sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

3. Duṭṭhaṭṭhakasuttaniddesa

Atha duṭṭhaṭṭhakasuttaniddesaṁ vakkhati—

<b>Vadanti ve duṭṭhamanāpi eke,</b>

<b>Athopi ve saccamanā vadanti;</b>

<b>Vādañca jātaṁ muni no upeti,</b>

<b>Tasmā munī natthi khilo kuhiñci.</b>

<b>Vadanti ve duṭṭhamanāpi eke</b>ti te titthiyā duṭṭhamanā paduṭṭhamānā viruddhamanā paṭiviruddhamanā āhatamanā paccāhatamanā āghātitamanā paccāghātitamanā vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti—

vadanti ve duṭṭhamanāpi eke.

<b>Athopi ve saccamanā vadantī</b>ti ye tesaṁ titthiyānaṁ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti—

athopi ve saccamanā vadanti.

<b>Vādañca jātaṁ muni no upetī</b>ti.

So vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto paratoghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti—

vādañca jātaṁ.

<b>Muni no upetī</b>ti.

<b>Munī</b>ti.

Monaṁ vuccati ñāṇaṁ.

Yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappatto …pe…

saṅgajālamaticca so muni.

Yo vādaṁ upeti so dvīhi kāraṇehi vādaṁ upeti—

kārako kārakatāya vādaṁ upeti, atha vā vuccamāno upavadiyamāno kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti.

Akārakomhīti yo vādaṁ upeti so imehi dvīhi kāraṇehi vādaṁ upeti.

Muni dvīhi kāraṇehi vādaṁ na upeti—

akārako muni akārakatāya vādaṁ na upeti, atha vā vuccamāno upavadiyamāno na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti.

Akārakomhīti muni imehi dvīhi kāraṇehi vādaṁ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti—

vādañca jātaṁ muni no upeti.

<b>Tasmā munī natthi khilo kuhiñcī</b>ti.

<b>Tasmā</b>ti tasmā taṅkāraṇā taṁhetu tappaccayā taṁnidānaṁ munino āhatacittatā khilajātatāpi natthi.

Pañcapi cetokhilā natthi, tayopi khilā natthi.

Rāgakhilo dosakhilo mohakhilo natthi na santi na saṁvijjati nupalabbhati, pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho.

<b>Kuhiñcī</b>ti kuhiñci kimhici katthaci ajjhattaṁ vā bahiddhā vā ajjhattabahiddhā vāti—

tasmā munī natthi khilo kuhiñcīti.

Tenāha bhagavā—

“Vadanti ve duṭṭhamanāpi eke,

Athopi ve saccamanā vadanti;

Vādañca jātaṁ muni no upeti,

Tasmā munī natthi khilo kuhiñcī”ti.

<b>Sakañhi diṭṭhiṁ kathamaccayeyya,</b>

<b>Chandānunīto ruciyā niviṭṭho;</b>

<b>Sayaṁ samattāni pakubbamāno,</b>

<b>Yathā hi jāneyya tathā vadeyya.</b>

<b>Sakañhi diṭṭhiṁ kathamaccayeyyā</b>ti.

Yaṁ te titthiyā sundariparibbājikaṁ hantvā samaṇānaṁ sakyaputtiyānaṁ avaṇṇaṁ pakāsayitvā “evaṁ etaṁ lābhaṁ yasasakkāraṁ sammānaṁ paccāharissāmā”ti te evaṁdiṭṭhikā evaṅkhantikā evaṁrucikā evaṁladdhikā evaṁajjhāsayā evaṁadhippāyā, te nāsakkhiṁsu sakaṁ diṭṭhiṁ sakaṁ khantiṁ sakaṁ ruciṁ sakaṁ laddhiṁ sakaṁ ajjhāsayaṁ sakaṁ adhippāyaṁ atikkamituṁ;

atha kho sveva ayaso te paccāgatoti, evampi—

sakañhi diṭṭhiṁ kathamaccayeyya.

Atha vā “sassato loko, idameva saccaṁ moghamaññan”ti yo so evaṁvādo, so sakaṁ diṭṭhiṁ sakaṁ khantiṁ sakaṁ ruciṁ sakaṁ laddhiṁ sakaṁ ajjhāsayaṁ sakaṁ adhippāyaṁ kathaṁ accayeyya atikkameyya samatikkameyya vītivatteyya?

Taṁ kissa hetu?

Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti.

Evampi—

sakañhi diṭṭhiṁ kathamaccayeyya?

“Asassato loko …pe…

antavā loko …

anantavā loko …

taṁ jīvaṁ taṁ sarīraṁ …

aññaṁ jīvaṁ aññaṁ sarīraṁ …

hoti tathāgato paraṁ maraṇā …

na hoti tathāgato paraṁ maraṇā …

hoti ca na ca hoti tathāgato paraṁ maraṇā …

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti yo so evaṁ vādo, so sakaṁ diṭṭhiṁ sakaṁ khantiṁ sakaṁ ruciṁ sakaṁ laddhiṁ sakaṁ ajjhāsayaṁ sakaṁ adhippāyaṁ kathaṁ accayeyya atikkameyya samatikkameyya vītivatteyya?

Taṁ kissa hetu?

Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti.

Evampi—

sakañhi diṭṭhiṁ kathamaccayeyya.

<b>Chandānunīto ruciyā niviṭṭho</b>ti.

<b>Chandānunīto</b>ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṁharīyati.

Yathā hatthiyānena vā assayānena vā rathayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṁharīyati, evamevaṁ sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṁharīyatīti—

chandānunīto.

<b>Ruciyā niviṭṭho</b>ti sakāya diṭṭhiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upagato ajjhosito adhimuttoti—

chandānunīto ruciyā niviṭṭho.

<b>Sayaṁ samattāni pakubbamāno</b>ti.

Sayaṁ samattaṁ karoti paripuṇṇaṁ karoti anomaṁ karoti aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaraṁ karoti.

“Ayaṁ satthā sabbaññū”ti sayaṁ samattaṁ karoti paripuṇṇaṁ karoti anomaṁ karoti aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaraṁ karoti.

“Ayaṁ dhammo svākkhāto, ayaṁ gaṇo suppaṭipanno, ayaṁ diṭṭhi bhaddikā, ayaṁ paṭipadā supaññattā, ayaṁ maggo niyyāniko”ti sayaṁ samattaṁ karoti paripuṇṇaṁ karoti anomaṁ karoti aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaraṁ karoti janeti sañjaneti nibbatteti abhinibbattetīti—

sayaṁ samattāni pakubbamāno.

<b>Yathā hi jāneyya tathā vadeyyā</b>ti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya.

“Sassato loko, idameva saccaṁ moghamaññan”ti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya.

“Asassato loko …pe…

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti—

yathā hi jāneyya tathā vadeyya.

Tenāha bhagavā—

“Sakañhi diṭṭhiṁ kathamaccayeyya,

Chandānunīto ruciyā niviṭṭho;

Sayaṁ samattāni pakubbamāno,

Yathā hi jāneyya tathā vadeyyā”ti.

<b>Yo attano sīlavatāni jantu,</b>

<b>Anānupuṭṭhova paresa pāva;</b>

<b>Anariyadhammaṁ kusalā tamāhu,</b>

<b>Yo ātumānaṁ sayameva pāva.</b>

<b>Yo attano sīlavatāni jantū</b>ti.

<b>Yo</b>ti yo yādiso yathāyutto yathāvihito yathāpakāro yaṁṭhānappatto yaṁdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā.

<b>Sīlavatānī</b>ti atthi sīlañceva vatañca, atthi vataṁ na sīlaṁ.

Katamaṁ sīlañceva vatañca?

Idha bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

Yo tattha saṁyamo saṁvaro avītikkamo, idaṁ sīlaṁ.

Yaṁ samādānaṁ taṁ vataṁ.

Saṁvaraṭṭhena sīlaṁ;

samādānaṭṭhena vataṁ—

idaṁ vuccati sīlañceva vatañca.

Katamaṁ vataṁ, na sīlaṁ?

Aṭṭha dhutaṅgāni—

āraññikaṅgaṁ, piṇḍapātikaṅgaṁ, paṁsukūlikaṅgaṁ, tecīvarikaṅgaṁ, sapadānacārikaṅgaṁ, khalupacchābhattikaṅgaṁ, nesajjikaṅgaṁ, yathāsanthatikaṅgaṁ—

idaṁ vuccati vataṁ, na sīlaṁ.

Vīriyasamādānampi vuccati vataṁ, na sīlaṁ.

“Kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ.

Yaṁ taṁ purisathāmena purisabalena purisavīriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī”ti—

cittaṁ paggaṇhāti padahati.

Evarūpaṁ vīriyasamādānaṁ—

idaṁ vuccati vataṁ, na sīlaṁ.

“Nāsissaṁ na pivissāmi,

vihārato na nikkhame;

Napi passaṁ nipātessaṁ,

taṇhāsalle anūhate”ti.

Cittaṁ paggaṇhāti padahati.

Evarūpampi vīriyasamādānaṁ vuccati vataṁ, na sīlaṁ.

“Na tāvāhaṁ imaṁ pallaṅkaṁ bhindissāmi yāva me na anupādāya āsavehi cittaṁ vimuccissatī”ti—

cittaṁ paggaṇhāti padahati.

Evarūpampi vīriyasamādānaṁ vuccati vataṁ, na sīlaṁ.

“Na tāvāhaṁ imamhā āsanā vuṭṭhahissāmi,

caṅkamā orohissāmi,

vihārā nikkhamissāmi,

aḍḍhayogā nikkhamissāmi,

pāsādā nikkhamissāmi,

hammiyā nikkhamissāmi,

guhāya nikkhamissāmi,

leṇā nikkhamissāmi,

kuṭiyā nikkhamissāmi,

kūṭāgārā nikkhamissāmi,

aṭṭā nikkhamissāmi,

māḷā nikkhamissāmi,

uddaṇḍā nikkhamissāmi,

upaṭṭhānasālāya nikkhamissāmi,

maṇḍapā nikkhamissāmi,

rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṁ vimuccissatī”ti—

cittaṁ paggaṇhāti padahati.

Evarūpampi vīriyasamādānaṁ vuccati vataṁ, na sīlaṁ.

“Imasmiññeva pubbaṇhasamayaṁ ariyadhammaṁ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī”ti—

cittaṁ paggaṇhāti padahati.

Evarūpampi vīriyasamādānaṁ vuccati vataṁ, na sīlaṁ.

“Imasmiññeva majjhanhikasamayaṁ,

sāyanhasamayaṁ,

purebhattaṁ,

pacchābhattaṁ,

purimaṁ yāmaṁ,

majjhimaṁ yāmaṁ,

pacchimaṁ yāmaṁ,

kāḷe,

juṇhe,

vasse,

hemante,

gimhe,

purime vayokhandhe,

majjhime vayokhandhe,

pacchime vayokhandhe ariyadhammaṁ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī”ti—

cittaṁ paggaṇhāti padahati.

Evarūpampi vīriyasamādānaṁ vuccati vataṁ, na sīlaṁ.

<b>Jantū</b>ti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujoti—

yo attano sīlavatāni jantu.

<b>Anānupuṭṭhova paresa pāvā</b>ti.

<b>Paresan</b>ti paresaṁ khattiyānaṁ brāhmaṇānaṁ vessānaṁ suddānaṁ gahaṭṭhānaṁ pabbajitānaṁ devānaṁ manussānaṁ.

<b>Anānupuṭṭho</b>ti apuṭṭho apucchito ayācito anajjhesito apasādito.

<b>Pāvā</b>ti attano sīlaṁ vā vataṁ vā sīlabbataṁ vā pāvadati.

Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā

jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā,

uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā,

lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā,

suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṁsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā,

paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti—

anānupuṭṭhova paresaṁ pāva.

<b>Anariyadhammaṁ kusalā tamāhū</b>ti.

<b>Kusalā</b>ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evamāhaṁsu—

“anariyānaṁ eso dhammo, neso dhammo ariyānaṁ;

bālānaṁ eso dhammo, neso dhammo paṇḍitānaṁ;

asappurisānaṁ eso dhammo, neso dhammo sappurisānan”ti.

Evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

anariyadhammaṁ kusalā tamāhu.

<b>Yo ātumānaṁ sayameva pāvā</b>ti.

<b>Ātumā</b> vuccati attā.

<b>Sayameva pāvā</b>ti sayameva attānaṁ pāvadati—

ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā,

jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā,

uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā,

lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṁsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā,

paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti—

yo ātumānaṁ sayameva pāvāti.

Tenāha bhagavā—

“Yo attano sīlavatāni jantu,

Anānupuṭṭhova paresa pāva;

Anariyadhammaṁ kusalā tamāhu,

Yo ātumānaṁ sayameva pāvā”ti.

<b>Santo ca bhikkhu abhinibbutatto,</b>

<b>Itihanti sīlesu akatthamāno;</b>

<b>Tamariyadhammaṁ kusalā vadanti,</b>

<b>Yassussadā natthi kuhiñci loke.</b>

<b>Santo ca bhikkhu abhinibbutatto</b>ti.

<b>Santo</b>ti rāgassa samitattā santo,

dosassa samitattā santo,

mohassa samitattā santo,

kodhassa …

upanāhassa …

makkhassa …

paḷāsassa …

issāya …

macchariyassa …

māyāya …

sāṭheyyassa …

thambhassa …

sārambhassa …

mānassa …

atimānassa …

madassa …

pamādassa …

sabbakilesānaṁ …

sabbaduccaritānaṁ …

sabbadarathānaṁ …

sabbapariḷāhānaṁ …

sabbasantāpānaṁ …

sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti—

santo.

<b>Bhikkhū</b>ti sattannaṁ dhammānaṁ bhinnattā bhikkhu—

sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Bhinnāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

“Pajjena katena attanā,

(sabhiyāti bhagavā)

Parinibbānagato vitiṇṇakaṅkho;

Vibhavañca bhavañca vippahāya,

Vusitavā khīṇapunabbhavo sa bhikkhū”ti.

<b>Santo ca bhikkhu abhinibbutatto</b>ti rāgassa nibbāpitattā abhinibbutatto, dosassa nibbāpitattā abhinibbutatto, mohassa nibbāpitattā abhinibbutatto, kodhassa …

upanāhassa …

makkhassa …

paḷāsassa …

issāya …

macchariyassa …

māyāya …

sāṭheyyassa …

thambhassa …

sārambhassa …

mānassa …

atimānassa …

madassa …

pamādassa …

sabbakilesānaṁ …

sabbaduccaritānaṁ …

sabbadarathānaṁ …

sabbapariḷāhānaṁ …

sabbasantāpānaṁ …

sabbākusalābhisaṅkhārānaṁ nibbāpitattā abhinibbutattoti—

santo ca bhikkhu abhinibbutatto.

<b>Itihanti sīlesu akatthamāno</b>ti.

<b>Itī</b>ti padasandhi padasaṁsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā metaṁ—

itihanti.

<b>Sīlesu akatthamāno</b>ti.

Idhekacco katthī hoti vikatthī.

So katthati vikatthati.

Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā,

jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā …pe…

nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati.

Evaṁ na katthati na vikatthati.

Katthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

itihanti sīlesu akatthamāno.

<b>Tamariyadhammaṁ kusalā vadantī</b>ti.

<b>Kusalā</b>ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṁ vadanti—

“ariyānaṁ eso dhammo, neso dhammo anariyānaṁ;

paṇḍitānaṁ eso dhammo, neso dhammo bālānaṁ;

sappurisānaṁ eso dhammo, neso dhammo asappurisānan”ti.

Evaṁ vadanti, ariyānaṁ evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

tamariyadhammaṁ kusalā vadanti.

<b>Yassussadā natthi kuhiñci loke</b>ti.

<b>Yassā</b>ti arahato khīṇāsavassa.

<b>Ussadā</b>ti sattussadā—

rāgussado, dosussado, mohussado, mānussado, diṭṭhussado, kilesussado, kammussado.

Yassime ussadā natthi na santi na vijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā.

<b>Kuhiñcī</b>ti kuhiñci kimhici katthaci ajjhattaṁ vā bahiddhā vā ajjhattabahiddhā vā.

<b>Loke</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi—

yassussadā natthi kuhiñci loke.

Tenāha bhagavā—

“Santo ca bhikkhu abhinibbutatto,

Itihanti sīlesu akatthamāno;

Tamariyadhammaṁ kusalā vadanti,

Yassussadā natthi kuhiñci loke”ti.

<b>Pakappitā saṅkhatā yassa dhammā,</b>

<b>Purakkhatā santi avīvadātā;</b>

<b>Yadattani passati ānisaṁsaṁ,</b>

<b>Taṁ nissito kuppapaṭiccasantiṁ.</b>

<b>Pakappitā saṅkhatā yassa dhammā</b>ti.

<b>Pakappanā</b>ti dve pakappanā—

taṇhāpakappanā ca diṭṭhipakappanā ca …pe…

ayaṁ taṇhāpakappanā …pe…

ayaṁ diṭṭhipakappanā.

<b>Saṅkhatā</b>ti saṅkhatā abhisaṅkhatā saṇṭhapitātipi—

saṅkhatā.

Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammātipi—

saṅkhatā.

<b>Yassā</b>ti diṭṭhigatikassa.

<b>Dhammā</b> vuccanti dvāsaṭṭhi diṭṭhigatānīti—

pakappitā saṅkhatā yassa dhammā.

<b>Purakkhatā santi avīvadātā</b>ti.

<b>Purakkhatā</b>ti dve purekkhārā—

taṇhāpurekkhāro ca diṭṭhipurekkhāro ca …pe…

ayaṁ taṇhāpurekkhāro …pe…

ayaṁ diṭṭhipurekkhāro.

Tassa taṇhāpurekkhāro appahīno, diṭṭhipurekkhāro appaṭinissaṭṭho.

Tassa taṇhāpurekkhārassa appahīnattā, diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṁ vā diṭṭhiṁ vā purato katvā carati taṇhādhajo taṇhāketu taṇhādhipateyyo, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo, taṇhāya vā diṭṭhiyā vā parivārito caratīti—

purakkhatā.

<b>Santī</b>ti santi saṁvijjanti atthi upalabbhanti.

<b>Avīvadātā</b>ti avevadātā avodātā aparisuddhā saṅkiliṭṭhā saṅkilesikāti—

purakkhatā santi avīvadātā.

<b>Yadattani passati ānisaṁsan</b>ti.

<b>Yadattanī</b>ti yaṁ attani.

<b>Attā</b> vuccati diṭṭhigataṁ.

Attano diṭṭhiyā dve ānisaṁse passati—

diṭṭhadhammikañca ānisaṁsaṁ, samparāyikañca ānisaṁsaṁ.

Katamo diṭṭhiyā diṭṭhadhammiko ānisaṁso?

Yaṁdiṭṭhiko satthā hoti, taṁdiṭṭhikā sāvakā honti.

Taṁdiṭṭhikaṁ satthāraṁ sāvakā sakkaronti garuṁ karonti mānenti pūjenti apacitiṁ karonti.

Labhati ca tatonidānaṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ—

ayaṁ diṭṭhiyā diṭṭhadhammiko ānisaṁso.

Katamo diṭṭhiyā samparāyiko ānisaṁso?

Ayaṁ diṭṭhi alaṁ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā.

Ayaṁ diṭṭhi suddhiyā visuddhiyā parisuddhiyā, muttiyā vimuttiyā parimuttiyā.

Imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti.

Imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi, muccissāmi vimuccissāmi parimuccissāmīti āyatiṁ phalapāṭikaṅkhī hoti—

ayaṁ diṭṭhiyā samparāyiko ānisaṁso.

Attano diṭṭhiyā ime dve ānisaṁse passati dakkhati oloketi nijjhāyati upaparikkhatīti—

yadattani passati ānisaṁsaṁ.

<b>Taṁ nissito kuppapaṭiccasantin</b>ti.

Tisso santiyo—

accantasanti, tadaṅgasanti, sammutisanti.

Katamā <b>accantasanti</b>?

Accantasanti vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

Ayaṁ accantasanti.

Katamā <b>tadaṅgasanti</b>?

Paṭhamaṁ jhānaṁ samāpannassa nīvaraṇā santā honti;

dutiyaṁ jhānaṁ samāpannassa vitakkavicārā santā honti;

tatiyaṁ jhānaṁ samāpannassa pīti santā hoti;

catutthaṁ jhānaṁ samāpannassa sukhadukkhā santā honti;

ākāsānañcāyatanaṁ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā hoti;

viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā santā hoti;

ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā santā hoti;

nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā santā hoti.

Ayaṁ tadaṅgasanti.

Katamā <b>sammutisanti</b>?

Sammutisantiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisantiyo.

Api ca sammutisanti imasmiṁ atthe adhippetā santīti.

<b>Taṁ nissito kuppapaṭiccasantin</b>ti.

Kuppasantiṁ pakuppasantiṁ eritasantiṁ sameritasantiṁ calitasantiṁ ghaṭṭitasantiṁ kappitasantiṁ pakappitasantiṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ, santiṁ nissito asito allīno upagato ajjhosito adhimuttoti—

taṁ nissito kuppapaṭiccasantiṁ.

Tenāha bhagavā—

“Pakappitā saṅkhatā yassa dhammā,

Purakkhatā santi avīvadātā;

Yadattani passati ānisaṁsaṁ,

Taṁ nissito kuppapaṭiccasantin”ti.

<b>Diṭṭhīnivesā na hi svātivattā,</b>

<b>Dhammesu niccheyya samuggahītaṁ;</b>

<b>Tasmā naro tesu nivesanesu,</b>

<b>Nirassatī ādiyatī ca dhammaṁ.</b>

<b>Diṭṭhīnivesā na hi svātivattā</b>ti.

<b>Diṭṭhīnivesā</b>ti “sassato loko, idameva saccaṁ moghamaññan”ti abhinivesaparāmāso diṭṭhinivesanaṁ.

“Asassato loko …

antavā loko …

anantavā loko …

taṁ jīvaṁ taṁ sarīraṁ …

aññaṁ jīvaṁ aññaṁ sarīraṁ …

hoti tathāgato paraṁ maraṇā …

na hoti tathāgato paraṁ maraṇā …

hoti ca na ca hoti tathāgato paraṁ maraṇā …

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti abhinivesaparāmāso diṭṭhinivesananti.

<b>Diṭṭhīnivesā na hi svātivattā</b>ti diṭṭhinivesā na hi svātivattā durativattā duttarā duppatarā dussamatikkamā dubbinivattāti—

diṭṭhīnivesā na hi svātivattā.

<b>Dhammesu niccheyya samuggahītan</b>ti.

<b>Dhammesū</b>ti dvāsaṭṭhidiṭṭhigatesu.

<b>Niccheyyā</b>ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Samuggahītan</b>ti nivesanesu odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho.

Idaṁ saccaṁ tacchaṁ tathaṁ bhūtaṁ yāthāvaṁ aviparītanti gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttanti—

dhammesu niccheyya samuggahītaṁ.

<b>Tasmā naro tesu nivesanesū</b>ti.

<b>Tasmā</b>ti tasmā taṅkāraṇā taṁhetu tappaccayā taṁnidānaṁ.

<b>Naro</b>ti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo.

<b>Tesu nivesanesū</b>ti tesu diṭṭhinivesanesūti—

tasmā naro tesu nivesanesu.

<b>Nirassatī ādiyatī ca dhamman</b>ti.

<b>Nirassatī</b>ti dvīhi kāraṇehi nirassati—

paravicchindanāya vā nirassati, anabhisambhuṇanto vā nirassati.

Kathaṁ paravicchindanāya nirassati?

Paro vicchindeti—

so satthā na sabbaññū,

dhammo na svākkhāto,

gaṇo na suppaṭipanno,

diṭṭhi na bhaddikā,

paṭipadā na supaññattā,

maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittāti—

evaṁ paro vicchindeti.

Evaṁ vicchindiyamāno satthāraṁ nirassati, dhammakkhānaṁ nirassati, gaṇaṁ nirassati, diṭṭhiṁ nirassati, paṭipadaṁ nirassati, maggaṁ nirassati.

Evaṁ paravicchindanāya nirassati.

Kathaṁ anabhisambhuṇanto nirassati?

Sīlaṁ anabhisambhuṇanto sīlaṁ nirassati, vataṁ anabhisambhuṇanto vataṁ nirassati, sīlabbataṁ anabhisambhuṇanto sīlabbataṁ nirassati.

Evaṁ anabhisambhuṇanto nirassati.

<b>Ādiyatī ca dhamman</b>ti.

Satthāraṁ gaṇhāti, dhammakkhānaṁ gaṇhāti, gaṇaṁ gaṇhāti, diṭṭhiṁ gaṇhāti, paṭipadaṁ gaṇhāti, maggaṁ gaṇhāti parāmasati abhinivisatīti—

nirassatī ādiyatī ca dhammaṁ.

Tenāha bhagavā—

“Diṭṭhīnivesā na hi svātivattā,

Dhammesu niccheyya samuggahītaṁ;

Tasmā naro tesu nivesanesu,

Nirassatī ādiyatī ca dhamman”ti.

<b>Dhonassa hi natthi kuhiñci loke,</b>

<b>Pakappitā diṭṭhi bhavābhavesu;</b>

<b>Māyañca mānañca pahāya dhono,</b>

<b>Sa kena gaccheyya anūpayo so.</b>

<b>Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesū</b>ti.

<b>Dhono</b>ti.

Dhonā vuccati paññā—

yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi.

Kiṅkāraṇā dhonā vuccati paññā?

Tāya paññāya kāyaduccaritaṁ dhutañca dhotañca sandhotañca niddhotañca;

vacīduccaritaṁ …

manoduccaritaṁ dhutañca dhotañca sandhotañca niddhotañca;

rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca;

doso …

moho …

kodho …

upanāho …

makkho …

paḷāso dhuto ca dhoto ca sandhoto ca niddhoto ca;

issā dhutā ca dhotā ca sandhotā ca niddhotā ca;

macchariyaṁ dhutañca dhotañca sandhotañca niddhotañca;

māyā dhutā ca dhotā ca sandhotā ca niddhotā ca;

sāṭheyyaṁ dhutañca dhotañca sandhotañca niddhotañca;

thambho dhuto ca dhoto ca sandhoto ca niddhoto ca;

sārambho …

māno …

atimāno …

mado …

pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca;

sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca.

Taṅkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca;

sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca;

sammāvācāya micchāvācā dhutā ca dhotā ca …pe…

sammākammantena micchākammanto dhuto ca …

sammāājīvena micchāājīvo dhuto ca …

sammāvāyāmena micchāvāyāmo dhuto ca …

sammāsatiyā micchāsati dhutā ca …

sammāsamādhinā micchāsamādhi dhuto ca dhoto ca sandhoto ca niddhoto ca;

sammāñāṇena micchāñāṇaṁ dhutaṁ ca …

sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca.

Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato;

tasmā arahā dhono.

So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti—

dhono.

<b>Kuhiñcī</b>ti kuhiñci kimhici katthaci ajjhattaṁ vā bahiddhā vā ajjhattabahiddhā vā.

<b>Loke</b>ti apāyaloke …pe… āyatanaloke.

<b>Pakappitā</b>ti dve pakappanā—

taṇhāpakappanā ca diṭṭhipakappanā ca …pe…

ayaṁ taṇhāpakappanā …pe…

ayaṁ diṭṭhipakappanā.

<b>Bhavābhavesū</b>ti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabbhave punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā.

<b>Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesū</b>ti dhonassa kuhiñci loke bhavābhavesu ca kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṁvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.

<b>Māyañca mānañca pahāya dhono</b>ti.

<b>Māyā</b> vuccati vañcanikā cariyā.

Idhekacco kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā tassa paṭicchādanahetu pāpikaṁ icchaṁ paṇidahati—

“mā maṁ jaññā”ti icchati, “mā maṁ jaññā”ti saṅkappeti, “mā maṁ jaññā”ti vācaṁ bhāsati, “mā maṁ jaññā”ti kāyena parakkamati.

Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānikammaṁ anāvikammaṁ vocchādanā pāpakiriyā, ayaṁ vuccati māyā.

<b>Māno</b>ti ekavidhena māno—

yā cittassa unnati.

Duvidhena māno—

attukkaṁsanamāno, paravambhanamāno.

Tividhena māno—

“seyyohamasmī”ti māno, “sadisohamasmī”ti māno, “hīnohamasmī”ti māno.

Catubbidhena māno—

lābhena mānaṁ janeti, yasena mānaṁ janeti, pasaṁsāya mānaṁ janeti, sukhena mānaṁ janeti.

Pañcavidhena māno—

“lābhimhi manāpikānaṁ rūpānan”ti mānaṁ janeti, “lābhimhi manāpikānaṁ saddānaṁ …

gandhānaṁ …

rasānaṁ …

phoṭṭhabbānan”ti mānaṁ janeti.

Chabbidhena māno—

cakkhusampadāya mānaṁ janeti, sotasampadāya …

ghānasampadāya …

jivhāsampadāya …

kāyasampadāya …

manosampadāya mānaṁ janeti.

Sattavidhena māno—

māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno.

Aṭṭhavidhena māno—

lābhena mānaṁ janeti, alābhena omānaṁ janeti, yasena mānaṁ janeti, ayasena omānaṁ janeti, pasaṁsāya mānaṁ janeti, nindāya omānaṁ janeti, sukhena mānaṁ janeti, dukkhena omānaṁ janeti.

Navavidhena māno—

seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno.

Dasavidhena māno—

idhekacco mānaṁ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā.

Yo evarūpo māno maññanā maññitattaṁ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati māno.

<b>Māyañca mānañca pahāya dhono</b>ti.

Dhono māyañca mānañca pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvāti—

māyañca mānañca pahāya dhono.

<b>Sa kena gaccheyya anūpayo so</b>ti.

<b>Upayā</b>ti dve upayā—

taṇhūpayo ca diṭṭhūpayo ca …pe…

ayaṁ taṇhūpayo …pe…

ayaṁ diṭṭhūpayo.

Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho.

Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayo puggalo kena rāgena gaccheyya, kena dosena gaccheyya, kena mohena gaccheyya, kena mānena gaccheyya, kāya diṭṭhiyā gaccheyya, kena uddhaccena gaccheyya, kāya vicikicchāya gaccheyya, kehi anusayehi gaccheyya—

rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā.

Te abhisaṅkhārā pahīnā.

Abhisaṅkhārānaṁ pahīnattā gatiyo kena gaccheyya—

nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā.

So hetu natthi paccayo natthi kāraṇaṁ natthi, yena gaccheyyāti—

sa kena gaccheyya anūpayo so.

Tenāha bhagavā—

“Dhonassa hi natthi kuhiñci loke,

Pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono,

Sa kena gaccheyya anūpayo so”ti.

<b>Upayo hi dhammesu upeti vādaṁ,</b>

<b>Anūpayaṁ kena kathaṁ vadeyya;</b>

<b>Attā nirattā na hi tassa atthi,</b>

<b>Adhosi so diṭṭhimidheva sabbaṁ.</b>

<b>Upayo hi dhammesu upeti vādan</b>ti.

<b>Upayā</b>ti dve upayā—

taṇhūpayo ca diṭṭhūpayo ca …pe…

ayaṁ taṇhūpayo …pe…

ayaṁ diṭṭhūpayo.

Tassa taṇhūpayo appahīno, diṭṭhūpayo appaṭinissaṭṭho.

Taṇhūpayassa appahīnattā, diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṁ upeti—

rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā.

Te abhisaṅkhārā appahīnā.

Abhisaṅkhārānaṁ appahīnattā gatiyā vādaṁ upeti.

Nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā vādaṁ upeti upagacchati gaṇhāti parāmasati abhinivisatīti—

upayo hi dhammesu upeti vādaṁ.

<b>Anūpayaṁ kena kathaṁ vadeyyā</b>ti.

<b>Upayā</b>ti dve upayā—

taṇhūpayo ca diṭṭhūpayo ca …pe…

ayaṁ taṇhūpayo …pe…

ayaṁ diṭṭhūpayo.

Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho.

Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṁ puggalaṁ kena rāgena vadeyya, kena dosena vadeyya, kena mohena vadeyya, kena mānena vadeyya, kāya diṭṭhiyā vadeyya, kena uddhaccena vadeyya, kāya vicikicchāya vadeyya, kehi anusayehi vadeyya—

rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā.

Te abhisaṅkhārā pahīnā.

Abhisaṅkhārānaṁ pahīnattā gatiyo kena vadeyya—

nerayikoti vā …pe…

nevasaññīnāsaññīti vā.

So hetu natthi, paccayo natthi, kāraṇaṁ natthi, yena vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti—

anūpayaṁ kena kathaṁ vadeyya.

<b>Attā nirattā na hi tassa atthī</b>ti.

<b>Attā</b>ti attānudiṭṭhi natthi.

<b>Nirattā</b>ti ucchedadiṭṭhi natthi.

<b>Attā</b>ti gahitaṁ natthi.

<b>Nirattā</b>ti muñcitabbaṁ natthi.

Yassatthi gahitaṁ, tassatthi muñcitabbaṁ;

yassatthi muñcitabbaṁ, tassatthi gahitaṁ.

Gahaṇaṁ muñcanā samatikkanto arahā buddhiparihānivītivatto.

So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso jātimaraṇasaṁsāro, natthi tassa punabbhavoti—

attā nirattā na hi tassa atthi.

<b>Adhosi so diṭṭhimidheva sabban</b>ti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni.

So sabbadiṭṭhigataṁ idheva adhosi dhuni sandhuni niddhuni pajahi vinodesi byantiṁ akāsi anabhāvaṁ gamesīti—

adhosi so diṭṭhimidheva sabbaṁ.

Tenāha bhagavā—

“Upayo hi dhammesu upeti vādaṁ,

Anūpayaṁ kena kathaṁ vadeyya;

Attā nirattā na hi tassa atthi,

Adhosi so diṭṭhimidheva sabban”ti.

Duṭṭhaṭṭhakasuttaniddeso tatiyo.