidūre na santike na sāmantā anāsanne vivekaṭṭhe.

<b>Tathāvidho</b>ti tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so mohanasmiṁ pagāḷhoti—

dūre vivekā hi tathāvidho so.

<b>Kāmā hi loke na hi suppahāyā</b>ti.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca.

Katame vatthukāmā?

Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṁ vatthuṁ hiraññaṁ suvaṇṇaṁ, gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṁ kiñci rajanīyaṁ vatthu—

vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā, ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā, hīnā kāmā majjhimā kāmā paṇītā kāmā, āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā, nimmitā kāmā animmitā kāmā paranimmitā kāmā, pariggahitā kāmā apariggahitā kāmā, mamāyitā kāmā amamāyitā kāmā, sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā.

Ime vuccanti vatthukāmā.

Katame kilesakāmā?

Chando kāmo rāgo kāmo chandarāgo kāmo, saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṁ kāmogho kāmayogo kāmupādānaṁ kāmacchandanīvaraṇaṁ.

“Addasaṁ kāma te mūlaṁ,

Saṅkappā kāma jāyasi;

Na taṁ saṅkappayissāmi,

Evaṁ kāma na hehisī”ti.—

Ime vuccanti kilesakāmā.

<b>Loke</b>ti apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke.

<b>Kāmā hi loke na hi suppahāyā</b>ti.

Kāmā hi loke duppahāyā duccajjā duppariccajjā dunnimmadayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā dussamatikkamā dubbinivattāti—

kāmā hi loke na hi suppahāyā.

Tenāha bhagavā—

“Satto guhāyaṁ bahunābhichanno,

Tiṭṭhaṁ naro mohanasmiṁ pagāḷho;

Dūre vivekā hi tathāvidho so,

Kāmā hi loke na hi suppahāyā”ti.

<b>Icchānidānā bhavasātabaddhā,</b>

<b>Te duppamuñcā na hi aññamokkhā;</b>

<b>Pacchā pure vāpi apekkhamānā,</b>

<b>Ime va kāme purime va jappaṁ.</b>

<b>Icchānidānā bhavasātabaddhā</b>ti.

Icchā vuccati taṇhā.

Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṁ gedho paligedho saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṁ visaṭā āyūhinī dutiyā paṇidhi bhavanetti, vanaṁ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṁ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṁ loluppaṁ loluppāyanā loluppāyitattaṁ pucchañchikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṁ āvaraṇaṁ nīvaraṇaṁ chadanaṁ bandhanaṁ, upakkileso anusayo pariyuṭṭhānaṁ latā vevicchaṁ, dukkhamūlaṁ dukkhanidānaṁ dukkhappabhavo mārapāso mārabaḷisaṁ māravisayo, taṇhānadī taṇhājālaṁ taṇhāgaddulaṁ taṇhāsamuddo abhijjhā lobho akusalamūlaṁ.

<b>Icchānidānā</b>ti icchānidānakā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti—

icchānidānā.

<b>Bhavasātabaddhā</b>ti.

Ekaṁ bhavasātaṁ—

sukhā vedanā.

Dve bhavasātāni—

sukhā ca vedanā iṭṭhañca vatthu.

Tīṇi bhavasātāni—

yobbaññaṁ, ārogyaṁ, jīvitaṁ.

Cattāri bhavasātāni—

lābho, yaso, pasaṁsā, sukhaṁ.

Pañca bhavasātāni—

manāpikā rūpā,

manāpikā saddā,

manāpikā gandhā,

manāpikā rasā,

manāpikā phoṭṭhabbā.

Cha bhavasātāni—

cakkhusampadā,

sotasampadā,

ghānasampadā,

jivhāsampadā,

kāyasampadā,

manosampadā.

Bhavasātabaddhā,

sukhāya vedanāya sātabaddhā,

iṭṭhasmiṁ vatthusmiṁ baddhā,

yobbaññe baddhā,

ārogye baddhā,

jīvite baddhā,

lābhe baddhā,

yase baddhā,

pasaṁsāyaṁ baddhā,

sukhe baddhā,

manāpikesu rūpesu baddhā,

saddesu,

gandhesu,

rasesu,

manāpikesu phoṭṭhabbesu baddhā,

cakkhusampadāya baddhā, sota,

ghāna,

jivhā,

kāya,

manosampadāya baddhā, vibaddhā ābaddhā laggā laggitā palibaddhāti—

icchānidānā bhavasātabaddhā.

<b>Te duppamuñcā na hi aññamokkhā</b>ti te vā bhavasātavatthū duppamuñcā, sattā vā etto dummocayā.

Kathaṁ te bhavasātavatthū duppamuñcā?

Sukhā vedanā duppamuñcā,

iṭṭhaṁ vatthu duppamuñcaṁ,

yobbaññaṁ duppamuñcaṁ,

ārogyaṁ duppamuñcaṁ,

jīvitaṁ duppamuñcaṁ,

lābho duppamuñco,

yaso duppamuñco,

pasaṁsā duppamuñcā,

sukhaṁ duppamuñcaṁ,

manāpikā rūpā duppamuñcā,

manāpikā saddā,

gandhā,

rasā,

phoṭṭhabbā duppamuñcā,

cakkhusampadā duppamuñcā,

sota,

ghāna,

jivhā,

kāya,

manosampadā duppamuñcā dummocayā duppamocayā dunniveṭhayā dubbiniveṭhayā, duttarā duppatarā dussamatikkamā dubbinivattā.

Evaṁ te bhavasātavatthū duppamuñcā.

Kathaṁ sattā etto dummocayā?

Sukhāya vedanāya sattā dummocayā,

iṭṭhasmā vatthusmā dummocayā,

yobbaññā dummocayā,

ārogyā dummocayā,

jīvitā dummocayā,

lābhā dummocayā,

yasā dummocayā,

pasaṁsāya dummocayā,

sukhā dummocayā,

manāpikehi rūpehi dummocayā,

manāpikehi saddehi,

gandhehi,

rasehi,

phoṭṭhabbehi dummocayā,

cakkhusampadāya dummocayā,

sota,

ghāna,

jivhā,

kāya …

manosampadāya dummocayā duruddharā, dussamuddharā dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā dussamatikkamā dubbinivattā.

Evaṁ sattā etto dummocayāti—

te duppamuñcā.

<b>Na hi aññamokkhā</b>ti te attanā palipapalipannā na sakkonti paraṁ palipapalipannaṁ uddharituṁ.

Vuttañhetaṁ bhagavatā—

“so vata, cunda, attanā palipapalipanno paraṁ palipapalipannaṁ uddharissatīti netaṁ ṭhānaṁ vijjati.

So vata, cunda, attanā adanto avinīto aparinibbuto paraṁ damessati vinessati parinibbāpessatīti netaṁ ṭhānaṁ vijjatī”ti.

Evampi na hi aññamokkhā.

Atha vā natthañño koci mocetā.

Te yadi muñceyyuṁ, sakena thāmena sakena balena sakena vīriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisavīriyena sakena purisaparakkamena attanā sammāpaṭipadaṁ anulomapaṭipadaṁ apaccanīkapaṭipadaṁ anvatthapaṭipadaṁ dhammānudhammapaṭipadaṁ paṭipajjamānā muñceyyunti.

Evampi na hi aññamokkhā.

Vuttampi hetaṁ bhagavatā—

“Nāhaṁ sahissāmi pamocanāya,

Kathaṅkathiṁ dhotaka kiñci loke;

Dhammañca seṭṭhaṁ abhijānamāno,

Evaṁ tuvaṁ oghamimaṁ taresī”ti.

Evampi na hi aññamokkhā.

Vuttampi hetaṁ bhagavatā—

“Attanā hi kataṁ pāpaṁ,

attanā saṅkilissati;

Attanā akataṁ pāpaṁ,

attanāva visujjhati;

Suddhī asuddhi paccattaṁ,

nāñño aññaṁ visodhaye”ti.

Evampi na hi aññamokkhā.

Vuttampi hetaṁ bhagavatā—

“evamevaṁ kho, brāhmaṇa, tiṭṭhateva nibbānaṁ, tiṭṭhati nibbānagāmī maggo, tiṭṭhāmahaṁ samādapetā.

Atha ca pana mama sāvakā mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā appekacce accantaniṭṭhaṁ nibbānaṁ ārādhenti, ekacce nārādhenti.

Ettha kyāhaṁ, brāhmaṇa, karomi?

Maggakkhāyī, brāhmaṇa, tathāgato.

Maggaṁ buddho ācikkhati.

Attanā paṭipajjamānā mucceyyun”ti.

Evampi na hi aññamokkhāti—

te duppamuñcā na hi aññamokkhā.

<b>Pacchā pure vāpi apekkhamānā</b>ti.

<b>Pacchā</b> vuccati anāgataṁ, <b>pure</b> vuccati atītaṁ.

Api ca atītaṁ upādāya anāgatañca paccuppannañca pacchā, anāgataṁ upādāya atītañca paccuppannañca pure.

Kathaṁ pure apekkhaṁ karoti?

“Evaṁrūpo ahosiṁ atītamaddhānan”ti tattha nandiṁ samannāneti.

“Evaṁvedano ahosiṁ …

evaṁsañño ahosiṁ …

evaṁsaṅkhāro ahosiṁ …

evaṁviññāṇo ahosiṁ atītamaddhānan”ti tattha nandiṁ samannāneti.

Evampi pure apekkhaṁ karoti.

Atha vā “iti me cakkhu ahosi atītamaddhānaṁ, iti rūpā”ti—

tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ.

Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati.

Tadabhinandanto evampi pure apekkhaṁ karoti.

“Iti me sotaṁ ahosi atītamaddhānaṁ, iti saddā”ti …pe…

“iti me ghānaṁ ahosi atītamaddhānaṁ, iti gandhā”ti …

“iti me jivhā ahosi atītamaddhānaṁ, iti rasā”ti …

“iti me kāyo ahosi atītamaddhānaṁ, iti phoṭṭhabbā”ti …

“iti me mano ahosi atītamaddhānaṁ, iti dhammā”ti—

tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ.

Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati.

Tadabhinandanto evampi pure apekkhaṁ karoti.

Atha vā yānissa tāni pubbe mātugāmena saddhiṁ hasitalapitakīḷitāni tadassādeti taṁ nikāmeti, tena ca vittiṁ āpajjati.

Evampi pure apekkhaṁ karoti.

Kathaṁ pacchā apekkhaṁ karoti?

“Evaṁrūpo siyaṁ anāgatamaddhānan”ti tattha nandiṁ samannāneti.

“Evaṁvedano siyaṁ …

evaṁsañño siyaṁ …

evaṁsaṅkhāro siyaṁ …

evaṁviññāṇo siyaṁ anāgatamaddhānan”ti tattha nandiṁ samannāneti.

Evampi pacchā apekkhaṁ karoti.

Atha vā “iti me cakkhu siyā anāgatamaddhānaṁ, iti rūpā”ti—

appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati.

Cetaso paṇidhānapaccayā tadabhinandati.

Tadabhinandanto evampi pacchā apekkhaṁ karoti.

“Iti me sotaṁ siyā anāgatamaddhānaṁ, iti saddā”ti …

“iti me ghānaṁ siyā anāgatamaddhānaṁ, iti gandhā”ti …

“iti me jivhā siyā anāgatamaddhānaṁ, iti rasā”ti …

“iti me kāyo siyā anāgatamaddhānaṁ, iti phoṭṭhabbā”ti …

“iti me mano siyā anāgatamaddhānaṁ, iti dhammā”ti—

appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati.

Cetaso paṇidhānapaccayā tadabhinandati.

Tadabhinandanto evampi pacchā apekkhaṁ karoti.

Atha vā “imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti—

appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati.

Cetaso paṇidhānapaccayā tadabhinandati.

Tadabhinandanto evampi pacchā apekkhaṁ karotīti—

pacchā pure vāpi apekkhamānā.

<b>Ime va kāme purime va jappan</b>ti.

<b>Ime va kāme</b>ti paccuppanne pañca kāmaguṇe icchantā sādiyantā patthayantā pihayantā abhijappantā.

Purime va jappanti atīte pañca kāmaguṇe jappantā pajappantā abhijappantāti—

ime va kāme purime va jappaṁ.

Tenāha bhagavā—

“Icchānidānā bhavasātabaddhā,

Te duppamuñcā na hi aññamokkhā;

Pacchā pure vāpi apekkhamānā,

Ime va kāme purime va jappan”ti.

<b>Kāmesu giddhā pasutā pamūḷhā,</b>

<b>Avadāniyā te visame niviṭṭhā;</b>

<b>Dukkhūpanītā paridevayanti,</b>

<b>Kiṁsū bhavissāma ito cutāse.</b>

<b>Kāmesu giddhā pasutā pamūḷhā</b>ti.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmā.

<b>Gedho</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Kilesakāmena vatthukāmesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti—

kāmesu giddhā.

<b>Pasutā</b>ti yepi kāme esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti …

sadde …

gandhe …

rase …

phoṭṭhabbe …pe…

pariyesanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Yepi taṇhāvasena rūpe paṭilabhanti …

sadde …

gandhe …

rase …

phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Yepi taṇhāvasena rūpe paribhuñjanti …

sadde …

gandhe …

rase …

phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Yathā kalahakārako kalahapasuto, kammakārako kammapasuto, gocare caranto gocarapasuto, jhāyī jhānapasuto;

evamevaṁ yepi kāme esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti …

sadde …

gandhe …

rase …

phoṭṭhabbe …pe…

pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Yepi taṇhāvasena rūpe paṭilabhanti …

sadde …

gandhe …

rase …

phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

Yepi taṇhāvasena rūpe paribhuñjanti …

sadde …

gandhe …

rase …

phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā, tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.

<b>Pamūḷhā</b>ti yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhīkatā āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti—

kāmesu giddhā pasutā pamūḷhā.

<b>Avadāniyā te visame niviṭṭhā</b>ti.

<b>Avadāniyā</b>ti avagacchantītipi avadāniyā, maccharinopi vuccanti avadāniyā, buddhānaṁ sāvakānaṁ vacanaṁ byappathaṁ desanaṁ anusiṭṭhiṁ nādiyantīti—

avadāniyā.

Kathaṁ avagacchantīti avadāniyā?

Nirayaṁ gacchanti, tiracchānayoniṁ gacchanti, pettivisayaṁ gacchantīti, evaṁ avagacchantīti—

avadāniyā.

Kathaṁ maccharino vuccanti avadāniyā?

Pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ macchariyaṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa, idaṁ vuccati macchariyaṁ.

Api ca khandhamacchariyampi macchariyaṁ, dhātumacchariyampi macchariyaṁ, āyatanamacchariyampi macchariyaṁ gāho.

Idaṁ vuccati macchariyaṁ.

Iminā macchariyena avadaññutāya samannāgatā janā pamattā.

Evaṁ maccharino vuccanti avadāniyā.

Kathaṁ buddhānaṁ sāvakānaṁ vacanaṁ byappathaṁ desanaṁ anusiṭṭhiṁ nādiyantīti—

avadāniyā?

Buddhānaṁ sāvakānaṁ vacanaṁ byappathaṁ desanaṁ anusiṭṭhiṁ na ādiyanti na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino, aññeneva mukhaṁ karonti.

Evaṁ buddhānaṁ sāvakānaṁ vacanaṁ byappathaṁ desanaṁ anusiṭṭhiṁ nādiyantīti avadāniyāti—

avadāniyā.

<b>Te visame niviṭṭhā</b>ti visame kāyakamme niviṭṭhā,

visame vacīkamme niviṭṭhā,

visame manokamme niviṭṭhā,

visame pāṇātipāte niviṭṭhā,

visame adinnādāne niviṭṭhā,

visame kāmesumicchācāre niviṭṭhā,

visame musāvāde niviṭṭhā,

visamāya pisuṇāya vācāya …

visamāya pharusāya vācāya …

visame samphappalāpe …

visamāya abhijjhāya niviṭṭhā,

visame byāpāde …

visamāya micchādiṭṭhiyā niviṭṭhā,

visamesu saṅkhāresu niviṭṭhā,

visamesu pañcasu kāmaguṇesu niviṭṭhā,

visamesu pañcasu nīvaraṇesu niviṭṭhā viniviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhāti—

avadāniyā te visame niviṭṭhā.

<b>Dukkhūpanītā paridevayantī</b>ti.

<b>Dukkhūpanītā</b>ti dukkhappattā dukkhasampattā dukkhūpagatā,

mārappattā mārasampattā mārūpagatā,

maraṇappattā maraṇasampattā maraṇūpagatā.

<b>Paridevayantī</b>ti lapanti lālapanti, socanti kilamanti paridevanti urattāḷiṁ kandanti sammohaṁ āpajjantīti—

dukkhūpanītā paridevayanti.

<b>Kiṁsū bhavissāma ito cutāse</b>ti ito cutā kiṁ bhavissāma?

Nerayikā bhavissāma,

tiracchānayonikā bhavissāma,

pettivisayikā bhavissāma,

manussā bhavissāma,

devā bhavissāma,

rūpī bhavissāma,

arūpī bhavissāma,

saññī bhavissāma,

asaññī bhavissāma,

nevasaññīnāsaññī bhavissāma,

“bhavissāma nu kho mayaṁ anāgatamaddhānaṁ,

nanu kho bhavissāma anāgatamaddhānaṁ,

kiṁ nu kho bhavissāma anāgatamaddhānaṁ,

kathaṁ nu kho bhavissāma anāgatamaddhānaṁ,

kiṁ hutvā kiṁ bhavissāma nu kho mayaṁ anāgatamaddhānan”ti saṁsayapakkhandā vimatipakkhandā dveḷhakajātā lapanti lālapanti,

socanti kilamanti paridevanti urattāḷiṁ kandanti sammohaṁ āpajjantīti—

kiṁsū bhavissāma ito cutāse.

Tenāha bhagavā—

“Kāmesu giddhā pasutā pamūḷhā,

Avadāniyā te visame niviṭṭhā;

Dukkhūpanītā paridevayanti,

Kiṁsū bhavissāma ito cutāse”ti.

<b>Tasmā hi sikkhetha idheva jantu,</b>

<b>Yaṁ kiñci jaññā visamanti loke;</b>

<b>Na tassa hetū visamaṁ careyya,</b>

<b>Appañhidaṁ jīvitamāhu dhīrā.</b>

<b>Tasmā hi sikkhetha idheva jantū</b>ti.

<b>Tasmā</b>ti taṅkāraṇā taṁhetu tappaccayā taṁnidānā, etamādīnavaṁ sampassamāno kāmesūti—

tasmā.

<b>Sikkhethā</b>ti tisso sikkhā—

adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Katamā adhisīlasikkhā?

Idha bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

Khuddako sīlakkhandho, mahanto sīlakkhandho, sīlaṁ patiṭṭhā ādi caraṇaṁ saṁyamo saṁvaro mokkhaṁ pāmokkhaṁ kusalānaṁ dhammānaṁ samāpattiyā—

ayaṁ adhisīlasikkhā.

Katamā adhicittasikkhā?

Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti—“upekkhako satimā sukhavihārī”ti tatiyaṁ jhānaṁ upasampajja viharati.

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati—

ayaṁ adhicittasikkhā.

Katamā adhipaññāsikkhā?

Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

“Ime āsavā”ti yathābhūtaṁ pajānāti, “ayaṁ āsavasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ āsavanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ āsavanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti—

ayaṁ adhipaññāsikkhā.

Imā tisso sikkhāyo āvajjanto sikkheyya,

jānanto sikkheyya,

passanto sikkheyya,

paccavekkhanto sikkheyya,

cittaṁ adhiṭṭhahanto sikkheyya,

saddhāya adhimuccanto sikkheyya,

vīriyaṁ paggaṇhanto sikkheyya,

satiṁ upaṭṭhapento sikkheyya,

cittaṁ samādahanto sikkheyya,

paññāya pajānanto sikkheyya,

abhiññeyyaṁ abhijānanto sikkheyya,

pariññeyyaṁ parijānanto sikkheyya,

pahātabbaṁ pajahanto sikkheyya,

bhāvetabbaṁ bhāvento sikkheyya,

sacchikātabbaṁ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyya.

<b>Idhā</b>ti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṁ ādāye imasmiṁ dhamme imasmiṁ vinaye imasmiṁ dhammavinaye imasmiṁ pāvacane imasmiṁ brahmacariye imasmiṁ satthusāsane imasmiṁ attabhāve imasmiṁ manussaloke—

tena vuccati idhāti.

<b>Jantū</b>ti satto naro …pe… manujoti—

tasmā hi sikkhetha idheva jantu.

<b>Yaṁ kiñci jaññā visamanti loke</b>ti.

<b>Yaṁ kiñcī</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

yaṁ kiñcīti.

<b>Visamanti jaññā</b>ti visamaṁ kāyakammaṁ visamanti jāneyya,

visamaṁ vacīkammaṁ visamanti jāneyya,

visamaṁ manokammaṁ visamanti jāneyya,

visamaṁ pāṇātipātaṁ visamoti jāneyya,

visamaṁ adinnādānaṁ visamanti jāneyya,

visamaṁ kāmesumicchācāraṁ visamoti jāneyya,

visamaṁ musāvādaṁ visamoti jāneyya,

visamaṁ pisuṇaṁ vācaṁ visamāti jāneyya,

visamaṁ pharusaṁ vācaṁ visamāti jāneyya,

visamaṁ samphappalāpaṁ visamoti jāneyya,

visamaṁ abhijjhaṁ visamāti jāneyya,

visamaṁ byāpādaṁ visamoti jāneyya,

visamaṁ micchādiṭṭhiṁ visamāti jāneyya,

visame saṅkhāre visamāti jāneyya,

visame pañca kāmaguṇe visamāti jāneyya,

visame pañca nīvaraṇe visamāti jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyya.

<b>Loke</b>ti apāyaloke …pe… āyatanaloketi—

yaṁ kiñci jaññā visamanti loke.

<b>Na tassa hetū visamaṁ careyyā</b>ti.

Visamassa kāyakammassa hetu visamaṁ na careyya,

visamassa vacīkammassa hetu visamaṁ na careyya,

visamassa manokammassa hetu visamaṁ na careyya,

visamassa pāṇātipātassa hetu visamaṁ na careyya,

visamassa adinnādānassa hetu visamaṁ na careyya,

visamassa kāmesumicchācārassa hetu visamaṁ na careyya,

visamassa musāvādassa hetu visamaṁ na careyya,

visamāya pisuṇāya vācāya hetu visamaṁ na careyya,

visamāya pharusāya vācāya hetu visamaṁ na careyya,

visamassa samphappalāpassa hetu visamaṁ na careyya,

visamāya abhijjhāya hetu visamaṁ na careyya,

visamassa byāpādassa hetu visamaṁ na careyya,

visamāya micchādiṭṭhiyā hetu visamaṁ na careyya,

visamānaṁ saṅkhārānaṁ hetu visamaṁ na careyya,

visamānaṁ pañcannaṁ kāmaguṇānaṁ hetu visamaṁ na careyya,

visamānaṁ pañcannaṁ nīvaraṇānaṁ hetu visamaṁ na careyya,

visamāya cetanāya hetu visamaṁ na careyya,

visamāya patthanāya hetu visamaṁ na careyya,

visamāya paṇidhiyā hetu visamaṁ na careyya na ācareyya na samācareyya na samādāya vatteyyāti—

na tassa hetū visamaṁ careyya.

<b>Appañhidaṁ jīvitamāhu dhīrā</b>ti.

<b>Jīvitan</b>ti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ.

Api ca dvīhi kāraṇehi appakaṁ jīvitaṁ—

ṭhitiparittatāya vā appakaṁ jīvitaṁ, sarasaparittatāya vā appakaṁ jīvitaṁ.

Kathaṁ ṭhitiparittatāya appakaṁ jīvitaṁ?

Atīte cittakkhaṇe jīvittha, na jīvati na jīvissati;

anāgate cittakkhaṇe jīvissati, na jīvati na jīvittha;

paccuppanne cittakkhaṇe jīvati, na jīvittha na jīvissati.

“Jīvitaṁ attabhāvo ca,

sukhadukkhā ca kevalā;

Ekacittasamāyuttā,

lahuso vattate khaṇo.

Cullāsītisahassāni,

kappā tiṭṭhanti ye marū;

Na tveva tepi jīvanti,

dvīhi cittehi saṁyutā.

Ye niruddhā marantassa,

tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā,

gatā appaṭisandhikā.

Anantarā ca ye bhaggā,

ye ca bhaggā anāgatā;

Tadantare niruddhānaṁ,

vesamaṁ natthi lakkhaṇe.

Anibbattena na jāto,

paccuppannena jīvati;

Cittabhaggā mato loko,

paññatti paramatthiyā.

Yathā ninnā pavattanti,

chandena pariṇāmitā;

Acchinnadhārā vattanti,

saḷāyatanapaccayā.

Anidhānagatā bhaggā,

puñjo natthi anāgate;

Nibbattā ye ca tiṭṭhanti,

āragge sāsapūpamā.

Nibbattānañca dhammānaṁ,

bhaṅgo nesaṁ purakkhato;

Palokadhammā tiṭṭhanti,

purāṇehi amissitā.

Adassanato āyanti,

Bhaṅgā gacchantyadassanaṁ;

Vijjuppādova ākāse,

Uppajjanti vayanti cā”ti.

Evaṁ ṭhitiparittatāya appakaṁ jīvitaṁ.

Kathaṁ sarasaparittatāya appakaṁ jīvitaṁ?

Assāsūpanibandhaṁ jīvitaṁ, passāsūpanibandhaṁ jīvitaṁ, assāsapassāsūpanibandhaṁ jīvitaṁ, mahābhūtūpanibandhaṁ jīvitaṁ, kabaḷīkārāhārūpanibandhaṁ jīvitaṁ, usmūpanibandhaṁ jīvitaṁ, viññāṇūpanibandhaṁ jīvitaṁ.

Mūlampi imesaṁ dubbalaṁ, pubbahetūpi imesaṁ dubbalā.

Ye paccayā tepi dubbalā, yepi pabhāvikā tepi dubbalā.

Sahabhūpi imesaṁ dubbalā, sampayogāpi imesaṁ dubbalā, sahajāpi imesaṁ dubbalā, yāpi payojikā sāpi dubbalā, aññamaññaṁ ime niccadubbalā, aññamaññaṁ anavaṭṭhitā ime.

Aññamaññaṁ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṁ ime.

Yopi nibbattako so na vijjati.

“Na ca kenaci koci hāyati,

Gandhabbā ca ime hi sabbaso;

Purimehi pabhāvikā ime,

Yepi pabhāvikā te pure matā;

Purimāpi ca pacchimāpi ca,

Aññamaññaṁ na kadāci maddasaṁsū”ti.

Evaṁ sarasaparittatāya appakaṁ jīvitaṁ.

Api ca cātumahārājikānaṁ devānaṁ jīvitaṁ upādāya manussānaṁ appakaṁ jīvitaṁ parittakaṁ jīvitaṁ thokaṁ jīvitaṁ khaṇikaṁ jīvitaṁ lahukaṁ jīvitaṁ ittaraṁ jīvitaṁ anaddhanīyaṁ jīvitaṁ naciraṭṭhitikaṁ jīvitaṁ.

Tāvatiṁsānaṁ devānaṁ …pe…

yāmānaṁ devānaṁ …

tusitānaṁ devānaṁ …

nimmānaratīnaṁ devānaṁ …

paranimmitavasavattīnaṁ devānaṁ …

brahmakāyikānaṁ devānaṁ jīvitaṁ upādāya manussānaṁ appakaṁ jīvitaṁ parittakaṁ jīvitaṁ thokaṁ jīvitaṁ khaṇikaṁ jīvitaṁ lahukaṁ jīvitaṁ ittaraṁ jīvitaṁ anaddhanīyaṁ jīvitaṁ naciraṭṭhitikaṁ jīvitaṁ.

Vuttañhetaṁ bhagavatā—

“Appamidaṁ, bhikkhave, manussānaṁ āyu.

Gamaniyo samparāyo mantāya boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ.

Yo, bhikkhave, ciraṁ jīvati so vassasataṁ appaṁ vā bhiyyo.

Appamāyu manussānaṁ,

hīḷeyya naṁ suporiso;

Careyyādittasīsova,

natthi maccussanāgamo.

Accayanti ahorattā,

jīvitaṁ uparujjhati;

Āyu khiyyati maccānaṁ,

kunnadīnaṁva odakan”ti.

<b>Appañhidaṁ jīvitamāhu dhīrā</b>ti.

Dhīrāti dhīrā, dhitimāti dhīrā, dhitisampannāti dhīrā, dhīkatapāpāti dhīrā.

<b>Dhī</b> vuccati paññā.

Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi, tāya paññāya samannāgatattā dhīrā.

Api ca khandhadhīrā dhātudhīrā āyatanadhīrā, paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā iddhipādadhīrā, indriyadhīrā baladhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbānadhīrā.

Te dhīrā evamāhaṁsu—

“manussānaṁ appakaṁ jīvitaṁ, parittakaṁ jīvitaṁ, thokaṁ jīvitaṁ, khaṇikaṁ jīvitaṁ, lahukaṁ jīvitaṁ, ittaraṁ jīvitaṁ, anaddhanīyaṁ jīvitaṁ, naciraṭṭhitikaṁ jīvitan”ti.

Evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

appañhidaṁ jīvitamāhu dhīrā.

Tenāha bhagavā—

“Tasmā hi sikkhetha idheva jantu,

Yaṁ kiñci jaññā visamanti loke;

Na tassa hetū visamaṁ careyya,

Appañhidaṁ jīvitamāhu dhīrā”ti.

<b>Passāmi loke pariphandamānaṁ,</b>

<b>Pajaṁ imaṁ taṇhagataṁ bhavesu;</b>

<b>Hīnā narā maccumukhe lapanti,</b>

<b>Avītataṇhāse bhavābhavesu.</b>

<b>Passāmi loke pariphandamānan</b>ti.

<b>Passāmī</b>ti maṁsacakkhunāpi passāmi, dibbacakkhunāpi passāmi, paññācakkhunāpi passāmi, buddhacakkhunāpi passāmi, samantacakkhunāpi passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmi.

<b>Loke</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

<b>Pariphandamānan</b>ti taṇhāphandanāya phandamānaṁ,

diṭṭhiphandanāya phandamānaṁ,

kilesaphandanāya phandamānaṁ,

payogaphandanāya phandamānaṁ,

vipākaphandanāya phandamānaṁ,

duccaritaphandanāya phandamānaṁ,

rattaṁ rāgena phandamānaṁ,

duṭṭhaṁ dosena phandamānaṁ,

mūḷhaṁ mohena phandamānaṁ,

vinibaddhaṁ mānena phandamānaṁ,

parāmaṭṭhaṁ diṭṭhiyā phandamānaṁ,

vikkhepagataṁ uddhaccena phandamānaṁ,

aniṭṭhaṅgataṁ vicikicchāya phandamānaṁ,

thāmagataṁ anusayehi phandamānaṁ,

lābhena phandamānaṁ,

alābhena phandamānaṁ,

yasena phandamānaṁ,

ayasena phandamānaṁ,

pasaṁsāya phandamānaṁ,

nindāya phandamānaṁ,

sukhena phandamānaṁ,

dukkhena phandamānaṁ,

jātiyā phandamānaṁ,

jarāya phandamānaṁ,

byādhinā phandamānaṁ,

maraṇena phandamānaṁ,

sokaparidevadukkhadomanassupāyāsehi phandamānaṁ,

nerayikena dukkhena phandamānaṁ,

tiracchānayonikena dukkhena phandamānaṁ,

pettivisayikena dukkhena phandamānaṁ,

mānusikena dukkhena phandamānaṁ,

gabbhokkantimūlakena dukkhena phandamānaṁ,

gabbhe ṭhitimūlakena dukkhena phandamānaṁ,

gabbhā vuṭṭhānamūlakena dukkhena phandamānaṁ,

jātassūpanibandhakena dukkhena phandamānaṁ,

jātassa parādheyyakena dukkhena phandamānaṁ,

attūpakkamena dukkhena phandamānaṁ,

parūpakkamena dukkhena phandamānaṁ,

dukkhadukkhena phandamānaṁ,

saṅkhāradukkhena phandamānaṁ,

vipariṇāmadukkhena phandamānaṁ,

cakkhurogena dukkhena phandamānaṁ,

sotarogena dukkhena phandamānaṁ,

ghānarogena dukkhena …pe…

jivhārogena …

kāyarogena …

sīsarogena …

kaṇṇarogena …

mukharogena …

dantarogena …

kāsena …

sāsena …

pināsena …

dāhena …

jarena …

kucchirogena …

mucchāya …

pakkhandikāya …

sūlāya …

visucikāya …

kuṭṭhena …

gaṇḍena …

kilāsena …

sosena …

apamārena …

dadduyā …

kaṇḍuyā …

kacchuyā …

rakhasāya …

vitacchikāya …

lohitena …

pittena …

madhumehena …

aṁsāya …

piḷakāya …

bhagandalāya …

pittasamuṭṭhānena ābādhena …

semhasamuṭṭhānena ābādhena …

vātasamuṭṭhānena ābādhena …

sannipātikena ābādhena …

utupariṇāmajena ābādhena …

visamaparihārajena ābādhena …

opakkamikena ābādhena …

kammavipākajena ābādhena …

sītena …

uṇhena …

jighacchāya …

pipāsāya …

uccārena …

passāvena …

ḍaṁsamakasavātātapasarīsapasamphassena dukkhena …

mātumaraṇena dukkhena …

pitumaraṇena dukkhena …

bhātumaraṇena dukkhena …

bhaginimaraṇena dukkhena …

puttamaraṇena dukkhena …

dhītumaraṇena dukkhena …

ñātibyasanena …

bhogabyasanena …

rogabyasanena …

sīlabyasanena …

diṭṭhibyasanena dukkhena phandamānaṁ samphandamānaṁ vipphandamānaṁ vedhamānaṁ pavedhamānaṁ sampavedhamānaṁ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti—

passāmi loke pariphandamānaṁ.

<b>Pajaṁ imaṁ taṇhagataṁ bhavesū</b>ti.

<b>Pajā</b>ti sattādhivacanaṁ.

<b>Taṇhā</b>ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.

<b>Taṇhagatan</b>ti taṇhāgataṁ taṇhānugataṁ taṇhāyānusaṭaṁ taṇhāyāsannaṁ taṇhāya pātitaṁ abhibhūtaṁ pariyādinnacittaṁ.

<b>Bhavesū</b>ti kāmabhave rūpabhave arūpabhaveti—

pajaṁ imaṁ taṇhagataṁ bhavesu.

<b>Hīnā narā maccumukhe lapantī</b>ti.

<b>Hīnā narā</b>ti hīnā narā hīnena kāyakammena samannāgatāti hīnā narā,

hīnena vacīkammena samannāgatāti hīnā narā,

hīnena manokammena samannāgatāti hīnā narā,

hīnena pāṇātipātena samannāgatāti hīnā narā,

hīnena adinnādānena …

hīnena kāmesumicchācārena …

hīnena musāvādena …

hīnāya pisuṇāya vācāya …

hīnāya pharusāya vācāya …

hīnena samphappalāpena …

hīnāya abhijjhāya …

hīnena byāpādena …

hīnāya micchādiṭṭhiyā …

hīnehi saṅkhārehi …

hīnehi pañcahi kāmaguṇehi nīvaraṇehi …

hīnāya cetanāya …

hīnāya patthanāya …

hīnāya paṇidhiyā samannāgatāti hīnā narā hīnā nihīnā ohīnā omakā lāmakā chatukkā parittāti—

hīnā narā.

<b>Maccumukhe lapantī</b>ti.

<b>Maccumukhe</b>ti māramukhe maraṇamukhe,

maccuppattā maccusampattā maccūpāgatā,

mārappattā mārasampattā mārūpāgatā,

maraṇappattā maraṇasampattā maraṇūpāgatā lapanti lālapanti socanti kilamanti paridevanti urattāḷiṁ kandanti sammohaṁ āpajjantīti—

hīnā narā maccumukhe lapanti.

<b>Avītataṇhāse bhavābhavesū</b>ti.

<b>Taṇhā</b>ti rūpataṇhā …pe…

dhammataṇhā.

<b>Bhavābhavesū</b>ti bhavābhave kammabhave punabbhave kāmabhave,

kammabhave kāmabhave punabbhave rūpabhave,

kammabhave rūpabhave punabbhave arūpabhave,

kammabhave arūpabhave punabbhave punappunabbhave,

punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā,

avītataṇhā avigatataṇhā acattataṇhā avantataṇhā.

Amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti—

avītataṇhāse bhavābhavesu.

Tenāha bhagavā—

“Passāmi loke pariphandamānaṁ,

Pajaṁ imaṁ taṇhagataṁ bhavesu;

Hīnā narā maccumukhe lapanti,

Avītataṇhāse bhavābhavesū”ti.

<b>Mamāyite passatha phandamāne,</b>

<b>Maccheva appodake khīṇasote;</b>

<b>Etampi disvā amamo careyya,</b>

<b>Bhavesu āsattimakubbamāno.</b>

<b>Mamāyite passatha phandamāne</b>ti.

<b>Mamattā</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca.

Katamaṁ taṇhāmamattaṁ?

Yāvatā taṇhāsaṅkhātena sīmakataṁ mariyādikataṁ odhikataṁ pariyantakataṁ pariggahitaṁ mamāyitaṁ.

Idaṁ mamaṁ,

etaṁ mamaṁ,

ettakaṁ mamaṁ,

ettāvatā mamaṁ,

mama rūpā saddā gandhā rasā phoṭṭhabbā,

attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṁ vatthu hiraññaṁ suvaṇṇaṁ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca,

kevalampi mahāpathaviṁ taṇhāvasena mamāyati.

Yāvatā aṭṭhasataṁ taṇhāvicaritaṁ,

idaṁ taṇhāmamattaṁ.

Katamaṁ diṭṭhimamattaṁ?

Vīsativatthukā sakkāyadiṭṭhi,

dasavatthukā micchādiṭṭhi,

dasavatthukā antaggāhikā diṭṭhi;

yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphandikaṁ diṭṭhisaṁyojanaṁ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho “ayāthāvakasmiṁ yāthāvakan”ti gāho.

Yāvatā dvāsaṭṭhidiṭṭhigatāni, idaṁ diṭṭhimamattaṁ.

<b>Mamāyite passatha phandamāne</b>ti mamāyitaṁ vatthuṁ acchedasaṅkinopi phandanti,

acchindantepi phandanti,

acchinnepi phandanti,

mamāyitaṁ vatthuṁ vipariṇāmasaṅkinopi phandanti,

vipariṇāmantepi phandanti,

vipariṇatepi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti.

Evaṁ phandamāne paphandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti—

mamāyite passatha phandamāne.

<b>Maccheva appodake khīṇasote</b>ti.

Yathā macchā appodake parittodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti;

evamevaṁ pajā mamāyitaṁ vatthuṁ acchedasaṅkinopi phandanti,

acchindantepi phandanti,

acchinnepi phandanti,

mamāyitaṁ vatthuṁ vipariṇāmasaṅkinopi phandanti,

vipariṇāmantepi phandanti,

vipariṇatepi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti—

maccheva appodake khīṇasote.

<b>Etampi disvā amamo careyyā</b>ti.

Etaṁ ādīnavaṁ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā mamattesūti—

etampi disvā.

<b>Amamo careyyā</b>ti <b>mamattā</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca …pe…

idaṁ taṇhāmamattaṁ …pe…

idaṁ diṭṭhimamattaṁ.

Taṇhāmamattaṁ pahāya diṭṭhimamattaṁ paṭinissajjitvā cakkhuṁ amamāyanto sotaṁ amamāyanto ghānaṁ amamāyanto jivhaṁ amamāyanto kāyaṁ amamāyanto manaṁ amamāyanto

rūpe … sadde … gandhe … rase … phoṭṭhabbe … dhamme …

kulaṁ … gaṇaṁ … āvāsaṁ … lābhaṁ … yasaṁ … pasaṁsaṁ … sukhaṁ … cīvaraṁ … piṇḍapātaṁ … senāsanaṁ … gilānapaccayabhesajjaparikkhāraṁ …

kāmadhātuṁ … rūpadhātuṁ … arūpadhātuṁ … kāmabhavaṁ … rūpabhavaṁ … arūpabhavaṁ … saññābhavaṁ … asaññābhavaṁ … nevasaññānāsaññābhavaṁ …

ekavokārabhavaṁ … catuvokārabhavaṁ … pañcavokārabhavaṁ …

atītaṁ … anāgataṁ … paccuppannaṁ …

diṭṭhasutamutaviññātabbe dhamme amamāyanto agaṇhanto aparāmasanto anabhinivisanto careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti—

etampi disvā amamo careyya.

<b>Bhavesu āsattimakubbamāno</b>ti.

<b>Bhavesū</b>ti kāmabhave rūpabhave arūpabhave.

<b>Āsatti</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Bhavesu āsattimakubbamāno</b>ti.

Bhavesu āsattiṁ akubbamāno, chandaṁ pemaṁ rāgaṁ khantiṁ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti—

bhavesu āsattimakubbamāno.

Tenāha bhagavā—

“Mamāyite passatha phandamāne,

Maccheva appodake khīṇasote;

Etampi disvā amamo careyya,

Bhavesu āsattimakubbamāno”ti.

<b>Ubhosu antesu vineyya chandaṁ,</b>

<b>Phassaṁ pariññāya anānugiddho;</b>

<b>Yadattagarahī tadakubbamāno,</b>

<b>Na limpatī diṭṭhasutesu dhīro.</b>

<b>Ubhosu antesu vineyya chandan</b>ti.

<b>Antā</b>ti phasso eko anto phassasamudayo dutiyo anto, atīto eko anto anāgato dutiyo anto, sukhā vedanā eko anto dukkhā vedanā dutiyo anto, nāmaṁ eko anto rūpaṁ dutiyo anto, cha ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto, sakkāyo eko anto sakkāyasamudayo dutiyo anto.

<b>Chando</b>ti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṁ kāmogho kāmayogo kāmupādānaṁ kāmacchandanīvaraṇaṁ.

<b>Ubhosu antesu vineyya chandan</b>ti ubhosu antesu chandaṁ vineyya paṭivineyya pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyyāti—

ubhosu antesu vineyya chandaṁ.

<b>Phassaṁ pariññāya anānugiddho</b>ti.

<b>Phasso</b>ti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, adhivacanasamphasso, paṭighasamphasso, sukhavedanīyo samphasso dukkhavedanīyo samphasso adukkhamasukhavedanīyo samphasso, kusalo phasso akusalo phasso abyākato phasso, kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso, suññato phasso animitto phasso appaṇihito phasso, lokiyo phasso lokuttaro phasso, atīto phasso anāgato phasso paccuppanno phasso, yo evarūpo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati phasso.

<b>Phassaṁ pariññāyā</b>ti phassaṁ tīhi pariññāhi parijānitvā—

ñātapariññāya, tīraṇapariññāya, pahānapariññāya.

Katamā ñātapariññā?

Phassaṁ jānāti—

ayaṁ cakkhusamphasso, ayaṁ sotasamphasso, ayaṁ ghānasamphasso, ayaṁ jivhāsamphasso, ayaṁ kāyasamphasso, ayaṁ manosamphasso, ayaṁ adhivacanasamphasso, ayaṁ paṭighasamphasso, ayaṁ sukhavedanīyo phasso, ayaṁ dukkhavedanīyo phasso, ayaṁ adukkhamasukhavedanīyo phasso, ayaṁ kusalo phasso, ayaṁ akusalo phasso, ayaṁ abyākato phasso, ayaṁ kāmāvacaro phasso, ayaṁ rūpāvacaro phasso, ayaṁ arūpāvacaro phasso, ayaṁ suññato phasso, ayaṁ animitto phasso, ayaṁ appaṇihito phasso, ayaṁ lokiyo phasso, ayaṁ lokuttaro phasso, ayaṁ atīto phasso, ayaṁ anāgato phasso, ayaṁ paccuppanno phassoti jānāti passati—

ayaṁ ñātapariññā.

Katamā tīraṇapariññā?

Evaṁ ñātaṁ katvā phassaṁ tīreti.

Aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātijarābyādhimaraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṅkilesadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti—

ayaṁ tīraṇapariññā.

Katamā pahānapariññā?

Evaṁ tīrayitvā phasse chandarāgaṁ pajahati vinodeti byantiṁ karoti anabhāvaṁ gameti.

Vuttañhetaṁ bhagavatā—

“yo, bhikkhave, phassesu chandarāgo taṁ pajahatha.

Evaṁ so phasso pahīno bhavissati ucchinnamūlo tālāvatthukato anabhāvaṁ kato āyatiṁ anuppādadhammo”ti—

ayaṁ pahānapariññā.

<b>Phassaṁ pariññāyā</b>ti.

Phassaṁ imāhi tīhi pariññāhi parijānitvā.

<b>Anānugiddho</b>ti.

<b>Gedho</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati agiddho.

So rūpe agiddho sadde agiddho gandhe agiddho rase agiddho phoṭṭhabbe agiddho

kule … gaṇe … āvāse … lābhe … yase … pasaṁsāya … sukhe … cīvare … piṇḍapāte … senāsane … gilānapaccayabhesajjaparikkhāre kāmadhātuyā …

rūpadhātuyā … arūpadhātuyā … kāmabhave … rūpabhave … arūpabhave … saññābhave … asaññābhave … nevasaññānāsaññābhave …

ekavokārabhave … catuvokārabhave … pañcavokārabhave …

atīte … anāgate … paccuppanne …

diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharatīti—

phassaṁ pariññāya anānugiddho.

<b>Yadattagarahī tadakubbamāno</b>ti.

<b>Yadi</b>ti yaṁ.

<b>Attagarahī</b>ti dvīhi kāraṇehi attānaṁ garahati—

katattā ca akatattā ca.

Kathaṁ katattā ca akatattā ca attānaṁ garahati?

Kataṁ me kāyaduccaritaṁ, akataṁ me kāyasucaritanti—

attānaṁ garahati.

Kataṁ me vacīduccaritaṁ, akataṁ me vacīsucaritanti—

attānaṁ garahati.

Kataṁ me manoduccaritaṁ, akataṁ me manosucaritanti—

attānaṁ garahati.

Kato me pāṇātipāto, akatā me pāṇātipātā veramaṇīti—

attānaṁ garahati.

Kataṁ me adinnādānaṁ, akatā me adinnādānā veramaṇīti—

attānaṁ garahati.

Kato me kāmesumicchācāro, akatā me kāmesumicchācārā veramaṇīti—

attānaṁ garahati.

Kato me musāvādo, akatā me musāvādā veramaṇīti—

attānaṁ garahati.

Katā me pisuṇā vācā, akatā me pisuṇāya vācāya veramaṇīti—

attānaṁ garahati.

Katā me pharusā vācā, akatā me pharusāya vācāya veramaṇīti—

attānaṁ garahati.

Kato me samphappalāpo, akatā me samphappalāpā veramaṇīti—

attānaṁ garahati.

Katā me abhijjhā, akatā me anabhijjhāti—

attānaṁ garahati.

Kato me byāpādo, akato me abyāpādoti—

attānaṁ garahati.

Katā me micchādiṭṭhi, akatā me sammādiṭṭhīti—

attānaṁ garahati.

Evaṁ katattā ca akatattā ca attānaṁ garahati.

Atha vā sīlesumhi na paripūrakārīti—

attānaṁ garahati.

Indriyesumhi aguttadvāroti—

attānaṁ garahati.

Bhojanemhi amattaññūti—

attānaṁ garahati.

Jāgariyaṁ ananuyuttoti—

attānaṁ garahati.

Satisampajaññena asamannāgatoti—

attānaṁ garahati.

Abhāvitā me cattāro satipaṭṭhānāti—

attānaṁ garahati.

Abhāvitā me cattāro sammappadhānāti—

attānaṁ garahati.

Abhāvitā me cattāro iddhipādāti—

attānaṁ garahati.

Abhāvitāni me pañcindriyānīti—

attānaṁ garahati.

Abhāvitāni me pañca balānīti—

attānaṁ garahati.

Abhāvitā me satta bojjhaṅgāti—

attānaṁ garahati.

Abhāvito me ariyo aṭṭhaṅgiko maggoti—

attānaṁ garahati.

Dukkhaṁ me apariññātanti—

attānaṁ garahati.

Samudayo me appahīnoti—

attānaṁ garahati.

Maggo me abhāvitoti—

attānaṁ garahati.

Nirodho me asacchikatoti—

attānaṁ garahati.

Evaṁ katattā ca akatattā ca attānaṁ garahati.

Evaṁ attagarahitaṁ kammaṁ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti—

yadattagarahī tadakubbamāno.

<b>Na limpatī diṭṭhasutesu dhīro</b>ti.

<b>Lepo</b>ti dve lepā—

taṇhālepo ca diṭṭhilepo ca …pe…

ayaṁ taṇhālepo …pe…

ayaṁ diṭṭhilepo.

<b>Dhīro</b>ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī.

Dhīro taṇhālepaṁ pahāya diṭṭhilepaṁ paṭinissajjitvā diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati, na palimpati, na upalimpati.

Alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

na limpatī diṭṭhasutesu dhīroti.

Tenāha bhagavā—

“Ubhosu antesu vineyya chandaṁ,

Phassaṁ pariññāya anānugiddho;

Yadattagarahī tadakubbamāno,

Na limpatī diṭṭhasutesu dhīro”ti.

<b>Saññaṁ pariññā vitareyya oghaṁ,</b>

<b>Pariggahesu muni nopalitto;</b>

<b>Abbūḷhasallo caramappamatto,</b>

<b>Nāsīsatī lokamimaṁ parañca.</b>

<b>Saññaṁ pariññā vitareyya oghan</b>ti.

<b>Saññā</b>ti kāmasaññā byāpādasaññā vihiṁsāsaññā nekkhammasaññā abyāpādasaññā avihiṁsāsaññā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā—

yā evarūpā saññā sañjananā sañjānitattaṁ—

ayaṁ vuccati saññā.

<b>Saññaṁ pariññā</b>ti saññaṁ tīhi pariññāhi parijānitvā—

ñātapariññāya, tīraṇapariññāya, pahānapariññāya.

Katamā ñātapariññā?

Saññaṁ jānāti—

ayaṁ kāmasaññā, ayaṁ byāpādasaññā, ayaṁ vihiṁsāsaññā, ayaṁ nekkhammasaññā, ayaṁ abyāpādasaññā, ayaṁ avihiṁsāsaññā, ayaṁ rūpasaññā, ayaṁ saddasaññā, ayaṁ gandhasaññā, ayaṁ rasasaññā, ayaṁ phoṭṭhabbasaññā, ayaṁ dhammasaññāti jānāti passati—

ayaṁ ñātapariññā.

Katamā tīraṇapariññā?

Evaṁ ñātaṁ katvā saññaṁ tīreti.

Aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto …pe…

samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti—

ayaṁ tīraṇapariññā.

Katamā pahānapariññā?

Evaṁ tīrayitvā saññāya chandarāgaṁ pajahati vinodeti anabhāvaṁ gameti.

Vuttampi hetaṁ bhagavatā—

“yo, bhikkhave, saññāya chandarāgo, taṁ pajahatha.

Evaṁ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṁ katā āyatiṁ anuppādadhammā”ti—

ayaṁ pahānapariññā.

<b>Saññaṁ pariññā</b>ti saññaṁ imāhi tīhi pariññāhi parijānitvā.

<b>Vitareyya oghan</b>ti kāmoghaṁ bhavoghaṁ diṭṭhoghaṁ avijjoghaṁ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti—

saññaṁ pariññā vitareyya oghaṁ.

<b>Pariggahesu muni nopalitto</b>ti.

<b>Pariggahā</b>ti dve pariggahā—

taṇhāpariggaho ca diṭṭhipariggaho ca …pe…

ayaṁ taṇhāpariggaho …pe…

ayaṁ diṭṭhipariggaho.

<b>Munī</b>ti.

Monaṁ vuccati ñāṇaṁ.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni—

kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ.

Katamaṁ kāyamoneyyaṁ?

Tividhānaṁ kāyaduccaritānaṁ pahānaṁ kāyamoneyyaṁ, tividhaṁ kāyasucaritaṁ kāyamoneyyaṁ, kāyārammaṇe ñāṇaṁ kāyamoneyyaṁ, kāyapariññā kāyamoneyyaṁ, pariññāsahagato maggo kāyamoneyyaṁ, kāye chandarāgassa pahānaṁ kāyamoneyyaṁ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṁ—

idaṁ kāyamoneyyaṁ.

Katamaṁ vacīmoneyyaṁ?

Catubbidhānaṁ vacīduccaritānaṁ pahānaṁ vacīmoneyyaṁ, catubbidhaṁ vacīsucaritaṁ vacīmoneyyaṁ, vācārammaṇe ñāṇaṁ vacīmoneyyaṁ, vācāpariññā vacīmoneyyaṁ, pariññāsahagato maggo vacīmoneyyaṁ, vācāya chandarāgassa pahānaṁ vacīmoneyyaṁ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṁ—

idaṁ vacīmoneyyaṁ.

Katamaṁ manomoneyyaṁ?

Tividhānaṁ manoduccaritānaṁ pahānaṁ manomoneyyaṁ, tividhaṁ manosucaritaṁ manomoneyyaṁ, cittārammaṇe ñāṇaṁ manomoneyyaṁ, cittapariññā manomoneyyaṁ, pariññāsahagato maggo manomoneyyaṁ, citte chandarāgassa pahānaṁ manomoneyyaṁ, cittasaṅkhāranirodho saññāvedayitanirodhaṁ manomoneyyaṁ—

idaṁ manomoneyyaṁ.

“Kāyamuniṁ vācāmuniṁ,

manomunimanāsavaṁ;

Muniṁ moneyyasampannaṁ,

āhu sabbappahāyinaṁ.

Kāyamuniṁ vācāmuniṁ,

manomunimanāsavaṁ;

Muniṁ moneyyasampannaṁ,

āhu ninhātapāpakan”ti.

Imehi tīhi moneyyehi dhammehi samannāgatā cha munino—

agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino, munimuninoti.

Katame agāramunino?

Ye te agārikā diṭṭhapadā viññātasāsanā—

ime agāramunino.

Katame anagāramunino?

Ye te pabbajitā diṭṭhapadā viññātasāsanā—

ime anagāramunino.

Satta sekhā sekhamunino.

Arahanto asekhamunino.

Paccekabuddhā paccekamunino.

Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

“Na monena munī hoti,

mūḷharūpo aviddasu;

Yo ca tulaṁva paggayha,

varamādāya paṇḍito.

Pāpāni parivajjeti,

sa munī tena so muni;

Yo munāti ubho loke,

muni tena pavuccati.

Asatañca satañca ñatvā dhammaṁ,

Ajjhattaṁ bahiddhā ca sabbaloke;

Devamanussehi pūjanīyo,

Saṅgajālamaticca so munī”ti.

<b>Lepā</b>ti dve lepā—

taṇhālepo ca diṭṭhilepo ca …pe…

ayaṁ taṇhālepo …pe…

ayaṁ diṭṭhilepo.

Muni taṇhālepaṁ pahāya diṭṭhilepaṁ paṭinissajjitvā pariggahesu na limpati na palimpati na upalimpati.

Alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

pariggahesu muni nopalitto.

<b>Abbūḷhasallo caramappamatto</b>ti.

<b>Sallan</b>ti satta sallāni—

rāgasallaṁ, dosasallaṁ, mohasallaṁ, mānasallaṁ, diṭṭhisallaṁ, sokasallaṁ, kathaṅkathāsallaṁ.

Yassete sallā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati abbūḷhasallo abbahitasallo uddhatasallo samuddhatasallo uppāṭitasallo samuppāṭitasallo cattasallo vantasallo muttasallo pahīnasallo paṭinissaṭṭhasallo nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharatīti—

abbūḷhasallo.

<b>Caran</b>ti caranto viharanto iriyanto vattanto pālento yapento yāpento.

<b>Appamatto</b>ti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittacchando anikkhittadhuro kusalesu dhammesu.

“Kathāhaṁ aparipūraṁ vā sīlakkhandhaṁ paripūreyyaṁ, paripūraṁ vā sīlakkhandhaṁ tattha tattha paññāya anuggaṇheyyan”ti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṁ padhānaṁ adhiṭṭhānaṁ anuyogo appamādo kusalesu dhammesu.

“Kathāhaṁ aparipūraṁ vā samādhikkhandhaṁ paripūreyyaṁ, paripūraṁ vā samādhikkhandhaṁ tattha tattha paññāya anuggaṇheyyaṁ …pe…

kusalesu dhammesu.

“Kathāhaṁ aparipūraṁ vā paññākkhandhaṁ paripūreyyaṁ …

vimuttikkhandhaṁ …

vimuttiñāṇadassanakkhandhaṁ paripūreyyaṁ, paripūraṁ vā vimuttiñāṇadassanakkhandhaṁ tattha tattha paññāya anuggaṇheyyan”ti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṁ padhānaṁ adhiṭṭhānaṁ anuyogo appamādo kusalesu dhammesu.

“Kathāhaṁ apariññātaṁ vā dukkhaṁ parijāneyyaṁ, appahīne vā kilese pajaheyyaṁ, abhāvitaṁ vā maggaṁ bhāveyyaṁ, asacchikataṁ vā nirodhaṁ sacchikareyyan”ti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca ātappaṁ padhānaṁ adhiṭṭhānaṁ anuyogo appamādo kusalesu dhammesūti—

abbūḷhasallo caramappamatto.

<b>Nāsīsatī lokamimaṁ parañcā</b>ti imaṁ lokaṁ nāsīsati sakattabhāvaṁ, paralokaṁ nāsīsati parattabhāvaṁ;

imaṁ lokaṁ nāsīsati sakarūpavedanāsaññāsaṅkhāraviññāṇaṁ, paraṁ lokaṁ nāsīsati pararūpavedanāsaññāsaṅkhāraviññāṇaṁ;

imaṁ lokaṁ nāsīsati cha ajjhattikāni āyatanāni, paraṁ lokaṁ nāsīsati cha bāhirāni āyatanāni;

imaṁ lokaṁ nāsīsati manussalokaṁ, paraṁ lokaṁ nāsīsati devalokaṁ.

Imaṁ lokaṁ nāsīsati kāmadhātuṁ, paraṁ lokaṁ nāsīsati rūpadhātuṁ arūpadhātuṁ;

imaṁ lokaṁ nāsīsati kāmadhātuṁ rūpadhātuṁ, paraṁ lokaṁ nāsīsati arūpadhātuṁ.

Puna gatiṁ vā upapattiṁ vā paṭisandhiṁ vā bhavaṁ vā saṁsāraṁ vā vaṭṭaṁ vā nāsīsati na icchati na sādiyati na pattheti na piheti nātijappatīti—

nāsīsatī lokamimaṁ parañcāti.

Tenāha bhagavā—

“Saññaṁ pariññā vitareyya oghaṁ,

Pariggahesu muni nopalitto;

Abbūḷhasallo caramappamatto,

Nāsīsatī lokamimaṁ parañcā”ti.

Guhaṭṭhakasuttaniddeso dutiyo.