sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

4. Suddhaṭṭhakasuttaniddesa

Atha suddhaṭṭhakasuttaniddesaṁ vakkhati—

<b>Passāmi suddhaṁ paramaṁ arogaṁ,</b>

<b>Diṭṭhena saṁsuddhi narassa hoti;</b>

<b>Evābhijānaṁ paramanti ñatvā,</b>

<b>Suddhānupassīti pacceti ñāṇaṁ.</b>

<b>Passāmi suddhaṁ paramaṁ arogan</b>ti.

<b>Passāmi suddhan</b>ti passāmi suddhaṁ, dakkhāmi suddhaṁ, olokemi suddhaṁ, nijjhāyāmi suddhaṁ, upaparikkhāmi suddhaṁ.

<b>Paramaṁ arogan</b>ti paramaṁ ārogyappattaṁ tāṇappattaṁ leṇappattaṁ saraṇappattaṁ abhayappattaṁ accutappattaṁ amatappattaṁ nibbānappattanti—

passāmi suddhaṁ paramaṁ arogaṁ.

<b>Diṭṭhena saṁsuddhi narassa hotī</b>ti.

Cakkhuviññāṇaṁ rūpadassanena narassa suddhi visuddhi parisuddhi, mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti—

diṭṭhena saṁsuddhi narassa hoti.

<b>Evābhijānaṁ paramanti ñatvā</b>ti.

Evaṁ abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto.

“Idaṁ paramaṁ aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaran”ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvāti—

evābhijānaṁ paramanti ñatvā.

<b>Suddhānupassīti pacceti ñāṇan</b>ti.

Yo suddhaṁ passati, so suddhānupassī, <b>pacceti ñāṇan</b>ti cakkhuviññāṇaṁ rūpadassanena ñāṇanti pacceti, maggoti pacceti, pathoti pacceti, niyyānanti paccetīti—

suddhānupassī pacceti ñāṇaṁ.

Tenāha bhagavā—

“Passāmi suddhaṁ paramaṁ arogaṁ,

Diṭṭhena saṁsuddhi narassa hoti;

Evābhijānaṁ paramanti ñatvā,

Suddhānupassīti pacceti ñāṇan”ti.

<b>Diṭṭhena ce suddhi narassa hoti,</b>

<b>Ñāṇena vā so pajahāti dukkhaṁ;</b>

<b>Aññena so sujjhati sopadhīko,</b>

<b>Diṭṭhī hi naṁ pāva tathā vadānaṁ.</b>

<b>Diṭṭhena ce suddhi narassa hotī</b>ti.

Cakkhuviññāṇaṁ rūpadassanena ce narassa suddhi visuddhi parisuddhi, mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti—

diṭṭhena ce suddhi narassa hoti.

<b>Ñāṇena vā so pajahāti dukkhan</b>ti cakkhuviññāṇaṁ rūpadassanena ce naro jātidukkhaṁ pajahati, jarādukkhaṁ pajahati, byādhidukkhaṁ pajahati, maraṇadukkhaṁ pajahati, sokaparidevadukkhadomanassupāyāsadukkhaṁ pajahatīti—

ñāṇena vā so pajahāti dukkhaṁ.

<b>Aññena so sujjhati sopadhīko</b>ti.

Aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccati.

<b>Sopadhīko</b>ti sarāgo sadoso samoho samāno sataṇho sadiṭṭhi sakileso saupādānoti—

aññena so sujjhati sopadhīko.

<b>Diṭṭhī hi naṁ pāva tathā vadānan</b>ti.

Sāva diṭṭhi taṁ puggalaṁ pāvadati—

iti vāyaṁ puggalo micchādiṭṭhiko viparītadassano.

<b>Tathā vadānan</b>ti tathā vadantaṁ kathentaṁ bhaṇantaṁ dīpayantaṁ voharantaṁ.

“Sassato loko, idameva saccaṁ moghamaññan”ti tathā vadantaṁ kathentaṁ bhaṇantaṁ dīpayantaṁ voharantaṁ.

“Asassato loko …

antavā loko …

anantavā loko …

taṁ jīvaṁ taṁ sarīraṁ …

aññaṁ jīvaṁ aññaṁ sarīraṁ …

hoti tathāgato paraṁ maraṇā …

na hoti tathāgato paraṁ maraṇā …

hoti ca na ca hoti tathāgato paraṁ maraṇā …

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti tathā vadantaṁ kathentaṁ bhaṇantaṁ dīpayantaṁ voharantanti—

diṭṭhī hi naṁ pāva tathā vadānaṁ.

Tenāha bhagavā—

“Diṭṭhena ce suddhi narassa hoti,

Ñāṇena vā so pajahāti dukkhaṁ;

Aññena so sujjhati sopadhīko,

Diṭṭhī hi naṁ pāva tathā vadānan”ti.

<b>Na brāhmaṇo aññato suddhimāha,</b>

<b>Diṭṭhe sute sīlavate mute vā;</b>

<b>Puññe ca pāpe ca anūpalitto,</b>

<b>Attañjaho nayidha pakubbamāno.</b>

<b>Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā</b>ti.

<b>Nā</b>ti paṭikkhepo.

<b>Brāhmaṇo</b>ti sattannaṁ dhammānaṁ bāhitattā brāhmaṇo—

sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti.

Bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

Bāhitvā sabbapāpakāni,

(sabhiyāti bhagavā)

Vimalo sādhusamāhito ṭhitatto;

Saṁsāramaticca kevalī so,

Asito tādi pavuccate sa brahmā.

<b>Na brāhmaṇo aññato suddhimāhā</b>ti.

Brāhmaṇo aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyena aṭṭhaṅgikena maggena suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ, nāha na katheti na bhaṇati na dīpayati na voharatīti—

na brāhmaṇo aññato suddhimāha.

<b>Diṭṭhe sute sīlavate mute vā</b>ti.

Santeke samaṇabrāhmaṇā diṭṭhisuddhikā.

Te ekaccānaṁ rūpānaṁ dassanaṁ maṅgalaṁ paccenti, ekaccānaṁ rūpānaṁ dassanaṁ amaṅgalaṁ paccenti.

Katamesaṁ rūpānaṁ dassanaṁ maṅgalaṁ paccenti?

Te kālato vuṭṭhahitvā abhimaṅgalagatāni rūpāni passanti—

cāṭakasakuṇaṁ passanti, phussaveḷuvalaṭṭhiṁ passanti, gabbhinitthiṁ passanti, kumārakaṁ khandhe āropetvā gacchantaṁ passanti, puṇṇaghaṭaṁ passanti, rohitamacchaṁ passanti, ājaññaṁ passanti, ājaññarathaṁ passanti, usabhaṁ passanti, gokapilaṁ passanti.

Evarūpānaṁ rūpānaṁ dassanaṁ maṅgalaṁ paccenti.

Katamesaṁ rūpānaṁ dassanaṁ amaṅgalaṁ paccenti?

Palālapuñjaṁ passanti, takkaghaṭaṁ passanti, rittaghaṭaṁ passanti, naṭaṁ passanti, naggasamaṇakaṁ passanti, kharaṁ passanti, kharayānaṁ passanti, ekayuttayānaṁ passanti, kāṇaṁ passanti, kuṇiṁ passanti, khañjaṁ passanti, pakkhahataṁ passanti, jiṇṇakaṁ passanti, byādhikaṁ passanti, mataṁ passanti.

Evarūpānaṁ rūpānaṁ dassanaṁ amaṅgalaṁ paccenti.

Ime te samaṇabrāhmaṇā diṭṭhisuddhikā.

Te diṭṭhena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ paccenti.

Santeke samaṇabrāhmaṇā sutasuddhikā.

Te ekaccānaṁ saddānaṁ savanaṁ maṅgalaṁ paccenti, ekaccānaṁ saddānaṁ savanaṁ amaṅgalaṁ paccenti.

Katamesaṁ saddānaṁ savanaṁ maṅgalaṁ paccenti?

Te kālato vuṭṭhahitvā abhimaṅgalagatāni saddāni suṇanti—

vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā asokāti vā sumanāti vā sunakkhattāti vā sumaṅgalāti vā sirīti vā sirīvaḍḍhāti vā.

Evarūpānaṁ saddānaṁ savanaṁ maṅgalaṁ paccenti.

Katamesaṁ saddānaṁ savanaṁ amaṅgalaṁ paccenti?

Kāṇoti vā kuṇīti vā khañjoti vā pakkhahatoti vā jiṇṇakoti vā byādhikoti vā matoti vā chindanti vā bhindanti vā daḍḍhanti vā naṭṭhanti vā natthīti vā.

Evarūpānaṁ saddānaṁ savanaṁ amaṅgalaṁ paccenti.

Ime te samaṇabrāhmaṇā sutasuddhikā.

Te sutena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ paccenti.

Santeke samaṇabrāhmaṇā sīlasuddhikā.

Te sīlamattena saṁyamamattena saṁvaramattena avītikkamamattena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ paccenti.

Samaṇamuṇḍikāputto evamāha—

“catūhi kho ahaṁ, gahapati, dhammehi samannāgataṁ purisapuggalaṁ paññāpemi sampannakusalaṁ paramakusalaṁ uttamapattippattaṁ samaṇaṁ ayojjaṁ.

Katamehi catūhi?

Idha, gahapati, na kāyena pāpakaṁ kammaṁ karoti, na pāpikaṁ vācaṁ bhāsati, na pāpakaṁ saṅkappaṁ saṅkappati, na pāpakaṁ ājīvaṁ ājīvati.

Imehi kho ahaṁ, gahapati, catūhi dhammehi samannāgataṁ purisapuggalaṁ paññāpemi sampannakusalaṁ paramakusalaṁ uttamapattippattaṁ samaṇaṁ ayojjaṁ”.

Evamevaṁ santeke samaṇabrāhmaṇā sīlasuddhikā, te sīlamattena saṁyamamattena saṁvaramattena avītikkamamattena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ paccenti.

Santeke samaṇabrāhmaṇā vatasuddhikā.

Te hatthivatikā vā honti, assavatikā vā honti, govatikā vā honti, kukkuravatikā vā honti, kākavatikā vā honti, vāsudevavatikā vā honti, baladevavatikā vā honti, puṇṇabhaddavatikā vā honti, maṇibhaddavatikā vā honti, aggivatikā vā honti, nāgavatikā vā honti, supaṇṇavatikā vā honti, yakkhavatikā vā honti, asuravatikā vā honti, gandhabbavatikā vā honti, mahārājavatikā vā honti, candavatikā vā honti, sūriyavatikā vā honti, indavatikā vā honti, brahmavatikā vā honti, devavatikā vā honti, disāvatikā vā honti.

Ime te samaṇabrāhmaṇā vatasuddhikā.

Te vatena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ paccenti.

Santeke samaṇabrāhmaṇā mutasuddhikā.

Te kālato uṭṭhahitvā pathaviṁ āmasanti, haritaṁ āmasanti, gomayaṁ āmasanti, kacchapaṁ āmasanti, phālaṁ akkamanti, tilavāhaṁ āmasanti, phussatilaṁ khādanti, phussatelaṁ makkhenti, phussadantakaṭṭhaṁ khādanti, phussamattikāya nhāyanti, phussasāṭakaṁ nivāsenti, phussaveṭhanaṁ veṭhenti.

Ime te samaṇabrāhmaṇā mutasuddhikā.

Te mutena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ paccenti.

Na brāhmaṇo aññato suddhimāha.

<b>Diṭṭhe sute sīlavate mute vā</b>ti.

Brāhmaṇo diṭṭhasuddhiyāpi suddhiṁ nāha, sutasuddhiyāpi suddhiṁ nāha, sīlasuddhiyāpi suddhiṁ nāha, vatasuddhiyāpi suddhiṁ nāha, mutasuddhiyāpi suddhiṁ nāha na katheti na bhaṇati na dīpayati na voharatīti—

na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā.

<b>Puññe ca pāpe ca anūpalitto</b>ti.

<b>Puññaṁ</b> vuccati yaṁ kiñci tedhātukaṁ kusalābhisaṅkhāraṁ, <b>apuññaṁ</b> vuccati sabbaṁ akusalaṁ.

Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā;

ettāvatā puññe ca pāpe ca na limpati na palimpati na upalimpati alitto apalitto anūpalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

puññe ca pāpe ca anūpalitto.

<b>Attañjaho nayidha pakubbamāno</b>ti.

<b>Attañjaho</b>ti attadiṭṭhijaho.

<b>Attañjaho</b>ti gāhaṁ jaho.

<b>Attañjaho</b>ti taṇhāvasena diṭṭhivasena gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ, sabbaṁ taṁ cattaṁ hoti vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ.

<b>Nayidha pakubbamāno</b>ti puññābhisaṅkhāraṁ vā apuññābhisaṅkhāraṁ vā āneñjābhisaṅkhāraṁ vā apakubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti—

attañjaho nayidha pakubbamāno.

Tenāha bhagavā—

“Na brāhmaṇo aññato suddhimāha,

Diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto,

Attañjaho nayidha pakubbamāno”ti.

<b>Purimaṁ pahāya aparaṁ sitāse,</b>

<b>Ejānugā te na taranti saṅgaṁ;</b>

<b>Te uggahāyanti nirassajanti,</b>

<b>Kapīva sākhaṁ pamuñcaṁ gahāya.</b>

<b>Purimaṁ pahāya aparaṁ sitāse</b>ti.

Purimaṁ satthāraṁ pahāya paraṁ satthāraṁ nissitā;

purimaṁ dhammakkhānaṁ pahāya aparaṁ dhammakkhānaṁ nissitā;

purimaṁ gaṇaṁ pahāya aparaṁ gaṇaṁ nissitā;

purimaṁ diṭṭhiṁ pahāya aparaṁ diṭṭhiṁ nissitā;

purimaṁ paṭipadaṁ pahāya aparaṁ paṭipadaṁ nissitā;

purimaṁ maggaṁ pahāya aparaṁ maggaṁ nissitā sannissitā allīnā upagatā ajjhositā adhimuttāti—

purimaṁ pahāya aparaṁ sitāse.

<b>Ejānugā te na taranti saṅgan</b>ti.

<b>Ejā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Ejānugā</b>ti ejānugā ejānugatā ejānusaṭā ejāya pannā patitā abhibhūtā pariyādinnacittā.

<b>Te na taranti saṅgan</b>ti rāgasaṅgaṁ dosasaṅgaṁ mohasaṅgaṁ mānasaṅgaṁ diṭṭhisaṅgaṁ kilesasaṅgaṁ duccaritasaṅgaṁ na taranti na uttaranti na pataranti na samatikkamanti na vītivattantīti—

ejānugā te na taranti saṅgaṁ.

<b>Te uggahāyanti nirassajantī</b>ti satthāraṁ gaṇhanti, taṁ muñcitvā aññaṁ satthāraṁ gaṇhanti;

dhammakkhānaṁ gaṇhanti, taṁ muñcitvā aññaṁ dhammakkhānaṁ gaṇhanti;

gaṇaṁ gaṇhanti, taṁ muñcitvā aññaṁ gaṇaṁ gaṇhanti;

diṭṭhiṁ gaṇhanti, taṁ muñcitvā aññaṁ diṭṭhiṁ gaṇhanti;

paṭipadaṁ gaṇhanti, taṁ muñcitvā aññaṁ paṭipadaṁ gaṇhanti;

maggaṁ gaṇhanti, taṁ muñcitvā aññaṁ maggaṁ gaṇhanti;

gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti—

te uggahāyanti nirassajanti.

<b>Kapīva sākhaṁ pamuñcaṁ gahāyā</b>ti.

Yathā makkaṭo araññe pavane caramāno sākhaṁ gaṇhāti, taṁ muñcitvā aññaṁ sākhaṁ gaṇhāti.

Evamevaṁ puthusamaṇabrāhmaṇā puthudiṭṭhigatāni gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti—

kapīva sākhaṁ pamuñcaṁ gahāya.

Tenāha bhagavā—

“Purimaṁ pahāya aparaṁ sitāse,

Ejānugā te na taranti saṅgaṁ;

Te uggahāyanti nirassajanti,

Kapīva sākhaṁ pamuñcaṁ gahāyā”ti.

<b>Sayaṁ samādāya vatāni jantu,</b>

<b>Uccāvacaṁ gacchati saññasatto;</b>

<b>Vidvā ca vedehi samecca dhammaṁ,</b>

<b>Na uccāvacaṁ gacchati bhūripañño.</b>

<b>Sayaṁ samādāya vatāni jantū</b>ti.

<b>Sayaṁ samādāyā</b>ti sāmaṁ samādāya.

<b>Vatānī</b>ti hatthivataṁ vā assavataṁ vā govataṁ vā kukkūravataṁ vā kākavataṁ vā vāsudevavataṁ vā baladevavataṁ vā puṇṇabhaddavataṁ vā maṇibhaddavataṁ vā aggivataṁ vā nāgavataṁ vā supaṇṇavataṁ vā yakkhavataṁ vā asuravataṁ vā …pe…

disāvataṁ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā.

<b>Jantū</b>ti satto naro …pe… manujoti—

sayaṁ samādāya vatāni jantu.

<b>Uccāvacaṁ gacchati saññasatto</b>ti satthārato satthāraṁ gacchati;

dhammakkhānato dhammakkhānaṁ gacchati;

gaṇato gaṇaṁ gacchati;

diṭṭhiyā diṭṭhiṁ gacchati;

paṭipadāya paṭipadaṁ gacchati;

maggato maggaṁ gacchati.

<b>Saññasatto</b>ti kāmasaññāya byāpādasaññāya vihiṁsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddho.

Yathā bhittikhile vā nāgadante vā bhaṇḍaṁ sattaṁ visattaṁ āsattaṁ laggaṁ laggitaṁ palibuddhaṁ, evamevaṁ kāmasaññāya byāpādasaññāya vihiṁsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddhoti—

uccāvacaṁ gacchati saññasatto.

<b>Vidvā ca vedehi samecca dhamman</b>ti.

<b>Vidvā</b>ti vidvā vijjāgato ñāṇī vibhāvī medhāvī.

<b>Vedehī</b>ti <b>vedā</b> vuccanti catūsu maggesu ñāṇaṁ paññā paññindriyaṁ paññābalaṁ dhammavicayasambojjhaṅgo vīmaṁsā vipassanā sammādiṭṭhi.

Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto.

Vedānaṁ vā antagatoti <b>vedagū</b>, vedehi vā antagatoti vedagū, sattannaṁ vā dhammānaṁ viditattā vedagū.

Sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni,

(sabhiyāti bhagavā)

Samaṇānaṁ yānīdhatthi brāhmaṇānaṁ;

Sabbavedanāsu vītarāgo,

Sabbaṁ vedamaticca vedagū soti.

<b>Vidvā ca vedehi samecca dhamman</b>ti.

Samecca abhisamecca dhammaṁ.

Sabbe saṅkhārā aniccāti samecca abhisamecca dhammaṁ;

sabbe saṅkhārā dukkhāti samecca abhisamecca dhammaṁ;

sabbe dhammā anattāti samecca abhisamecca dhammaṁ;

avijjāpaccayā saṅkhārāti samecca abhisamecca dhammaṁ;

saṅkhārapaccayā viññāṇanti samecca abhisamecca dhammaṁ;

viññāṇapaccayā nāmarūpanti …

nāmarūpapaccayā saḷāyatananti …

saḷāyatanapaccayā phassoti …

phassapaccayā vedanāti …

vedanāpaccayā taṇhāti …

taṇhāpaccayā upādānanti …

upādānapaccayā bhavoti …

bhavapaccayā jātīti …

jātipaccayā jarāmaraṇanti samecca abhisamecca dhammaṁ;

avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhammaṁ;

saṅkhāranirodhā viññāṇanirodhoti samecca abhisamecca dhammaṁ;

viññāṇanirodhā nāmarūpanirodhoti …

nāmarūpanirodhā saḷāyatananirodhoti …

saḷāyatananirodhā phassanirodhoti …

phassanirodhā vedanānirodhoti …

vedanānirodhā taṇhānirodhoti …

taṇhānirodhā upādānanirodhoti …

upādānanirodhā bhavanirodhoti …

bhavanirodhā jātinirodhoti …

jātinirodhā jarāmaraṇanirodhoti samecca abhisamecca dhammaṁ;

idaṁ dukkhanti samecca abhisamecca dhammaṁ;

ayaṁ dukkhasamudayoti …

ayaṁ dukkhanirodhoti …

ayaṁ dukkhanirodhagāminī paṭipadāti samecca abhisamecca dhammaṁ;

ime āsavāti samecca abhisamecca dhammaṁ;

ayaṁ āsavasamudayoti …

ayaṁ āsavanirodhoti …

ayaṁ āsavanirodhagāminī paṭipadāti samecca abhisamecca dhammaṁ;

ime dhammā abhiññeyyāti samecca abhisamecca dhammaṁ;

ime dhammā pariññeyyāti …

ime dhammā pahātabbāti …

ime dhammā bhāvetabbāti …

ime dhammā sacchikātabbāti samecca abhisamecca dhammaṁ.

Channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṁ.

Pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṁ.

Catunnaṁ mahābhūtānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṁ.

Yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammanti samecca abhisamecca dhammanti—

vidvā ca vedehi samecca dhammaṁ.

<b>Na uccāvacaṁ gacchati bhūripañño</b>ti na satthārato satthāraṁ gacchati, na dhammakkhānato dhammakkhānaṁ gacchati, na gaṇato gaṇaṁ gacchati, na diṭṭhiyā diṭṭhiṁ gacchati, na paṭipadāya paṭipadaṁ gacchati, na maggato maggaṁ gacchati.

<b>Bhūripañño</b>ti bhūripañño mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño.

<b>Bhūri</b> vuccati pathavī.

Tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti—

na uccāvacaṁ gacchati bhūripañño.

Tenāha bhagavā—

“Sayaṁ samādāya vatāni jantu,

Uccāvacaṁ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṁ,

Na uccāvacaṁ gacchati bhūripañño”ti.

<b>Sa sabbadhammesu visenibhūto,</b>

<b>Yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā;</b>

<b>Tameva dassiṁ vivaṭaṁ carantaṁ,</b>

<b>Kenīdha lokasmi vikappayeyya.</b>

<b>Sa sabbadhammesu visenibhūto yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā</b>ti.

<b>Senā</b> vuccati mārasenā.

Kāyaduccaritaṁ mārasenā, vacīduccaritaṁ mārasenā, manoduccaritaṁ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho mārasenā, upanāho …pe… sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṁ bhagavatā—

“Kāmā te paṭhamā senā,

dutiyā arati vuccati;

Tatiyā khuppipāsā te,

catutthī taṇhā vuccati.

Pañcamī thinamiddhaṁ te,

chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te,

makkho thambho te aṭṭhamo.

Lābho siloko sakkāro,

micchāladdho ca yo yaso;

Yo cattānaṁ samukkaṁse,

pare ca avajānati.

Esā namuci te senā,

kaṇhassābhippahārinī;

Na naṁ asūro jināti,

jetvāva labhate sukhan”ti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, so vuccati visenibhūto.

So diṭṭhe visenibhūto, sute visenibhūto, mute visenibhūto, viññāte visenibhūtoti—

sa sabbadhammesu visenibhūto yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā.

<b>Tameva dassiṁ vivaṭaṁ carantan</b>ti.

Tameva suddhadassiṁ visuddhadassiṁ parisuddhadassiṁ vodātadassiṁ pariyodātadassiṁ.

Atha vā, suddhadassanaṁ visuddhadassanaṁ parisuddhadassanaṁ vodātadassanaṁ pariyodātadassanaṁ.

<b>Vivaṭan</b>ti taṇhāchadanaṁ diṭṭhichadanaṁ kilesachadanaṁ duccaritachadanaṁ avijjāchadanaṁ.

Tāni chadanāni vivaṭāni honti viddhaṁsitāni ugghāṭitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni.

<b>Carantan</b>ti carantaṁ vicarantaṁ viharantaṁ iriyantaṁ vattentaṁ pālentaṁ yapentaṁ yāpentanti—

tameva dassiṁ vivaṭaṁ carantaṁ.

<b>Kenīdha lokasmi vikappayeyyā</b>ti.

<b>Kappā</b>ti dve kappā—

taṇhākappo ca diṭṭhikappo ca …pe…

ayaṁ taṇhākappo …pe…

ayaṁ diṭṭhikappo.

Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho.

Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya, kena dosena kappeyya, kena mohena kappeyya, kena mānena kappeyya, kāya diṭṭhiyā kappeyya, kena uddhaccena kappeyya, kāya vicikicchāya kappeyya, kehi anusayehi kappeyya—

rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā.

Te abhisaṅkhārā pahīnā.

Abhisaṅkhārānaṁ pahīnattā gatiyo kena kappeyya—

nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā.

So hetu natthi, paccayo natthi, kāraṇaṁ natthi, yena kappeyya vikappeyya vikappaṁ āpajjeyya.

<b>Lokasmin</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi—

kenīdha lokasmiṁ vikappayeyya.

Tenāha bhagavā—

“Sa sabbadhammesu visenibhūto,

Yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā;

Tameva dassiṁ vivaṭaṁ carantaṁ,

Kenīdha lokasmi vikappayeyyā”ti.

<b>Na kappayanti na purekkharonti,</b>

<b>Accantasuddhīti na te vadanti;</b>

<b>Ādānaganthaṁ gathitaṁ visajja,</b>

<b>Āsaṁ na kubbanti kuhiñci loke.</b>

<b>Na kappayanti na purekkharontī</b>ti.

<b>Kappā</b>ti dve kappā—

taṇhākappo ca diṭṭhikappo ca …pe…

ayaṁ taṇhākappo …pe…

ayaṁ diṭṭhikappo.

Tesaṁ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho.

Taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṁ vā diṭṭhikappaṁ vā na kappenti na janenti na sañjanenti na nibbattenti nābhinibbattentīti—

na kappayanti.

<b>Na purekkharontī</b>ti.

<b>Purekkhārā</b>ti dve purekkhārā—

taṇhāpurekkhāro ca diṭṭhipurekkhāro ca …pe…

ayaṁ taṇhāpurekkhāro …pe…

ayaṁ diṭṭhipurekkhāro.

Tesaṁ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho.

Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṁ vā na diṭṭhiṁ vā purato katvā caranti, na taṇhādhajā na taṇhāketū na taṇhādhipateyyā, na diṭṭhidhajā na diṭṭhiketū na diṭṭhādhipateyyā, na taṇhāya vā na diṭṭhiyā vā parivāritā carantīti—

na kappayanti na purekkharonti.

<b>Accantasuddhīti na te vadantī</b>ti accantasuddhiṁ saṁsārasuddhiṁ akiriyadiṭṭhiṁ sassatavādaṁ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti—

accantasuddhīti na te vadanti.

<b>Ādānaganthaṁ gathitaṁ visajjā</b>ti.

<b>Ganthā</b>ti cattāro ganthā—

abhijjhākāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁsaccābhiniveso kāyagantho.

Attano diṭṭhiyā rāgo abhijjhākāyagantho;

paravādesu āghāto appaccayo byāpādo kāyagantho;

attano sīlaṁ vā vataṁ vā sīlavataṁ vā parāmasantīti sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṁsaccābhiniveso kāyagantho.

Kiṅkāraṇā vuccati ādānagantho?

Tehi ganthehi rūpaṁ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti;

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ …

gatiṁ …

upapattiṁ …

paṭisandhiṁ …

bhavaṁ …

saṁsāravaṭṭaṁ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti.

Taṅkāraṇā vuccati ādānagantho.

<b>Visajjā</b>ti ganthe vosajjitvā vā—

visajja.

Atha vā ganthe gadhite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā—

visajja.

Yathā vayhaṁ vā rathaṁ vā sakaṭaṁ vā sandamānikaṁ vā sajjaṁ visajjaṁ karonti vikopenti;

evamevaṁ ganthe vosajjitvā—

visajja.

Atha vā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā visajjāti—

ādānaganthaṁ gathitaṁ visajja.

<b>Āsaṁ na kubbanti kuhiñci loke</b>ti.

<b>Āsā</b> vuccati taṇhā yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Āsaṁ na kubbantī</b>ti āsaṁ na kubbanti na janenti na sañjanenti na nibbattenti na abhinibbattenti.

<b>Kuhiñcī</b>ti kuhiñci kimhici katthaci ajjhattaṁ vā bahiddhā vā ajjhattabahiddhā vā.

<b>Loke</b>ti apāyaloke …pe… āyatanaloketi—

āsaṁ na kubbanti kuhiñci loke.

Tenāha bhagavā—

“Na kappayanti na purekkharonti,

Accantasuddhīti na te vadanti;

Ādānaganthaṁ gathitaṁ visajja,

Āsaṁ na kubbanti kuhiñci loke”ti.

<b>Sīmātigo brāhmaṇo tassa natthi,</b>

<b>Ñatvā va disvā va samuggahītaṁ;</b>

<b>Na rāgarāgī na virāgaratto,</b>

<b>Tassīdha natthi paramuggahītaṁ.</b>

<b>Sīmātigo brāhmaṇo tassa natthi, ñatvā va disvā va samuggahītan</b>ti.

<b>Sīmā</b>ti catasso sīmāyo—

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, diṭṭhānusayo, vicikicchānusayo, tadekaṭṭhā ca kilesā—

ayaṁ paṭhamā sīmā.

Oḷārikaṁ kāmarāgasaṁyojanaṁ, paṭighasaṁyojanaṁ, oḷāriko kāmarāgānusayo, paṭighānusayo, tadekaṭṭhā ca kilesā—

ayaṁ dutiyā sīmā.

Anusahagataṁ kāmarāgasaṁyojanaṁ, paṭighasaṁyojanaṁ, anusahagato kāmarāgānusayo, paṭighānusayo, tadekaṭṭhā ca kilesā—

ayaṁ tatiyā sīmā.

Rūparāgo arūparāgo māno uddhaccaṁ avijjā, mānānusayo bhavarāgānusayo avijjānusayo, tadekaṭṭhā ca kilesā—

ayaṁ catutthā sīmā.

Yato ca catūhi ariyamaggehi imā catasso sīmāyo atikkanto hoti samatikkanto vītivatto, so vuccati sīmātigo.

<b>Brāhmaṇo</b>ti sattannaṁ dhammānaṁ bāhitattā brāhmaṇo—

sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti …pe…

asito tādi pavuccate sa brahmā.

<b>Tassā</b>ti arahato khīṇāsavassa.

<b>Ñatvā</b>ti paracittañāṇena vā ñatvā pubbenivāsānussatiñāṇena vā ñatvā.

<b>Disvā</b>ti maṁsacakkhunā vā disvā dibbacakkhunā vā disvā.

<b>Sīmātigo brāhmaṇo tassa natthi, ñatvā va disvā va samuggahītan</b>ti.

Tassa idaṁ paramaṁ aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaranti gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ natthi na santi na saṁvijjati nupalabbhati, pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhanti—

sīmātigo brāhmaṇo tassa natthi ñatvā va disvā va samuggahītaṁ.

<b>Na rāgarāgī na virāgaratto</b>ti.

<b>Rāgarattā</b> vuccanti ye pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā.

Virāgarattā vuccanti ye rūpāvacaraarūpāvacarasamāpattīsu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā.

<b>Na rāgarāgī na virāgaratto</b>ti yato kāmarāgo ca rūparāgo ca arūparāgo ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Ettāvatā na rāgarāgī na virāgaratto.

<b>Tassīdha natthi paramuggahītan</b>ti.

<b>Tassā</b>ti arahato khīṇāsavassa.

Tassa idaṁ paramaṁ aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaranti gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ natthi na santi na saṁvijjati nupalabbhati, pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhanti—

tassīdha natthi paramuggahītaṁ.

Tenāha bhagavā—

“Sīmātigo brāhmaṇo tassa natthi,

Ñatvā va disvā va samuggahītaṁ;

Na rāgarāgī na virāgaratto,

Tassīdha natthi paramuggahītan”ti.

Suddhaṭṭhakasuttaniddeso catuttho.