sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

7. Tissametteyyasuttaniddesa

Atha tissametteyyasuttaniddesaṁ vakkhati—

<b>Methunamanuyuttassa,</b>

(iccāyasmā tisso metteyyo)

<b>Vighātaṁ brūhi mārisa;</b>

<b>Sutvāna tava sāsanaṁ,</b>

<b>Viveke sikkhissāmase.</b>

<b>Methunamanuyuttassā</b>ti.

<b>Methunadhammo</b> nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṁdvayasamāpatti.

Kiṅkāraṇā vuccati methunadhammo?

Ubhinnaṁ rattānaṁ sārattānaṁ avassutānaṁ pariyuṭṭhitānaṁ pariyādinnacittānaṁ ubhinnaṁ sadisānaṁ dhammoti—

taṅkāraṇā vuccati methunadhammo.

Yathā ubho kalahakārakā methunakāti vuccanti, ubho bhaṇḍanakārakā methunakāti vuccanti, ubho bhassakārakā methunakāti vuccanti, ubho vivādakārakā methunakāti vuccanti, ubho adhikaraṇakārakā methunakāti vuccanti, ubho vādino methunakāti vuccanti, ubho sallāpakā methunakāti vuccanti;

evamevaṁ ubhinnaṁ rattānaṁ sārattānaṁ avassutānaṁ pariyuṭṭhitānaṁ pariyādinnacittānaṁ ubhinnaṁ sadisānaṁ dhammoti—

taṅkāraṇā vuccati methunadhammo.

<b>Methunamanuyuttassā</b>ti.

Methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti—

methunamanuyuttassa.

<b>Iccāyasmā tisso metteyyo</b>ti.

<b>Iccā</b>ti padasandhi padasaṁsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṁ—

iccāti.

<b>Āyasmā</b>ti piyavacanaṁ garuvacanaṁ sagāravavacanaṁ sappatissavacanametaṁ—

āyasmāti.

<b>Tisso</b>ti tassa therassa nāmaṁ saṅkhā samaññā paññatti vohāro nāmaṁ nāmakammaṁ nāmadheyyaṁ nirutti byañjanaṁ abhilāpo.

<b>Metteyyo</b>ti tassa therassa gottaṁ saṅkhā samaññā paññatti vohāroti—

iccāyasmā tisso metteyyo.

<b>Vighātaṁ brūhi mārisā</b>ti.

<b>Vighātan</b>ti vighātaṁ upaghātaṁ pīḷanaṁ ghaṭṭanaṁ upaddavaṁ upasaggaṁ brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehi.

<b>Mārisā</b>ti piyavacanaṁ garuvacanaṁ sagāravavacanaṁ sappatissavacanametaṁ mārisāti—

vighātaṁ brūhi mārisa.

<b>Sutvāna tava sāsanan</b>ti.

Tuyhaṁ vacanaṁ byappathaṁ desanaṁ anusāsanaṁ anusiṭṭhiṁ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti—

sutvāna tava sāsanaṁ.

<b>Viveke sikkhissāmase</b>ti.

<b>Viveko</b>ti tayo vivekā—

kāyaviveko, cittaviveko, upadhiviveko.

Katamo kāyaviveko?

Idha bhikkhu vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palāsapuñjaṁ, kāyena vivitto viharati.

So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṁ kappeti, eko gāmaṁ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṁ adhiṭṭhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti—

ayaṁ kāyaviveko.

Katamo cittaviveko?

Paṭhamaṁ jhānaṁ samāpannassa nīvaraṇehi cittaṁ vivittaṁ hoti,

dutiyaṁ jhānaṁ samāpannassa vitakkavicārehi cittaṁ vivittaṁ hoti,

tatiyaṁ jhānaṁ samāpannassa pītiyā cittaṁ vivittaṁ hoti,

catutthaṁ jhānaṁ samāpannassa sukhadukkhehi cittaṁ vivittaṁ hoti,

ākāsānañcāyatanaṁ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṁ vivittaṁ hoti,

viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññāya cittaṁ vivittaṁ hoti,

ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññāya cittaṁ vivittaṁ hoti,

nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññāya cittaṁ vivittaṁ hoti,

sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṁ vivittaṁ hoti,

sakadāgāmissa oḷārikā kāmarāgasaṁyojanā paṭighasaṁyojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṁ vivittaṁ hoti,

anāgāmissa anusahagatā kāmarāgasaṁyojanā paṭighasaṁyojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṁ vivittaṁ hoti,

arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṁ vivittaṁ hoti—

ayaṁ cittaviveko.

Katamo upadhiviveko?

<b>Upadhi</b> vuccanti kilesā ca khandhā ca abhisaṅkhārā ca.

Upadhiviveko vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ—

ayaṁ upadhiviveko.

Kāyaviveko ca vivekaṭṭhakāyānaṁ nekkhammābhiratānaṁ;

cittaviveko ca parisuddhacittānaṁ paramavodānappattānaṁ;

upadhiviveko ca nirūpadhīnaṁ puggalānaṁ visaṅkhāragatānaṁ.

<b>Viveke sikkhissāmase</b>ti.

So thero pakatiyā sikkhitasikkho.

Api ca dhammadesanaṁ upādāya dhammadesanaṁ sāvento evamāha—

viveke sikkhissāmaseti.

Tenāha thero tissametteyyo—

“Methunamanuyuttassa,

(iccāyasmā tisso metteyyo)

Vighātaṁ brūhi mārisa;

Sutvāna tava sāsanaṁ,

Viveke sikkhissāmase”ti.

<b>Methunamanuyuttassa</b>,

(metteyyāti bhagavā)

<b>Mussate vāpi sāsanaṁ;</b>

<b>Micchā ca paṭipajjati,</b>

<b>Etaṁ tasmiṁ anāriyaṁ.</b>

<b>Methunamanuyuttassā</b>ti.

Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṁdvayasamāpatti.

Kiṅkāraṇā vuccati methunadhammo?

Ubhinnaṁ rattānaṁ sārattānaṁ avassutānaṁ pariyuṭṭhitānaṁ pariyādinnacittānaṁ ubhinnaṁ sadisānaṁ dhammoti—

taṅkāraṇā vuccati methunadhammo.

Yathā ubho kalahakārakā methunakāti vuccanti, ubho bhaṇḍanakārakā methunakāti vuccanti, ubho bhassakārakā methunakāti vuccanti, ubho vivādakārakā methunakāti vuccanti, ubho adhikaraṇakārakā methunakāti vuccanti, ubho vādino methunakāti vuccanti, ubho sallāpakā methunakāti vuccanti;

evamevaṁ ubhinnaṁ rattānaṁ sārattānaṁ avassutānaṁ pariyuṭṭhitānaṁ pariyādinnacittānaṁ ubhinnaṁ sadisānaṁ dhammoti—

taṅkāraṇā vuccati methunadhammo.

<b>Methunamanuyuttassā</b>ti.

Methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti—

methunamanuyuttassa.

<b>Metteyyā</b>ti bhagavā taṁ theraṁ gottena ālapati.

<b>Bhagavā</b>ti gāravādhivacanaṁ.

Api ca bhaggarāgoti bhagavā,

bhaggadosoti bhagavā,

bhaggamohoti bhagavā,

bhaggamānoti bhagavā,

bhaggadiṭṭhīti bhagavā,

bhaggakaṇḍakoti bhagavā,

bhaggakilesoti bhagavā,

bhaji vibhaji pavibhaji dhammaratananti bhagavā,

bhavānaṁ antakaroti bhagavā,

bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā,

bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā,

bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā,

bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā,

bhāgī vā bhagavā catunnaṁ jhānānaṁ catunnaṁ appamaññānaṁ catunnaṁ arūpasamāpattīnanti bhagavā,

bhāgī vā bhagavā aṭṭhannaṁ vimokkhānaṁ aṭṭhannaṁ abhibhāyatanānaṁ navannaṁ anupubbavihārasamāpattīnanti bhagavā,

bhāgī vā bhagavā dasannaṁ saññābhāvanānaṁ dasannaṁ kasiṇasamāpattīnaṁ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā,

bhāgī vā bhagavā catunnaṁ satipaṭṭhānānaṁ catunnaṁ sammappadhānānaṁ catunnaṁ iddhipādānaṁ pañcannaṁ indriyānaṁ pañcannaṁ balānaṁ sattannaṁ bojjhaṅgānaṁ ariyassa aṭṭhaṅgikassa maggassāti bhagavā,

bhāgī vā bhagavā dasannaṁ tathāgatabalānaṁ catunnaṁ vesārajjānaṁ catunnaṁ paṭisambhidānaṁ channaṁ abhiññānaṁ channaṁ buddhadhammānanti bhagavā.

Bhagavāti netaṁ nāmaṁ mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ, na devatāhi kataṁ.

Vimokkhantikametaṁ buddhānaṁ bhagavantānaṁ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṁ bhagavāti—

metteyyāti bhagavā.

<b>Mussate vāpi sāsanan</b>ti.

Dvīhi kāraṇehi sāsanaṁ mussati—

pariyattisāsanampi mussati, paṭipattisāsanampi mussati.

Katamaṁ pariyattisāsanaṁ?

Yaṁ tassa pariyāpuṭaṁ—

suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ—

idaṁ pariyattisāsanaṁ.

Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti—

evampi mussate vāpi sāsanaṁ.

Katamaṁ paṭipattisāsanaṁ?

Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṁ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo—

idaṁ paṭipattisāsanaṁ.

Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti.

Evampi mussate vāpi sāsanaṁ.

<b>Micchā ca paṭipajjatī</b>ti.

Pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇatīti—

micchā ca paṭipajjati.

<b>Etaṁ tasmiṁ anāriyan</b>ti.

Etaṁ tasmiṁ puggale anariyadhammo bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammo, yadidaṁ micchāpaṭipadāti—

etaṁ tasmiṁ anāriyaṁ.

Tenāha bhagavā—

“Methunamanuyuttassa,

(metteyyāti bhagavā)

Mussate vāpi sāsanaṁ;

Micchā ca paṭipajjati,

Etaṁ tasmiṁ anāriyan”ti.

<b>Eko pubbe caritvāna,</b>

<b>methunaṁ yo nisevati;</b>

<b>Yānaṁ bhantaṁva taṁ loke,</b>

<b>hīnamāhu puthujjanaṁ.</b>

<b>Eko pubbe caritvānā</b>ti.

Dvīhi kāraṇehi eko pubbe caritvāna—

pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā.

Kathaṁ pabbajjāsaṅkhātena eko pubbe caritvāna?

Sabbaṁ gharāvāsapalibodhaṁ chinditvā puttadārapalibodhaṁ chinditvā ñātipalibodhaṁ chinditvā mittāmaccapalibodhaṁ chinditvā sannidhipalibodhaṁ chinditvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitvā akiñcanabhāvaṁ upagantvā eko carati viharati iriyati vattati pāleti yapeti yāpeti.

Evaṁ pabbajjāsaṅkhātena eko pubbe caritvāna.

Kathaṁ gaṇāvavassaggaṭṭhena eko pubbe caritvāna?

So evaṁ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni.

So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṁ kappeti, eko gāmaṁ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṁ adhiṭṭhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti.

Evaṁ gaṇāvavassaggaṭṭhena eko pubbe caritvāna.

<b>Methunaṁ yo nisevatī</b>ti.

<b>Methunadhammo</b> nāma yo so asaddhammo …pe…

taṅkāraṇā vuccati methunadhammo.

<b>Methunaṁ yo nisevatī</b>ti.

Yo aparena samayena buddhaṁ dhammaṁ saṅghaṁ sikkhaṁ paccakkhāya hīnāyāvattitvā methunaṁ dhammaṁ sevati nisevati saṁsevati paṭisevatīti—

methunaṁ yo nisevati.

<b>Yānaṁ bhantaṁva taṁ loke</b>ti.

<b>Yānan</b>ti hatthiyānaṁ assayānaṁ goyānaṁ ajayānaṁ meṇḍayānaṁ oṭṭhayānaṁ kharayānaṁ bhantaṁ adantaṁ akāritaṁ avinītaṁ uppathaṁ gaṇhāti, visamaṁ khāṇumpi pāsāṇampi abhiruhati, yānampi ārohanakampi bhañjati, papātepi papatati.

Yathā taṁ bhantaṁ yānaṁ adantaṁ akāritaṁ avinītaṁ uppathaṁ gaṇhāti;

evamevaṁ so vibbhantako bhantayānapaṭibhāgo uppathaṁ gaṇhāti, micchādiṭṭhiṁ gaṇhāti …pe… micchāsamādhiṁ gaṇhāti.

Yathā taṁ bhantaṁ yānaṁ adantaṁ akāritaṁ avinītaṁ visamaṁ khāṇumpi pāsāṇampi abhiruhati;

evamevaṁ so vibbhantako bhantayānapaṭibhāgo visamaṁ kāyakammaṁ abhiruhati, visamaṁ vacīkammaṁ abhiruhati, visamaṁ manokammaṁ abhiruhati, visamaṁ pāṇātipātaṁ abhiruhati, visamaṁ adinnādānaṁ abhiruhati, visamaṁ kāmesumicchācāraṁ abhiruhati, visamaṁ musāvādaṁ abhiruhati, visamaṁ pisuṇavācaṁ abhiruhati, visamaṁ pharusavācaṁ abhiruhati, visamaṁ samphappalāpaṁ abhiruhati, visamaṁ abhijjhaṁ abhiruhati, visamaṁ byāpādaṁ abhiruhati, visamaṁ micchādiṭṭhiṁ abhiruhati, visame saṅkhāre abhiruhati, visame pañca kāmaguṇe abhiruhati, visame nīvaraṇe abhiruhati.

Yathā taṁ bhantaṁ yānaṁ adantaṁ akāritaṁ avinītaṁ yānampi ārohanakampi bhañjati;

evamevaṁ so vibbhantako bhantayānapaṭibhāgo niraye attānaṁ bhañjati, tiracchānayoniyaṁ attānaṁ bhañjati, pettivisaye attānaṁ bhañjati, manussaloke attānaṁ bhañjati, devaloke attānaṁ bhañjati.

Yathā taṁ bhantaṁ yānaṁ adantaṁ akāritaṁ avinītaṁ papāte papatati;

evamevaṁ so vibbhantako bhantayānapaṭibhāgo jātipapātampi papatati, jarāpapātampi papatati, byādhipapātampi papatati, maraṇapapātampi papatati, sokaparidevadukkhadomanassupāyāsapapātampi papatati.

<b>Loke</b>ti apāyaloke manussaloketi—

yānaṁ bhantaṁva taṁ loke.

<b>Hīnamāhu puthujjanan</b>ti.

<b>Puthujjanā</b>ti kenaṭṭhena puthujjanā?

Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṁ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santapantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā.

<b>Hīnamāhu puthujjanan</b>ti.

Puthujjanaṁ hīnaṁ nihīnaṁ omakaṁ lāmakaṁ chatukkaṁ parittanti evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

hīnamāhu puthujjanaṁ.

Tenāha bhagavā—

“Eko pubbe caritvāna,

methunaṁ yo nisevati;

Yānaṁ bhantaṁva taṁ loke,

hīnamāhu puthujjanan”ti.

<b>Yaso kitti ca yā pubbe,</b>

<b>hāyate vāpi tassa sā;</b>

<b>Etampi disvā sikkhetha,</b>

<b>methunaṁ vippahātave.</b>

<b>Yaso kitti ca yā pubbe, hāyate vāpi tassa sā</b>ti.

Katamo <b>yaso</b>?

Idhekacco pubbe samaṇabhāve sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ—

ayaṁ yaso.

Katamā <b>kitti</b>?

Idhekacco pubbe samaṇabhāve kittivaṇṇagato hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno—

suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṁsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā

paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā, ayaṁ kittīti—

yaso kitti ca yā pubbe.

<b>Hāyate vāpi tassa sā</b>ti.

Tassa aparena samayena buddhaṁ dhammaṁ saṅghaṁ sikkhaṁ paccakkhāya hīnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati paridhaṁsati paripatati antaradhāyati vippalujjatīti—

yaso kitti ca yā pubbe hāyate vāpi tassa sā.

<b>Etampi disvā sikkhetha methunaṁ vippahātave</b>ti.

<b>Etan</b>ti pubbe samaṇabhāve yaso kitti ca, aparabhāge buddhaṁ dhammaṁ saṅghaṁ sikkhaṁ paccakkhāya hīnāyāvattassa ayaso ca akitti ca;

etaṁ sampattiṁ vipattiṁ.

<b>Disvā</b>ti passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvāti—

etampi disvā.

<b>Sikkhethā</b>ti tisso sikkhā—

adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Katamā adhisīlasikkhā?

Idha bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

Khuddako sīlakkhandho, mahanto sīlakkhandho.

Sīlaṁ patiṭṭhā ādi caraṇaṁ saṁyamo saṁvaro mukhaṁ pamukhaṁ kusalānaṁ dhammānaṁ samāpattiyā—

ayaṁ adhisīlasikkhā.

Katamā adhicittasikkhā?

Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati …pe…

dutiyaṁ jhānaṁ …

tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ upasampajja viharati—

ayaṁ adhicittasikkhā.

Katamā adhipaññāsikkhā?

Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti,

ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti—

ayaṁ adhipaññāsikkhā.

<b>Methunadhammo</b> nāma yo so asaddhammo …pe…

taṅkāraṇā vuccati methunadhammo.

<b>Etampi disvā sikkhetha, methunaṁ vippahātave</b>ti.

Methunadhammassa pahānāya vūpasamāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya.

Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṁ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṁ paggaṇhanto sikkheyya, satiṁ upaṭṭhapento sikkheyya, cittaṁ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṁ abhijānanto sikkheyya, pariññeyyaṁ parijānanto sikkheyya, pahātabbaṁ pajahanto sikkheyya, bhāvetabbaṁ bhāvento sikkheyya, sacchikātabbaṁ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti—

etampi disvā sikkhetha, methunaṁ vippahātave.

Tenāha bhagavā—

“Yaso kitti ca yā pubbe,

hāyate vāpi tassa sā;

Etampi disvā sikkhetha,

methunaṁ vippahātave”ti.

<b>Saṅkappehi pareto so,</b>

<b>kapaṇo viya jhāyati;</b>

<b>Sutvā paresaṁ nigghosaṁ,</b>

<b>maṅku hoti tathāvidho.</b>

<b>Saṅkappehi pareto so, kapaṇo viya jhāyatī</b>ti.

Kāmasaṅkappena byāpādasaṅkappena vihiṁsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyati.

Yathā ulūko rukkhasākhāyaṁ mūsikaṁ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā biḷāro sandhisamalasaṅkaṭire mūsikaṁ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā gadrabho vahacchinno sandhisamalasaṅkaṭire jhāyati pajjhāyati nijjhāyati apajjhāyati;

evamevaṁ so vibbhantako kāmasaṅkappena byāpādasaṅkappena vihiṁsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyatīti—

saṅkappehi pareto so kapaṇo viya jhāyati.

<b>Sutvā paresaṁ nigghosaṁ, maṅku hoti tathāvidho</b>ti.

<b>Paresan</b>ti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti—

“tassa te, āvuso, alābhā, tassa te dulladdhaṁ, yaṁ tvaṁ evarūpaṁ uḷāraṁ satthāraṁ labhitvā evaṁ svākkhāte dhammavinaye pabbajitvā evarūpaṁ ariyagaṇaṁ labhitvā hīnassa methunadhammassa kāraṇā buddhaṁ dhammaṁ saṅghaṁ sikkhaṁ paccakkhāya hīnāyāvattosi.

Saddhāpi nāma te nāhosi kusalesu dhammesu, hirīpi nāma te nāhosi kusalesu dhammesu, ottappampi nāma te nāhosi kusalesu dhammesu, vīriyampi nāma te nāhosi kusalesu dhammesu, satipi nāma te nāhosi kusalesu dhammesu, paññāpi nāma te nāhosi kusalesu dhammesū”ti.

Tesaṁ vacanaṁ byappathaṁ desanaṁ anusāsanaṁ anusiṭṭhiṁ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā maṅku hoti, pīḷito ghaṭṭito byādhito domanassito hoti.

<b>Tathāvidho</b>ti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo.

Yo so vibbhantakoti—

sutvā paresaṁ nigghosaṁ maṅku hoti tathāvidho.

Tenāha bhagavā—

“Saṅkappehi pareto so,

kapaṇo viya jhāyati;

Sutvā paresaṁ nigghosaṁ,

maṅku hoti tathāvidho”ti.

<b>Atha satthāni kurute,</b>

<b>paravādehi codito;</b>

<b>Esa khvassa mahāgedho,</b>

<b>mosavajjaṁ pagāhati.</b>

<b>Atha satthāni kurute, paravādehi codito</b>ti.

<b>Athā</b>ti padasandhi padasaṁsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṁ—

athāti.

<b>Satthānī</b>ti tīṇi satthāni—

kāyasatthaṁ, vacīsatthaṁ, manosatthaṁ.

Tividhaṁ kāyaduccaritaṁ kāyasatthaṁ, catubbidhaṁ vacīduccaritaṁ vacīsatthaṁ, tividhaṁ manoduccaritaṁ manosatthaṁ.

<b>Paravādehi codito</b>ti.

Upajjhāyehi vā ācariyehi vā samānupajjhāyakehi vā samānācariyakehi vā mittehi vā sandiṭṭhehi vā sambhattehi vā sahāyehi vā codito sampajānamusā bhāsati.

“Abhirato ahaṁ, bhante, ahosiṁ pabbajjāya.

Mātā me posetabbā, tenamhi vibbhanto”ti bhaṇati.

“Pitā me posetabbo, tenamhi vibbhanto”ti bhaṇati.

“Bhātā me posetabbo …

bhaginī me posetabbā …

putto me posetabbo …

dhītā me posetabbā …

mittā me posetabbā …

amaccā me posetabbā …

ñātakā me posetabbā …

sālohitā me posetabbā, tenamhi vibbhanto”ti bhaṇati.

Vacīsatthaṁ karoti saṅkaroti janeti sañjaneti nibbatteti abhinibbattetīti—

atha satthāni kurute, paravādehi codito.

<b>Esa khvassa mahāgedho</b>ti.

Eso tassa mahāgedho mahāvanaṁ mahāgahanaṁ mahākantāro mahāvisamo mahākuṭilo mahāpaṅko mahāpalipo mahāpalibodho mahābandhanaṁ, yadidaṁ sampajānamusāvādoti—

esa khvassa mahāgedho.

<b>Mosavajjaṁ pagāhatī</b>ti.

Mosavajjaṁ vuccati musāvādo.

Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho—

“ehambho purisa, yaṁ jānāsi taṁ vadehī”ti,

so ajānaṁ vā āha—“jānāmī”ti,

jānaṁ vā āha—“na jānāmī”ti,

apassaṁ vā āha—“passāmī”ti,

passaṁ vā āha—“na passāmī”ti.

Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati—

idaṁ vuccati mosavajjaṁ.

Api ca tīhākārehi musāvādo hoti.

Pubbevassa hoti—

“musā bhaṇissan”ti, bhaṇantassa hoti—

“musā bhaṇāmī”ti, bhaṇitassa hoti—

“musā mayā bhaṇitan”ti.

Imehi tīhākārehi musāvādo hoti.

Api ca catūhākārehi musāvādo hoti.

Pubbevassa hoti—

“musā bhaṇissan”ti, bhaṇantassa hoti—

“musā bhaṇāmī”ti, bhaṇitassa hoti—

“musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṁ.

Imehi catūhākārehi musāvādo hoti.

Api ca pañcahākārehi …

chahākārehi …

sattahākārehi …

aṭṭhahākārehi musāvādo hoti.

Pubbevassa hoti—

“musā bhaṇissan”ti, bhaṇantassa hoti—

“musā bhaṇāmī”ti, bhaṇitassa hoti—

“musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ, vinidhāya ruciṁ, vinidhāya saññaṁ, vinidhāya bhāvaṁ.

Imehi aṭṭhahākārehi musāvādo hoti.

<b>Mosavajjaṁ pagāhatī</b>ti.

Mosavajjaṁ pagāhati ogāhati ajjhogāhati pavisatīti—

mosavajjaṁ pagāhati.

Tenāha bhagavā—

“Atha satthāni kurute,

paravādehi codito;

Esa khvassa mahāgedho,

mosavajjaṁ pagāhatī”ti.

<b>Paṇḍitoti samaññāto,</b>

<b>ekacariyaṁ adhiṭṭhito;</b>

<b>Sa cāpi methune yutto,</b>

<b>mandova parikissati.</b>

<b>Paṇḍitoti samaññāto</b>ti.

Idhekacco pubbe samaṇabhāve kitti vaṇṇagato hoti—

“paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno suttantikoti vā vinayadharoti vā dhammakathikoti vā …pe…

nevasaññānāsaññāyatanasamāpattiyā lābhī”ti vā.

Evaṁ ñāto hoti paññāto samaññāto hotīti—

paṇḍitoti samaññāto.

<b>Ekaccariyaṁ adhiṭṭhito</b>ti.

Dvīhi kāraṇehi ekaccariyaṁ adhiṭṭhito—

pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā.

Kathaṁ pabbajjāsaṅkhātena ekacariyaṁ adhiṭṭhito?

Sabbaṁ gharāvāsapalibodhaṁ chinditvā …pe…

evaṁ pabbajjāsaṅkhātena ekaccariyaṁ adhiṭṭhito.

Kathaṁ gaṇāvavassaggaṭṭhena ekacariyaṁ adhiṭṭhito?

So evaṁ pabbajito samāno eko araññavanapatthāni pantāni …pe…

evaṁ gaṇāvavassaggaṭṭhena ekacariyaṁ adhiṭṭhitoti—

ekacariyaṁ adhiṭṭhito.

<b>Sa cāpi methune yutto</b>ti.

<b>Methunadhammo</b> nāma yo so asaddhammo gāmadhammo …pe…

taṅkāraṇā vuccati methunadhammo.

<b>Sa cāpi methune yutto</b>ti.

So aparena samayena buddhaṁ dhammaṁ saṅghaṁ sikkhaṁ paccakkhāya hīnāyāvattitvā methunadhamme yutto payutto āyutto samāyuttoti—

sa cāpi methune yutto.

<b>Mandova parikissatī</b>ti.

Kapaṇo viya mando viya momūho viya kissati parikissati parikilissati.

Pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati.

Evampi kissati parikissati parikilissati.

Tamenaṁ rājāno gahetvā vividhā kammakāraṇā kārenti—

kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṁsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti.

Evampi kissati parikissati parikilissati.

Atha vā kāmataṇhāya abhibhūto pariyādinnacitto bhoge pariyesanto nāvāya mahāsamuddaṁ pakkhandati, sītassa purakkhato uṇhassa purakkhato ḍaṁsamakasavātātapasarīsapasamphassehi pīḷiyamāno khuppipāsāya miyyamāno tigumbaṁ gacchati, takkolaṁ gacchati, takkasīlaṁ gacchati, kālamukhaṁ gacchati, purapūraṁ gacchati, vesuṅgaṁ gacchati, verāpathaṁ gacchati, javaṁ gacchati, tāmaliṁ gacchati, vaṅgaṁ gacchati, eḷabandhanaṁ gacchati, suvaṇṇakūṭaṁ gacchati, suvaṇṇabhūmiṁ gacchati, tambapāṇiṁ gacchati, suppārakaṁ gacchati, bhārukacchaṁ gacchati, suraṭṭhaṁ gacchati, bhaṅgalokaṁ gacchati, bhaṅgaṇaṁ gacchati, paramabhaṅgaṇaṁ gacchati, yonaṁ gacchati, paramayonaṁ gacchati, vinakaṁ gacchati, mūlapadaṁ gacchati, marukantāraṁ gacchati, jaṇṇupathaṁ gacchati, ajapathaṁ gacchati, meṇḍapathaṁ gacchati, saṅkupathaṁ gacchati, chattapathaṁ gacchati, vaṁsapathaṁ gacchati, sakuṇapathaṁ gacchati, mūsikapathaṁ gacchati, daripathaṁ gacchati, vettācāraṁ gacchati.

Evampi kissati parikissati parikilissati.

Gavesanto na vindati, alābhamūlakampi dukkhaṁ domanassaṁ paṭisaṁvedeti.

Evampi kissati parikissati parikilissati.

Gavesanto vindati, laddhāpi ārakkhamūlakampi dukkhaṁ domanassaṁ paṭisaṁvedeti—

“kinti me bhoge neva rājāno hareyyuṁ, na corā hareyyuṁ, na aggi daheyya, na udakaṁ vaheyya, na apiyā dāyādā hareyyun”ti.

Tassa evaṁ ārakkhato gopayato te bhogā vippalujjanti.

So vippayogamūlakampi dukkhaṁ domanassaṁ paṭisaṁvedeti.

Evampi kissati parikissati parikilissatīti—

sa cāpi methune yutto, mandova parikissati.

Tenāha bhagavā—

“Paṇḍitoti samaññāto,

ekacariyaṁ adhiṭṭhito;

Sa cāpi methune yutto,

mandova parikissatī”ti.

<b>Etamādīnavaṁ ñatvā,</b>

<b>Muni pubbāpare idha;</b>

<b>Ekacariyaṁ daḷhaṁ kayirā,</b>

<b>Na nisevetha methunaṁ.</b>

<b>Etamādīnavaṁ ñatvā, muni pubbāpare idhā</b>ti.

<b>Etan</b>ti pubbe samaṇabhāve yaso ca kitti ca, aparabhāge buddhaṁ dhammaṁ saṅghaṁ sikkhaṁ paccakkhāya hīnāyāvattassa ayaso ca akitti ca;

etaṁ sampattiṁ vipattiñca.

<b>Ñatvā</b>ti jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Munī</b>ti.

<b>Monaṁ</b> vuccati ñāṇaṁ.

Yā paññā pajānanā …pe… saṅgajālamaticca so muni.

<b>Idhā</b>ti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṁ ādāye imasmiṁ dhamme imasmiṁ vinaye imasmiṁ dhammavinaye imasmiṁ pāvacane imasmiṁ brahmacariye imasmiṁ satthusāsane imasmiṁ attabhāve imasmiṁ manussaloketi—

etamādīnavaṁ ñatvā muni pubbāpare idha.

<b>Ekacariyaṁ daḷhaṁ kayirā</b>ti.

Dvīhi kāraṇehi ekacariyaṁ daḷhaṁ kareyya—

pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā.

Kathaṁ pabbajjāsaṅkhātena ekacariyaṁ daḷhaṁ kareyya?

Sabbaṁ gharāvāsapalibodhaṁ chinditvā puttadārapalibodhaṁ chinditvā ñātipalibodhaṁ chinditvā mittāmaccapalibodhaṁ chinditvā sannidhipalibodhaṁ chinditvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitvā akiñcanabhāvaṁ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya.

Evaṁ pabbajjāsaṅkhātena ekacariyaṁ daḷhaṁ kareyya.

Kathaṁ gaṇāvavassaggaṭṭhena ekacariyaṁ daḷhaṁ kareyya?

So evaṁ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni.

So eko gaccheyya, eko tiṭṭheyya, eko nisīdeyya, eko seyyaṁ kappeyya, eko gāmaṁ piṇḍāya paviseyya, eko paṭikkameyya, eko raho nisīdeyya, eko caṅkamaṁ adhiṭṭheyya, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya.

Evaṁ gaṇāvavassaggaṭṭhena <b>ekacariyaṁ daḷhaṁ kareyyā</b>ti—

ekacariyaṁ daḷhaṁ kareyya, thiraṁ kareyya, daḷhaṁ samādāno assa, avaṭṭhitasamādāno assa kusalesu dhammesūti—

ekacariyaṁ daḷhaṁ kayirā.

<b>Na nisevetha methunan</b>ti.

<b>Methunadhammo</b> nāma yo so asaddhammo gāmadhammo …pe…

taṅkāraṇā vuccati methunadhammo.

Methunadhammaṁ na seveyya na niseveyya na saṁseveyya na paṭiseveyya na careyya na samācareyya na samādāya vatteyyāti—

na nisevetha methunaṁ.

Tenāha bhagavā—

“Etamādīnavaṁ ñatvā,

Muni pubbāpare idha;

Ekacariyaṁ daḷhaṁ kayirā,

Na nisevetha methunan”ti.

<b>Vivekaññeva sikkhetha,</b>

<b>etaṁ ariyānamuttamaṁ;</b>

<b>Na tena seṭṭho maññetha,</b>

<b>sa ve nibbānasantike.</b>

<b>Vivekaññeva sikkhethā</b>ti.

<b>Viveko</b>ti tayo vivekā—

kāyaviveko, cittaviveko, upadhiviveko.

Katamo kāyaviveko …pe…

ayaṁ upadhiviveko.

Kāyaviveko ca vivekaṭṭhakāyānaṁ nekkhammābhiratānaṁ.

Cittaviveko ca parisuddhacittānaṁ paramavodānappattānaṁ.

Upadhiviveko ca nirūpadhīnaṁ puggalānaṁ visaṅkhāragatānaṁ.

<b>Sikkhā</b>ti tisso sikkhā—

adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā …pe…

ayaṁ adhipaññāsikkhā.

<b>Vivekaññeva sikkhethā</b>ti vivekaññeva sikkheyya ācareyya samācareyya samādāya vatteyyāti—

vivekaññeva sikkhetha.

<b>Etaṁ ariyānamuttaman</b>ti.

<b>Ariyā</b> vuccanti buddhā ca buddhasāvakā ca paccekabuddhā ca.

Ariyānaṁ etaṁ aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaraṁ yadidaṁ vivekacariyāti—

etaṁ ariyānamuttamaṁ.

<b>Na tena seṭṭho maññethā</b>ti.

Kāyavivekacariyāya unnatiṁ na kareyya, unnamaṁ na kareyya, mānaṁ na kareyya, thāmaṁ na kareyya, thambhaṁ na kareyya, na tena mānaṁ janeyya, na tena thaddho assa patthaddho paggahitasiroti—

tena seṭṭho na maññetha.

<b>Sa ve nibbānasantike</b>ti.

So nibbānassa santike sāmantā āsanne avidūre upakaṭṭheti—

sa ve nibbānasantike.

Tenāha bhagavā—

“Vivekaññeva sikkhetha,

etaṁ ariyānamuttamaṁ;

Na tena seṭṭho maññetha,

sa ve nibbānasantike”ti.

<b>Rittassa munino carato,</b>

<b>kāmesu anapekkhino;</b>

<b>Oghatiṇṇassa pihayanti,</b>

<b>kāmesu gadhitā pajā.</b>

<b>Rittassa munino carato</b>ti.

Rittassa vivittassa pavivittassa, kāyaduccaritena rittassa vivittassa pavivittassa.

Vacīduccaritena …pe…

manoduccaritena …

rāgena …

dosena …

mohena …

kodhena …

upanāhena …

makkhena …

paḷāsena …

issāya …

macchariyena …

māyāya …

sāṭheyyena …

thambhena …

sārambhena …

mānena …

atimānena …

madena …

pamādena …

sabbakilesehi …

sabbaduccaritehi …

sabbadarathehi …

sabbapariḷāhehi …

sabbasantāpehi …

sabbākusalābhisaṅkhārehi rittassa vivittassa pavivittassa.

<b>Munino</b>ti.

<b>Monaṁ</b> vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

<b>Carato</b>ti carato viharato iriyato vattato pālayato yapayato yāpayatoti—

rittassa munino carato.

<b>Kāmesu anapekkhino</b>ti.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmā.

Vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvā kāmesu anapekkhamāno cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharatīti—

kāmesu anapekkhino.

<b>Oghatiṇṇassa pihayanti, kāmesu gadhitā pajā</b>ti.

<b>Pajā</b>ti sattādhivacanaṁ pajā kāmesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā.

Te kāmoghaṁ tiṇṇassa bhavoghaṁ tiṇṇassa diṭṭhoghaṁ tiṇṇassa avijjoghaṁ tiṇṇassa sabbasaṅkhārapathaṁ tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāraṅgatassa pāraṁ pattassa antaṁ gatassa antaṁ pattassa koṭiṁ gatassa koṭiṁ pattassa pariyantaṁ gatassa pariyantaṁ pattassa vosānaṁ gatassa vosānaṁ pattassa tāṇaṁ gatassa tāṇaṁ pattassa leṇaṁ gatassa leṇaṁ pattassa saraṇaṁ gatassa saraṇaṁ pattassa abhayaṁ gatassa abhayaṁ pattassa accutaṁ gatassa accutaṁ pattassa amataṁ gatassa amataṁ pattassa nibbānaṁ gatassa nibbānaṁ pattassa icchanti sādiyanti patthayanti pihayanti abhijappanti.

Yathā iṇāyikā ānaṇyaṁ patthenti pihayanti, yathā ābādhikā ārogyaṁ patthenti pihayanti, yathā bandhanabaddhā bandhanamokkhaṁ patthenti pihayanti, yathā dāsā bhujissaṁ patthenti pihayanti, yathā kantāraddhānapakkhandā khemantabhūmiṁ patthenti pihayanti;

evamevaṁ pajā kāmesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā te kāmoghaṁ tiṇṇassa bhavoghaṁ tiṇṇassa …pe…

nibbānaṁ gatassa nibbānaṁ pattassa icchanti sādiyanti patthayanti pihayanti abhijappantīti—

oghatiṇṇassa pihayanti, kāmesu gadhitā pajā.

Tenāha bhagavā—

“Rittassa munino carato,

kāmesu anapekkhino;

Oghatiṇṇassa pihayanti,

kāmesu gadhitā pajā”ti.

Tissametteyyasuttaniddeso sattamo.