sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

6. Jarāsuttaniddesa

Atha jarāsuttaniddesaṁ vakkhati—

<b>Appaṁ vata jīvitaṁ idaṁ,</b>

<b>Oraṁ vassasatāpi miyyati;</b>

<b>Yo cepi aticca jīvati,</b>

<b>Atha kho so jarasāpi miyyati.</b>

<b>Appaṁ vata jīvitaṁ idan</b>ti.

<b>Jīvitan</b>ti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṁ jīvitindriyaṁ.

Api ca dvīhi kāraṇehi appakaṁ jīvitaṁ thokaṁ jīvitaṁ—

ṭhitiparittatāya vā appakaṁ jīvitaṁ, sarasaparittatāya vā appakaṁ jīvitaṁ.

Kathaṁ ṭhitiparittatāya vā appakaṁ jīvitaṁ?

Atīte cittakkhaṇe jīvittha, na jīvati na jīvissati;

anāgate cittakkhaṇe jīvissati, na jīvati na jīvittha;

paccuppanne cittakkhaṇe jīvati, na jīvittha na jīvissati.

“Jīvitaṁ attabhāvo ca,

sukhadukkhā ca kevalā;

Ekacittasamāyuttā,

lahuso vattate khaṇo.

Cullāsītisahassāni,

kappā tiṭṭhanti ye marū;

Na tveva tepi jīvanti,

dvīhi cittehi saṁyutā.

Ye niruddhā marantassa,

tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā,

gatā appaṭisandhikā.

Anantarā ca ye bhaggā,

ye ca bhaggā anāgatā;

Tadantare niruddhānaṁ,

vesamaṁ natthi lakkhaṇe.

Anibbattena na jāto,

paccuppannena jīvati;

Cittabhaggā mato loko,

paññatti paramatthiyā.

Yathā ninnā pavattanti,

chandena pariṇāmitā;

Acchinnadhārā vattanti,

saḷāyatanapaccayā.

Anidhānagatā bhaggā,

puñjo natthi anāgate;

Nibbattā ye ca tiṭṭhanti,

āragge sāsapūpamā.

Nibbattānañca dhammānaṁ,

bhaṅgo nesaṁ purakkhato;

Palokadhammā tiṭṭhanti,

purāṇehi amissitā.

Adassanato āyanti,

bhaṅgā gacchantyadassanaṁ;

Vijjuppādova ākāse,

uppajjanti vayanti cā”ti.

Evaṁ ṭhitiparittatāya appakaṁ jīvitaṁ.

Kathaṁ sarasaparittatāya appakaṁ jīvitaṁ?

Assāsūpanibaddhaṁ jīvitaṁ, passāsūpanibaddhaṁ jīvitaṁ, assāsapassāsūpanibaddhaṁ jīvitaṁ, mahābhūtūpanibaddhaṁ jīvitaṁ, kabaḷīkārāhārūpanibaddhaṁ jīvitaṁ, usmūpanibaddhaṁ jīvitaṁ, viññāṇūpanibaddhaṁ jīvitaṁ.

Mūlampi imesaṁ dubbalaṁ, pubbahetūpi imesaṁ dubbalā, ye paccayā tepi dubbalā, yepi pabhāvikā tepi dubbalā, sahabhūpi imesaṁ dubbalā, sampayogāpi imesaṁ dubbalā, sahajāpi imesaṁ dubbalā, yāpi payojikā sāpi dubbalā.

Aññamaññaṁ ime niccadubbalā, aññamaññaṁ anavaṭṭhitā ime.

Aññamaññaṁ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṁ ime.

Yopi nibbattako so na vijjati.

“Na ca kenaci koci hāyati,

Gandhabbā ca ime hi sabbaso;

Purimehi pabhāvikā ime,

Yepi pabhāvikā te pure matā;

Purimāpi ca pacchimāpi ca,

Aññamaññaṁ na kadāci maddasaṁsū”ti.

Evaṁ sarasaparittatāya appakaṁ jīvitaṁ.

Api ca cātumahārājikānaṁ devānaṁ jīvitaṁ upādāya manussānaṁ appakaṁ jīvitaṁ parittaṁ jīvitaṁ thokaṁ jīvitaṁ khaṇikaṁ jīvitaṁ lahukaṁ jīvitaṁ ittaraṁ jīvitaṁ anaddhanīyaṁ jīvitaṁ naciraṭṭhitikaṁ jīvitaṁ.

Tāvatiṁsānaṁ devānaṁ …pe…

yāmānaṁ devānaṁ …

tusitānaṁ devānaṁ …

nimmānaratīnaṁ devānaṁ …

paranimmitavasavattīnaṁ devānaṁ …

brahmakāyikānaṁ devānaṁ jīvitaṁ upādāya manussānaṁ appakaṁ jīvitaṁ parittaṁ jīvitaṁ thokaṁ jīvitaṁ khaṇikaṁ jīvitaṁ lahukaṁ jīvitaṁ ittaraṁ jīvitaṁ anaddhanīyaṁ jīvitaṁ naciraṭṭhitikaṁ jīvitaṁ.

Vuttañhetaṁ bhagavatā—

“appamidaṁ, bhikkhave, manussānaṁ āyu, gamaniyo samparāyo, mantāya boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ.

Yo, bhikkhave, ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.

Appamāyu manussānaṁ,

hīḷeyya naṁ suporiso;

Careyyādittasīsova,

natthi maccussanāgamo.

Accayanti ahorattā,

jīvitaṁ uparujjhati;

Āyu khiyyati maccānaṁ,

kunnadīnaṁva odakan”ti.

Appaṁ vata jīvitaṁ idaṁ.

<b>Oraṁ vassasatāpi miyyatī</b>ti.

Kalalakālepi cavati marati antaradhāyati vippalujjati,

abbudakālepi cavati marati antaradhāyati vippalujjati,

pesikālepi cavati marati antaradhāyati vippalujjati,

ghanakālepi cavati marati antaradhāyati vippalujjati,

pasākhakālepi cavati marati antaradhāyati vippalujjati,

jātamattopi cavati marati antaradhāyati vippalujjati,

sūtigharepi cavati marati antaradhāyati vippalujjati,

addhamāsikopi cavati marati antaradhāyati vippalujjati,

māsikopi cavati marati antaradhāyati vippalujjati,

dvemāsikopi …

temāsikopi …

catumāsikopi …

pañcamāsikopi cavati marati antaradhāyati vippalujjati,

chamāsikopi …

sattamāsikopi …

aṭṭhamāsikopi …

navamāsikopi …

dasamāsikopi …

saṁvaccharikopi cavati marati antaradhāyati vippalujjati,

dvevassikopi …

tivassikopi …

catuvassikopi …

pañcavassikopi …

chavassikopi …

sattavassikopi …

aṭṭhavassikopi …

navavassikopi …

dasavassikopi …

vīsativassikopi …

tiṁsavassikopi …

cattārīsavassikopi …

paññāsavassikopi …

saṭṭhivassikopi …

sattativassikopi …

asītivassikopi …

navutivassikopi cavati marati antaradhāyati vippalujjatīti—

oraṁ vassasatāpi miyyati.

<b>Yo cepi aticca jīvatī</b>ti.

Yo vassasataṁ atikkamitvā jīvati so ekaṁ vā vassaṁ jīvati,

dve vā vassāni jīvati,

tīṇi vā vassāni jīvati,

cattāri vā vassāni jīvati,

pañca vā vassāni jīvati …pe…

dasa vā vassāni jīvati,

vīsati vā vassāni jīvati,

tiṁsaṁ vā vassāni jīvati, cattārīsaṁ vā vassāni jīvatīti—

yo cepi aticca jīvati.

<b>Atha kho so jarasāpi miyyatī</b>ti.

Yadā jiṇṇo hoti vuddho mahallako addhagato vayoanuppatto khaṇḍadanto palitakeso vilūnaṁ khalitasiro valinaṁ tilakāhatagatto vaṅko bhoggo daṇḍaparāyano, so jarāyapi cavati marati antaradhāyati vippalujjati, natthi maraṇamhā mokkho.

“Phalānamiva pakkānaṁ,

pāto patanato bhayaṁ;

Evaṁ jātāna maccānaṁ,

niccaṁ maraṇato bhayaṁ.

Yathāpi kumbhakārassa,

kataṁ mattikabhājanaṁ;

Sabbaṁ bhedanapariyantaṁ,

evaṁ maccāna jīvitaṁ.

Daharā ca mahantā ca,

ye bālā ye ca paṇḍitā;

Sabbe maccuvasaṁ yanti,

sabbe maccuparāyanā.

Tesaṁ maccuparetānaṁ,

gacchataṁ paralokato;

Na pitā tāyate puttaṁ,

ñātī vā pana ñātake.

Pekkhataññeva ñātīnaṁ,

passa lālappataṁ puthu;

Ekamekova maccānaṁ,

govajjho viya niyyati;

Evamabbhāhato loko,

maccunā ca jarāya cā”ti.

Atha kho so jarasāpi miyyati.

Tenāha bhagavā—

“Appaṁ vata jīvitaṁ idaṁ,

Oraṁ vassasatāpi miyyati;

Yo cepi aticca jīvati,

Atha kho so jarasāpi miyyatī”ti.

<b>Socanti janā mamāyite,</b>

<b>Na hi santi niccā pariggahā;</b>

<b>Vinābhāvaṁ santamevidaṁ,</b>

<b>Iti disvā nāgāramāvase.</b>

<b>Socanti janā mamāyite</b>ti.

<b>Janā</b>ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca.

<b>Mamattā</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca …pe…

idaṁ taṇhāmamattaṁ …pe…

idaṁ diṭṭhimamattaṁ.

Mamāyitaṁ vatthuṁ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti.

Mamāyitaṁ vatthuṁ vipariṇāmasaṅkinopi socanti, vipariṇāmantepi socanti, vipariṇatepi socanti kilamanti paridevanti urattāḷiṁ kandanti sammohaṁ āpajjantīti—

socanti janā mamāyite.

<b>Na hi santi niccā pariggahā</b>ti.

Dve pariggahā—

taṇhāpariggaho ca diṭṭhipariggaho ca …pe…

ayaṁ taṇhāpariggaho …pe…

ayaṁ diṭṭhipariggaho.

Taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo.

Diṭṭhipariggahopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo.

Vuttañhetaṁ bhagavatā—

“passatha no tumhe, bhikkhave, taṁ pariggahaṁ yvāyaṁ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva tiṭṭheyyā”ti?

“No hetaṁ, bhante”.

“Sādhu, bhikkhave.

Ahampi kho taṁ, bhikkhave, pariggahaṁ na samanupassāmi, yvāyaṁ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva tiṭṭheyyā”ti.

Pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṁvijjanti na labbhantīti—

na hi santi niccā pariggahā.

<b>Vinābhāvaṁ santamevidan</b>ti.

Nānābhāve vinābhāve aññathābhāve sante saṁvijjamāne upalabbhiyamāne.

Vuttañhetaṁ bhagavatā —

“alaṁ, ānanda.

Mā soci mā paridevi.

Nanu etaṁ, ānanda, mayā paṭikacceva akkhātaṁ—

‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo.

Taṁ kutettha, ānanda, labbhā—

yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ taṁ vata mā palujjī’ti.

Netaṁ ṭhānaṁ vijjati.

Purimānaṁ purimānaṁ khandhānaṁ dhātūnaṁ āyatanānaṁ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantī”ti—

vinābhāvaṁ santamevidaṁ.

<b>Iti disvā nāgāramāvase</b>ti.

<b>Itī</b>ti padasandhi padasaṁsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā metaṁ.

<b>Itī</b>ti iti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā mamattesūti—

iti disvā.

<b>Nāgāramāvase</b>ti sabbaṁ gharāvāsapalibodhaṁ chinditvā puttadārapalibodhaṁ chinditvā ñātipalibodhaṁ chinditvā mittāmaccapalibodhaṁ chinditvā sannidhipalibodhaṁ chinditvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitvā akiñcanabhāvaṁ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti—

iti disvā nāgāramāvase.

Tenāha bhagavā—

“Socanti janā mamāyite,

Na hi santi niccā pariggahā;

Vinābhāvaṁ santamevidaṁ,

Iti disvā nāgāramāvase”ti.

<b>Maraṇenapi taṁ pahīyati,</b>

<b>Yaṁ puriso mamidanti maññati;</b>

<b>Etampi viditvāna paṇḍito,</b>

<b>Na mamattāya nametha māmako.</b>

<b>Maraṇenapi taṁ pahīyatī</b>ti.

<b>Maraṇan</b>ti yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccumaraṇaṁ kālaṅkiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo.

<b>Tan</b>ti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ.

<b>Pahīyatī</b>ti pahīyati jahīyati vijahīyati antaradhāyati vippalujjati.

Bhāsitampi hetaṁ—

“Pubbeva maccaṁ vijahanti bhogā,

Maccova ne pubbataraṁ jahāti;

Asassatā bhogino kāmakāmī,

Tasmā na socāmahaṁ sokakāle.

Udeti āpūrati veti cando,

Atthaṁ tapetvāna paleti sūriyo;

Viditā mayā sattuka lokadhammā,

Tasmā na socāmahaṁ sokakāle”ti.

<b>Maraṇenapi taṁ pahīyati.</b>

<b>Yaṁ puriso mamidanti maññatī</b>ti.

<b>Yan</b>ti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ.

<b>Puriso</b>ti saṅkhā samaññā paññatti vohāro nāmaṁ nāmakammaṁ nāmadheyyaṁ nirutti byañjanaṁ abhilāpo.

<b>Mamidanti maññatī</b>ti taṇhāmaññanāya maññati, diṭṭhimaññanāya maññati, mānamaññanāya maññati, kilesamaññanāya maññati, duccaritamaññanāya maññati, payogamaññanāya maññati, vipākamaññanāya maññatīti—

yaṁ puriso mamidanti maññati.

<b>Etampi viditvāna paṇḍito</b>ti.

Etaṁ ādīnavaṁ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā mamattesūti, etampi viditvā paṇḍito dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti—

etampi viditvāna paṇḍito.

<b>Na mamattāya nametha māmako</b>ti.

<b>Mamattā</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca …pe…

idaṁ taṇhāmamattaṁ …pe…

idaṁ diṭṭhimamattaṁ.

<b>Māmako</b>ti buddhamāmako dhammamāmako saṅghamāmako.

So bhagavantaṁ mamāyati, bhagavā taṁ puggalaṁ pariggaṇhāti.

Vuttañhetaṁ bhagavatā—

“ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā;

apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā.

Na ca te imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.

Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā;

anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā.

Te ca imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.

Kuhā thaddhā lapā siṅgī,

unnaḷā asamāhitā;

Na te dhamme virūhanti,

sammāsambuddhadesite.

Nikkuhā nillapā dhīrā,

atthaddhā susamāhitā;

Te ve dhamme virūhanti,

sammāsambuddhadesite”.

<b>Na mamattāya nametha māmako</b>ti.

Māmako taṇhāmamattaṁ pahāya diṭṭhimamattaṁ paṭinissajjitvā mamattāya na nameyya na onameyya, na tanninno assa na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyoti—

na mamattāya nametha māmako.

Tenāha bhagavā—

“Maraṇenapi taṁ pahīyati,

Yaṁ puriso mamidanti maññati;

Etampi viditvāna paṇḍito,

Na mamattāya nametha māmako”ti.

<b>Supinena yathāpi saṅgataṁ,</b>

<b>Paṭibuddho puriso na passati;</b>

<b>Evampi piyāyitaṁ janaṁ,</b>

<b>Petaṁ kālaṅkataṁ na passati.</b>

<b>Supinena yathāpi saṅgatan</b>ti.

Saṅgataṁ samāgataṁ samāhitaṁ sannipatitanti—

supinena yathāpi saṅgataṁ.

<b>Paṭibuddho puriso na passatī</b>ti yathā puriso supinagato candaṁ passati, sūriyaṁ passati, mahāsamuddaṁ passati, sineruṁ pabbatarājānaṁ passati, hatthiṁ passati, assaṁ passati, rathaṁ passati, pattiṁ passati, senābyūhaṁ passati, ārāmarāmaṇeyyakaṁ passati, vanarāmaṇeyyakaṁ … bhūmirāmaṇeyyakaṁ … pokkharaṇīrāmaṇeyyakaṁ passati;

paṭibuddho na kiñci passatīti—

paṭibuddho puriso na passati.

<b>Evampi piyāyitaṁ janan</b>ti.

<b>Evan</b>ti opammasampaṭipādanaṁ.

<b>Piyāyitaṁ janan</b>ti mamāyitaṁ janaṁ mātaraṁ vā pitaraṁ vā bhātaraṁ vā bhaginiṁ vā puttaṁ vā dhītaraṁ vā mittaṁ vā amaccaṁ vā ñātiṁ vā sālohitaṁ vāti—

evampi piyāyitaṁ janaṁ.

<b>Petaṁ kālaṅkataṁ na passatī</b>ti.

<b>Peto</b> vuccati mato.

Kālaṅkataṁ na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti—

petaṁ kālaṅkataṁ na passati.

Tenāha bhagavā—

“Supinena yathāpi saṅgataṁ,

Paṭibuddho puriso na passati;

Evampi piyāyitaṁ janaṁ,

Petaṁ kālaṅkataṁ na passatī”ti.

<b>Diṭṭhāpi sutāpi te janā,</b>

<b>Yesaṁ nāmamidaṁ pavuccati;</b>

<b>Nāmaṁyevāvasissati</b><b>,</b>

<b>Akkheyyaṁ petassa jantuno.</b>

<b>Diṭṭhāpi sutāpi te janā</b>ti.

<b>Diṭṭhā</b>ti ye cakkhuviññāṇābhisambhūtā.

<b>Sutā</b>ti ye sotaviññāṇābhisambhūtā.

<b>Te janā</b>ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti—

diṭṭhāpi sutāpi te janā.

<b>Yesaṁ nāmamidaṁ pavuccatī</b>ti.

<b>Yesan</b>ti yesaṁ khattiyānaṁ brāhmaṇānaṁ vessānaṁ suddānaṁ gahaṭṭhānaṁ pabbajitānaṁ devānaṁ manussānaṁ.

<b>Nāman</b>ti saṅkhā samaññā paññatti vohāro nāmaṁ nāmakammaṁ nāmadheyyaṁ nirutti byañjanaṁ abhilāpo.

<b>Pavuccatī</b>ti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti—

yesaṁ nāmamidaṁ pavuccati.

<b>Nāmaṁyevāvasissati akkheyyan</b>ti.

Rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ pahīyati jahīyati vijahīyati antaradhāyati vippalujjati, nāmaṁyevāvasissati.

<b>Akkheyyan</b>ti.

Akkhātuṁ kathetuṁ bhaṇituṁ dīpayituṁ voharitunti—

nāmaṁ evāvasissati akkheyyaṁ.

<b>Petassa jantuno</b>ti.

<b>Petassā</b>ti matassa kālaṅkatassa.

<b>Jantuno</b>ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti—

petassa jantuno.

Tenāha bhagavā—

“Diṭṭhāpi sutāpi te janā,

Yesaṁ nāmamidaṁ pavuccati;

Nāmaṁyevāvasissati,

Akkheyyaṁ petassa jantuno”ti.

<b>Sokapparidevamaccharaṁ,</b>

<b>Na pajahanti giddhā mamāyite;</b>

<b>Tasmā munayo pariggahaṁ,</b>

<b>Hitvā acariṁsu khemadassino.</b>

<b>Sokapparidevamaccharaṁ na pajahanti giddhā mamāyite</b>ti.

<b>Soko</b>ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṁ antosoko antoparisoko antodāho antoparidāho cetaso parijjhāyanā domanassaṁ sokasallaṁ.

<b>Paridevo</b>ti ñātibyasanena vā phuṭṭhassa …pe…

diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṁ paridevitattaṁ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṁ.

<b>Macchariyan</b>ti pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ macchariyaṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

idaṁ vuccati macchariyaṁ.

Api ca khandhamacchariyampi macchariyaṁ, dhātumacchariyampi macchariyaṁ, āyatanamacchariyampi macchariyaṁ gāho—

idaṁ vuccati macchariyaṁ.

Gedho vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Mamattā</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca …pe…

idaṁ taṇhāmamattaṁ …pe…

idaṁ diṭṭhimamattaṁ.

Mamāyitaṁ vatthuṁ acchedasaṅkinopi socanti, acchijjantepi socanti, acchinnepi socanti, mamāyitaṁ vatthuṁ vipariṇāmasaṅkinopi socanti, vipariṇāmantepi socanti, vipariṇatepi socanti, mamāyitaṁ vatthuṁ acchedasaṅkinopi paridevanti, acchijjantepi paridevanti, acchinnepi paridevanti.

Mamāyitaṁ vatthuṁ vipariṇāmasaṅkinopi paridevanti, vipariṇāmantepi paridevanti, vipariṇatepi paridevanti.

Mamāyitaṁ vatthuṁ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti;

mamāyitasmiṁ vatthusmiṁ sokaṁ na jahanti, paridevaṁ na jahanti, macchariyaṁ na jahanti, gedhaṁ na jahanti na pajahanti na vinodenti na byantiṁ karonti na anabhāvaṁ gamentīti—

sokapparidevamaccharaṁ na pajahanti giddhā mamāyite.

<b>Tasmā munayo pariggahaṁ, hitvā acariṁsu khemadassino</b>ti.

<b>Tasmā</b>ti tasmā taṅkāraṇā taṁhetu tappaccayā taṁnidānā etaṁ ādīnavaṁ sampassamānā mamattesūti—

tasmā.

<b>Munayo</b>ti <b>monaṁ</b> vuccati ñāṇaṁ.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

Tena ñāṇena samannāgatā munayo monappattā.

Tīṇi moneyyāni—

kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ …pe…

saṅgajālamaticca so muni.

<b>Pariggaho</b>ti dve pariggahā—

taṇhāpariggaho ca diṭṭhipariggaho ca …pe…

ayaṁ taṇhāpariggaho …pe…

ayaṁ diṭṭhipariggaho.

Munayo taṇhāpariggahaṁ pariccajitvā diṭṭhipariggahaṁ paṭinissajjitvā cajitvā pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvā acariṁsu vihariṁsu iriyiṁsu vattiṁsu pāliṁsu yapiṁsu yāpiṁsu.

<b>Khemadassino</b>ti <b>khemaṁ</b> vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

<b>Khemadassino</b>ti khemadassino tāṇadassino leṇadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassinoti—

tasmā munayo pariggahaṁ hitvā acariṁsu khemadassino.

Tenāha bhagavā—

“Sokapparidevamaccharaṁ,

Na jahanti giddhā mamāyite;

Tasmā munayo pariggahaṁ,

Hitvā acariṁsu khemadassino”ti.

<b>Patilīnacarassa bhikkhuno,</b>

<b>Bhajamānassa vivittamāsanaṁ;</b>

<b>Sāmaggiyamāhu tassa taṁ,</b>

<b>Yo attānaṁ bhavane na dassaye.</b>

<b>Patilīnacarassa bhikkhuno</b>ti.

Patilīnacarā vuccanti satta sekkhā.

Arahā patilīno.

Kiṅkāraṇā patilīnacarā vuccanti satta sekkhā?

Te tato tato cittaṁ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṁ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti,

sotadvāre cittaṁ …pe…

ghānadvāre cittaṁ …

jivhādvāre cittaṁ …

kāyadvāre cittaṁ …

manodvāre cittaṁ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti.

Yathā kukkuṭapattaṁ vā nhārudaddulaṁ vā aggimhi pakkhittaṁ patilīyati patikuṭati pativaṭṭati na sampasāriyati;

evamevaṁ tato tato cittaṁ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṁ …

sotadvāre cittaṁ …

ghānadvāre cittaṁ …

jivhādvāre cittaṁ …

kāyadvāre cittaṁ …

manodvāre cittaṁ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti.

Taṅkāraṇā patilīnacarā vuccanti satta sekkhā.

<b>Bhikkhuno</b>ti puthujjanakalyāṇakassa vā bhikkhuno sekkhassa vā bhikkhunoti—

patilīnacarassa bhikkhuno.

<b>Bhajamānassa vivittamāsanan</b>ti <b>āsanaṁ</b> vuccati yattha nisīdanti—

mañco pīṭhaṁ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro.

Taṁ āsanaṁ asappāyarūpadassanena rittaṁ vivittaṁ pavivittaṁ, asappāyasaddassavanena rittaṁ vivittaṁ pavivittaṁ, asappāyagandhaghāyanena … asappāyarasasāyanena … asappāyaphoṭṭhabbaphusanena … asappāyehi pañcahi kāmaguṇehi rittaṁ vivittaṁ pavivittaṁ.

Taṁ vivittaṁ āsanaṁ bhajato sambhajato sevato nisevato saṁsevato paṭisevatoti—

bhajamānassa vivittamāsanaṁ.

<b>Sāmaggiyamāhu tassa taṁ, yo attānaṁ bhavane na dassaye</b>ti.

<b>Sāmaggiyo</b>ti tisso sāmaggiyo—

gaṇasāmaggī, dhammasāmaggī, anabhinibbattisāmaggī.

Katamā gaṇasāmaggī?

Bahū cepi bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti—

ayaṁ gaṇasāmaggī.

Katamā dhammasāmaggī?

Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

Te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti;

na tesaṁ dhammānaṁ vivādo pavivādo atthi—

ayaṁ dhammasāmaggī.

Katamā anabhinibbattisāmaggī?

Bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti;

na tesaṁ nibbānadhātuyā ūnattaṁ vā puṇṇattaṁ vā paññāyati—

ayaṁ anabhinibbattisāmaggī.

<b>Bhavane</b>ti nerayikānaṁ nirayo bhavanaṁ, tiracchānayonikānaṁ tiracchānayoni bhavanaṁ, pettivisayikānaṁ pettivisayo bhavanaṁ, manussānaṁ manussaloko bhavanaṁ, devānaṁ devaloko bhavananti.

<b>Sāmaggiyamāhu tassa taṁ, yo attānaṁ bhavane na dassaye</b>ti.

Tassesā sāmaggī etaṁ channaṁ etaṁ patirūpaṁ etaṁ anucchavikaṁ etaṁ anulomaṁ, yo evaṁ paṭicchanne niraye attānaṁ na dasseyya, tiracchānayoniyaṁ attānaṁ na dasseyya, pettivisaye attānaṁ na dasseyya, manussaloke attānaṁ na dasseyya, devaloke attānaṁ na dasseyyāti evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

sāmaggiyamāhu tassa taṁ, yo attānaṁ bhavane na dassaye.

Tenāha bhagavā—

“Patilīnacarassa bhikkhuno,

Bhajamānassa vivittamāsanaṁ;

Sāmaggiyamāhu tassa taṁ,

Yo attānaṁ bhavane na dassaye”ti.

<b>Sabbattha munī anissito,</b>

<b>Na piyaṁ kubbati nopi appiyaṁ;</b>

<b>Tasmiṁ paridevamaccharaṁ,</b>

<b>Paṇṇe vāri yathā na limpati.</b>

<b>Sabbattha munī anissito</b>ti.

Sabbaṁ vuccati dvādasāyatanāni—

cakkhuñceva rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca.

<b>Munī</b>ti.

Monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

<b>Anissito</b>ti.

Dve nissayā—

taṇhānissayo ca diṭṭhinissayo ca …pe…

ayaṁ taṇhānissayo …pe…

ayaṁ diṭṭhinissayo.

Muni taṇhānissayaṁ pahāya diṭṭhinissayaṁ paṭinissajjitvā cakkhuṁ anissito sotaṁ anissito ghānaṁ anissito jivhaṁ anissito kāyaṁ anissito manaṁ anissito

rūpe … sadde … gandhe … rase … phoṭṭhabbe … dhamme …

kulaṁ … gaṇaṁ … āvāsaṁ … lābhaṁ … yasaṁ … pasaṁsaṁ … sukhaṁ … cīvaraṁ … piṇḍapātaṁ … senāsanaṁ … gilānapaccayabhesajjaparikkhāraṁ …

kāmadhātuṁ … rūpadhātuṁ … arūpadhātuṁ … kāmabhavaṁ … rūpabhavaṁ … arūpabhavaṁ … saññābhavaṁ … asaññābhavaṁ … nevasaññānāsaññābhavaṁ …

ekavokārabhavaṁ … catuvokārabhavaṁ … pañcavokārabhavaṁ …

atītaṁ … anāgataṁ … paccuppannaṁ …

diṭṭhaṁ … sutaṁ … mutaṁ … viññātaṁ … sabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

sabbattha muni anissito.

<b>Na piyaṁ kubbati nopi appiyan</b>ti.

<b>Piyā</b>ti dve piyā—

sattā vā saṅkhārā vā.

Katame sattā piyā?

Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā puttā vā dhītarā vā mittā vā amaccā vā ñātī vā sālohitā vā—

ime sattā piyā.

Katame saṅkhārā piyā?

Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā—

ime saṅkhārā piyā.

<b>Appiyā</b>ti dve appiyā—

sattā vā saṅkhārā vā.

Katame sattā appiyā?

Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā—

ime sattā appiyā.

Katame saṅkhārā appiyā?

Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā—

ime saṅkhārā appiyā.

<b>Na piyaṁ kubbati nopi appiyan</b>ti.

“Ayaṁ me satto piyo, ime ca saṅkhārā manāpā”ti rāgavasena piyaṁ na karoti;

“ayaṁ me satto appiyo, ime ca saṅkhārā amanāpā”ti paṭighavasena appiyaṁ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti—

na piyaṁ kubbati nopi appiyaṁ.

<b>Tasmiṁ paridevamaccharaṁ paṇṇe vāri yathā na limpatī</b>ti.

<b>Tasmin</b>ti tasmiṁ puggale arahante khīṇāsave.

<b>Paridevo</b>ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṁ paridevitattaṁ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṁ.

<b>Macchariyan</b>ti pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ macchariyaṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

idaṁ vuccati macchariyaṁ.

Api ca khandhamacchariyampi macchariyaṁ, dhātumacchariyampi macchariyaṁ, āyatanamacchariyampi macchariyaṁ gāho—

idaṁ vuccati macchariyaṁ.

<b>Paṇṇe vāri yathā na limpatī</b>ti.

<b>Paṇṇaṁ</b> vuccati padumapattaṁ.

<b>Vāri</b> vuccati udakaṁ.

Yathā vāri padumapattaṁ na limpati na palimpati na upalimpati alittaṁ apalittaṁ anupalittaṁ, evamevaṁ tasmiṁ puggale arahante khīṇāsave paridevo macchariyañca na limpati na palimpati na upalimpati alittā apalittā anupalittā.

So ca puggalo arahanto tehi kilesehi na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

tasmiṁ paridevamaccharaṁ paṇṇe vāri yathā na limpati.

Tenāha bhagavā—

“Sabbattha munī anissito,

Na piyaṁ kubbati nopi appiyaṁ;

Tasmiṁ paridevamaccharaṁ,

Paṇṇe vāri yathā na limpatī”ti.

<b>Udabindu yathāpi pokkhare,</b>

<b>Padume vāri yathā na limpati;</b>

<b>Evaṁ muni nopalimpati,</b>

<b>Yadidaṁ diṭṭhasutaṁ mutesu vā.</b>

<b>Udabindu yathāpi pokkhare</b>ti.

Udabindu vuccati udakathevo.

Pokkharaṁ vuccati padumapattaṁ.

Yathā udabindu padumapatte na limpati na palimpati na upalimpati alittaṁ apalittaṁ anupalittanti—

udabindu yathāpi pokkhare.

<b>Padume vāri yathā na limpatī</b>ti.

Padumaṁ vuccati padumapupphaṁ.

Vāri vuccati udakaṁ.

Yathā vāri padumapupphaṁ na limpati na palimpati na upalimpati alittaṁ apalittaṁ anupalittanti—

padume vāri yathā na limpati.

<b>Evaṁ muni nopalimpati, yadidaṁ diṭṭhasutaṁ mutesu vā</b>ti.

<b>Evan</b>ti opammasampaṭipādanaṁ.

<b>Munī</b>ti.

<b>Monaṁ</b> vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

<b>Lepā</b>ti dve lepā—

taṇhālepo ca diṭṭhilepo ca …pe…

ayaṁ taṇhālepo …pe…

ayaṁ diṭṭhilepo.

Muni taṇhālepaṁ pahāya diṭṭhilepaṁ paṭinissajjitvā diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

evaṁ muni nopalimpati, yadidaṁ diṭṭhasutaṁ mutesu vā.

Tenāha bhagavā—

“Udabindu yathāpi pokkhare,

Padume vāri yathā na limpati;

Evaṁ muni nopalimpati,

Yadidaṁ diṭṭhasutaṁ mutesu vā”ti.

<b>Dhono na hi tena maññati,</b>

<b>Yadidaṁ diṭṭhasutaṁ mutesu vā;</b>

<b>Nāññena visuddhimicchati,</b>

<b>Na hi so rajjati no virajjati.</b>

<b>Dhono na hi tena maññati, yadidaṁ diṭṭhasutaṁ mutesu vā</b>ti.

<b>Dhono</b>ti <b>dhonā</b> vuccati paññā.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

Kiṅkāraṇā dhonā vuccati paññā?

Tāya paññāya kāyaduccaritaṁ dhutañca dhotañca sandhotañca niddhotañca,

vacīduccaritaṁ …

manoduccaritaṁ dhutañca dhotañca sandhotañca niddhotañca,

rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca,

doso …

moho …

kodho …

upanāho …

makkho …

paḷāso …

issā …

macchariyaṁ …

māyā …

sāṭheyyaṁ …

thambho …

sārambho …

māno …

atimāno …

mado …

pamādo …

sabbe kilesā …

sabbe duccaritā …

sabbe darathā …

sabbe pariḷāhā …

sabbe santāpā …

sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca.

Taṅkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca,

sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca,

sammāvācāya micchāvācā dhutā ca …

sammākammantena micchākammanto dhuto ca …

sammāājīvena micchāājīvo dhuto ca …

sammāvāyāmena micchāvāyāmo dhuto ca …

sammāsatiyā micchāsati dhutā ca …

sammāsamādhinā micchāsamādhi dhuto ca …

sammāñāṇena micchāñāṇaṁ dhutañca …

sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā …

sabbe duccaritā …

sabbe darathā …

sabbe pariḷāhā …

sabbe santāpā …

sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca.

Arahā imehi dhonehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato.

Tasmā arahā dhono.

So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti—

dhono.

<b>Dhono na hi tena maññati, yadidaṁ diṭṭhasutaṁ mutesu vā</b>ti.

Dhono diṭṭhaṁ na maññati, diṭṭhasmiṁ na maññati, diṭṭhato na maññati, diṭṭhā meti na maññati;

sutaṁ na maññati, sutasmiṁ na maññati, sutato na maññati, sutaṁ meti na maññati;

mutaṁ na maññati, mutasmiṁ na maññati, mutato na maññati, mutaṁ meti na maññati;

viññātaṁ na maññati, viññātasmiṁ na maññati, viññātato na maññati, viññātaṁ meti na maññati.

Vuttampi hetaṁ bhagavatā—

“asmīti, bhikkhave, maññitametaṁ, ayamahamasmīti maññitametaṁ, bhavissanti maññitametaṁ, na bhavissanti maññitametaṁ, rūpī bhavissanti maññitametaṁ, arūpī bhavissanti maññitametaṁ, saññī bhavissanti maññitametaṁ, asaññī bhavissanti maññitametaṁ, nevasaññīnāsaññī bhavissanti maññitametaṁ.

Maññitaṁ, bhikkhave, rogo, maññitaṁ gaṇḍo, maññitaṁ sallaṁ, maññitaṁ upaddavo.

Tasmātiha, bhikkhave, amaññamānena cetasā viharissāmāti, evañhi vo, bhikkhave, sikkhitabban”ti—

dhono na hi tena maññati yadidaṁ diṭṭhasutaṁ mutesu vā.

<b>Nāññena visuddhimicchatī</b>ti.

Dhono aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ na icchati na sādiyati na pattheti na piheti nābhijappatīti—

nāññena visuddhimicchati.

<b>Na hi so rajjati no virajjatī</b>ti.

Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṁ upādāya satta sekkhā virajjanti;

arahā neva rajjati no virajjati.

Viratto so khayā rāgassa vītarāgattā, khayā dosassa vītadosattā, khayā mohassa vītamohattā.

So vuṭṭhavāso ciṇṇacaraṇo …pe… jātijarāmaraṇasaṁsāro, natthi tassa punabbhavoti—

na hi so rajjati no virajjati.

Tenāha bhagavā—

“Dhono na hi tena maññati,

Yadidaṁ diṭṭhasutaṁ mutesu vā;

Nāññena visuddhimicchati,

Na hi so rajjati no virajjatī”ti.

Jarāsuttaniddeso chaṭṭho.