sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

8. Pasūrasuttaniddesa

Atha pasūrasuttaniddesaṁ vakkhati—

<b>Idheva suddhiṁ iti vādayanti,</b>

<b>Nāññesu dhammesu visuddhimāhu;</b>

<b>Yaṁ nissitā tattha subhaṁ vadānā,</b>

<b>Paccekasaccesu puthū niviṭṭhā.</b>

<b>Idheva suddhiṁ iti vādayantī</b>ti.

Idheva suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti.

“Sassato loko, idameva saccaṁ moghamaññan”ti suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharanti.

“Asassato loko …

antavā loko …

anantavā loko …

taṁ jīvaṁ taṁ sarīraṁ …

aññaṁ jīvaṁ aññaṁ sarīraṁ …

hoti tathāgato paraṁ maraṇā …

na hoti tathāgato paraṁ maraṇā …

hoti ca na ca hoti tathāgato paraṁ maraṇā …

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

idheva suddhiṁ iti vādayanti.

<b>Nāññesu dhammesu visuddhimāhū</b>ti.

Attano satthāraṁ dhammakkhānaṁ gaṇaṁ diṭṭhiṁ paṭipadaṁ maggaṁ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti.

“So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā”ti—

evamāhaṁsu evaṁ vadanti evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

nāññesu dhammesu visuddhimāhu.

<b>Yaṁ nissitā tattha subhaṁ vadānā</b>ti.

<b>Yaṁ nissitā</b>ti yaṁ satthāraṁ dhammakkhānaṁ gaṇaṁ diṭṭhiṁ paṭipadaṁ maggaṁ nissitā sannissitā allīnā upagatā ajjhositā adhimuttā.

<b>Tatthā</b>ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā.

<b>Subhaṁ vadānā</b>ti subhavādā sobhanavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti—

yaṁ nissitā tattha subhaṁ vadānā.

<b>Paccekasaccesu puthū niviṭṭhā</b>ti.

Puthū samaṇabrāhmaṇā puthū paccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā.

“Sassato loko, idameva saccaṁ moghamaññan”ti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā.

“Asassato loko …pe…

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti—

paccekasaccesu puthū niviṭṭhā.

Tenāha bhagavā—

“Idheva suddhiṁ iti vādayanti,

Nāññesu dhammesu visuddhimāhu;

Yaṁ nissitā tattha subhaṁ vadānā,

Paccekasaccesu puthū niviṭṭhā”ti.

<b>Te vādakāmā parisaṁ vigayha,</b>

<b>Bālaṁ dahantī mithu aññamaññaṁ;</b>

<b>Vadanti te aññasitā kathojjaṁ,</b>

<b>Pasaṁsakāmā kusalāvadānā.</b>

<b>Te vādakāmā parisaṁ vigayhā</b>ti.

<b>Te vādakāmā</b>ti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṁ carantā.

<b>Parisaṁ vigayhā</b>ti khattiyaparisaṁ brāhmaṇaparisaṁ gahapatiparisaṁ samaṇaparisaṁ vigayha ogayha ajjhogāhetvā pavisitvāti—

te vādakāmā parisaṁ vigayha.

<b>Bālaṁ dahantī mithu aññamaññan</b>ti.

<b>Mithū</b>ti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā;

te aññamaññaṁ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti—

bālaṁ dahantī mithu aññamaññaṁ.

<b>Vadanti te aññasitā kathojjan</b>ti.

Aññaṁ satthāraṁ dhammakkhānaṁ gaṇaṁ diṭṭhiṁ paṭipadaṁ maggaṁ nissitā sannissitā allīnā upagatā ajjhositā adhimuttā.

<b>Kathojjaṁ</b> vuccati kalaho bhaṇḍanaṁ viggaho vivādo medhagaṁ.

Atha vā <b>kathojjan</b>ti anojavantī sā kathā kathojjaṁ vadanti, kalahaṁ vadanti, bhaṇḍanaṁ vadanti, viggahaṁ vadanti, vivādaṁ vadanti, medhagaṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

vadanti te aññasitā kathojjaṁ.

<b>Pasaṁsakāmā kusalāvadānā</b>ti.

<b>Pasaṁsakāmā</b>ti pasaṁsakāmā pasaṁsatthikā pasaṁsādhippāyā pasaṁsapurekkhārā pasaṁsapariyesanaṁ carantā.

<b>Kusalāvadānā</b>ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti—

pasaṁsakāmā kusalāvadānā.

Tenāha bhagavā—

“Te vādakāmā parisaṁ vigayha,

Bālaṁ dahantī mithu aññamaññaṁ;

Vadanti te aññasitā kathojjaṁ,

Pasaṁsakāmā kusalāvadānā”ti.

<b>Yutto kathāyaṁ parisāya majjhe,</b>

<b>Pasaṁsamicchaṁ vinighāti hoti;</b>

<b>Apāhatasmiṁ pana maṅku hoti,</b>

<b>Nindāya so kuppati randhamesī.</b>

<b>Yutto kathāyaṁ parisāya majjhe</b>ti.

Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṁ yutto payutto āyutto samāyutto sampayutto kathetunti—

yutto kathāyaṁ parisāya majjhe.

<b>Pasaṁsamicchaṁ vinighāti hotī</b>ti.

<b>Pasaṁsamicchan</b>ti pasaṁsaṁ thomanaṁ kittiṁ vaṇṇahāriyaṁ icchanto sādiyanto patthayanto pihayanto abhijappanto.

<b>Vinighāti hotī</b>ti pubbeva sallāpā kathaṅkathī vinighātī hoti.

“Jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṁ niggahaṁ karissāmi, kathaṁ paṭikammaṁ karissāmi, kathaṁ visesaṁ karissāmi, kathaṁ paṭivisesaṁ karissāmi, kathaṁ āveṭhiyaṁ karissāmi, kathaṁ nibbeṭhiyaṁ karissāmi, kathaṁ chedaṁ karissāmi, kathaṁ maṇḍalaṁ karissāmī”ti, evaṁ pubbeva sallāpā kathaṅkathī vinighāti hotīti—

pasaṁsamicchaṁ vinighāti hoti.

<b>Apāhatasmiṁ pana maṅku hotī</b>ti.

Ye te pañhavīmaṁsakā parisā pārisajjā pāsārikā, te apaharanti.

“Atthāpagataṁ bhaṇitan”ti atthato apaharanti,

“byañjanāpagataṁ bhaṇitan”ti byañjanato apaharanti,

“atthabyañjanāpagataṁ bhaṇitan”ti atthabyañjanato apaharanti,

“attho te dunnīto, byañjanaṁ te duropitaṁ, atthabyañjanaṁ te dunnītaṁ duropitaṁ, niggaho te akato, paṭikammaṁ te dukkaṭaṁ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṁ te dukkaṭaṁ visamakathaṁ dukkathitaṁ dubbhaṇitaṁ dullapitaṁ duruttaṁ dubbhāsitan”ti apaharanti.

<b>Apāhatasmiṁ pana maṅku hotī</b>ti.

Apāhatasmiṁ maṅku hoti pīḷito ghaṭṭito byādhito domanassito hotīti—

apāhatasmiṁ pana maṅku hoti.

<b>Nindāya so kuppati randhamesī</b>ti.

Nindāya garahāya akittiyā avaṇṇahārikāya kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukarotīti—

nindāya so kuppati.

<b>Randhamesī</b>ti virandhamesī aparaddhamesī khalitamesī gaḷitamesī vivaramesīti—

nindāya so kuppati randhamesī.

Tenāha bhagavā—

“Yutto kathāyaṁ parisāya majjhe,

Pasaṁsamicchaṁ vinighāti hoti;

Apāhatasmiṁ pana maṅku hoti,

Nindāya so kuppati randhamesī”ti.

<b>Yamassa vādaṁ parihīnamāhu,</b>

<b>Apāhataṁ pañhavimaṁsakāse;</b>

<b>Paridevati socati hīnavādo,</b>

<b>Upaccagā manti anutthunāti.</b>

<b>Yamassa vādaṁ parihīnamāhū</b>ti yaṁ tassa vādaṁ hīnaṁ nihīnaṁ parihīnaṁ parihāpitaṁ na paripūritaṁ, evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

yamassa vādaṁ parihīnamāhu.

<b>Apāhataṁ pañhavimaṁsakāse</b>ti.

Ye te pañhavīmaṁsakā parisā pārisajjā pāsārikā, te apaharanti.

“Atthāpagataṁ bhaṇitan”ti atthato apaharanti,

“byañjanāpagataṁ bhaṇitan”ti byañjanato apaharanti,

“atthabyañjanāpagataṁ bhaṇitan”ti atthabyañjanato apaharanti,

“attho te dunnīto, byañjanaṁ te duropitaṁ, atthabyañjanaṁ te dunnītaṁ duropitaṁ, niggaho te akato, paṭikammaṁ te dukkaṭaṁ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṁ te dukkaṭaṁ visamakathaṁ dukkathitaṁ dubbhaṇitaṁ dullapitaṁ duruttaṁ dubbhāsitan”ti, apaharantīti—

apāhataṁ pañhavimaṁsakāse.

<b>Paridevati socati hīnavādo</b>ti.

<b>Paridevatī</b>ti “aññaṁ mayā āvajjitaṁ aññaṁ cintitaṁ aññaṁ upadhāritaṁ, aññaṁ upalakkhitaṁ so mahāpakkho mahāpariso mahāparivāro;

parisā cāyaṁ vaggā, na samaggā;

samaggāya parisāya hetu kathāsallāpo puna bhañjissāmī”ti, yā evarūpā vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti—

paridevati.

<b>Socatī</b>ti “tassa jayo”ti socati,

“mayhaṁ parājayo”ti socati,

“tassa lābho”ti socati,

“mayhaṁ alābho”ti socati,

“tassa yaso”ti socati,

“mayhaṁ ayaso”ti socati,

“tassa pasaṁsā”ti socati,

“mayhaṁ nindā”ti socati,

“tassa sukhan”ti socati,

“mayhaṁ dukkhan”ti socati,

“so sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ, ahamasmi asakkato agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjatīti—

paridevati socati.

<b>Hīnavādo</b>ti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na paripūravādoti—

paridevati socati hīnavādo.

<b>Upaccagā manti anutthunātī</b>ti.

So maṁ vādena vādaṁ accagā upaccagā atikkanto samatikkanto vītivattoti.

Evampi upaccagā manti.

Atha vā maṁ vādena vādaṁ abhibhavitvā ajjhottharitvā pariyādiyitvā maddayitvā carati viharati iriyati vattati pāleti yapeti yāpetīti.

Evampi upaccagā manti.

<b>Anutthunā</b> vuccati vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti—

upaccagā manti anutthunāti.

Tenāha bhagavā—

“Yamassa vādaṁ parihīnamāhu,

Apāhataṁ pañhavimaṁsakāse;

Paridevati socati hīnavādo,

Upaccagā manti anutthunātī”ti.

<b>Ete vivādā samaṇesu jātā,</b>

<b>Etesu ugghātinighāti hoti;</b>

<b>Etampi disvā virame kathojjaṁ,</b>

<b>Na haññadatthatthi pasaṁsalābhā.</b>

<b>Ete vivādā samaṇesu jātā</b>ti.

<b>Samaṇā</b>ti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā.

Ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti—

ete vivādā samaṇesu jātā.

<b>Etesu ugghātinighāti hotī</b>ti.

Jayaparājayo hoti,

lābhālābho hoti,

yasāyaso hoti,

nindāpasaṁsā hoti,

sukhadukkhaṁ hoti,

somanassadomanassaṁ hoti,

iṭṭhāniṭṭhaṁ hoti,

anunayapaṭighaṁ hoti,

ugghātitanigghātitaṁ hoti,

anurodhavirodho hoti,

jayena cittaṁ ugghātitaṁ hoti parājayena cittaṁ nigghātitaṁ hoti,

lābhena cittaṁ ugghātitaṁ hoti alābhena cittaṁ nigghātitaṁ hoti,

yasena cittaṁ ugghātitaṁ hoti ayasena cittaṁ nigghātitaṁ hoti,

pasaṁsāya cittaṁ ugghātitaṁ hoti nindāya cittaṁ nigghātitaṁ hoti,

sukhena cittaṁ ugghātitaṁ hoti dukkhena cittaṁ nigghātitaṁ hoti,

somanassena cittaṁ ugghātitaṁ hoti domanassena cittaṁ nigghātitaṁ hoti,

unnatiyā cittaṁ ugghātitaṁ hoti,

onatiyā cittaṁ nigghātitaṁ hotīti—

etesu ugghātinighāti hoti.

<b>Etampi disvā virame kathojjan</b>ti.

<b>Etampi disvā</b>ti etaṁ ādīnavaṁ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti—

<b>etampi disvā virame kathojjan</b>ti.

<b>Kathojja</b>ṁ vuccati kalaho bhaṇḍanaṁ viggaho vivādo medhagaṁ.

Atha vā <b>kathojjan</b>ti anojavantī sā kathā kathojjaṁ na kareyya,

kalahaṁ na kareyya,

bhaṇḍanaṁ na kareyya,

viggahaṁ na kareyya,

vivādaṁ na kareyya,

medhagaṁ na kareyya,

kalahabhaṇḍanaviggahavivādamedhagaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyya,

kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti—

etampi disvā virame kathojjaṁ.

<b>Na haññadatthatthi pasaṁsalābhā</b>ti.

Pasaṁsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho,

samparāyiko vā attho,

uttāno vā attho,

gambhīro vā attho,

gūḷho vā attho,

paṭicchanno vā attho,

neyyo vā attho,

nīto vā attho,

anavajjo vā attho,

nikkileso vā attho,

vodāno vā attho,

paramattho vā attho natthi na santi na saṁvijjanti nupalabbhantīti—

na haññadatthatthi pasaṁsalābhā.

Tenāha bhagavā—

“Ete vivādā samaṇesu jātā,

Etesu ugghātinighāti hoti;

Etampi disvā virame kathojjaṁ,

Na haññadatthatthi pasaṁsalābhā”ti.

<b>Pasaṁsito vā pana tattha hoti,</b>

<b>Akkhāya vādaṁ parisāya majjhe;</b>

<b>So hassatī unnamatī ca tena,</b>

<b>Pappuyya tamatthaṁ yathā mano ahu.</b>

<b>Pasaṁsito vā pana tattha hotī</b>ti.

<b>Tatthā</b>ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṁsito thomito kittito vaṇṇito hotīti—

pasaṁsito vā pana tattha hoti.

<b>Akkhāya vādaṁ parisāya majjhe</b>ti.

Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṁ akkhāya ācikkhitvā anuvādaṁ akkhāya ācikkhitvā thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā pariggaṇhitvāti—

akkhāya vādaṁ parisāya majjhe.

<b>So hassatī unnamatī ca tenā</b>ti.

So tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo.

Atha vā dantavidaṁsakaṁ hasamāno.

<b>So hassatī unnamatī ca tenā</b>ti so tena jayatthena unnato hoti unnamo dhajo sampaggāho ketukamyatā cittassāti—

so hassatī unnamatī ca tena.

<b>Pappuyya tamatthaṁ yathā mano ahū</b>ti.

Taṁ jayatthaṁ pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā.

<b>Yathā mano ahū</b>ti yathā mano ahu, yathā citto ahu, yathā saṅkappo ahu, yathā viññāṇo ahūti—

pappuyya tamatthaṁ yathā mano ahu.

Tenāha bhagavā—

“Pasaṁsito vā pana tattha hoti,

Akkhāya vādaṁ parisāya majjhe;

So hassatī unnamatī ca tena,

Pappuyya tamatthaṁ yathā mano ahū”ti.

<b>Yā unnatī sāssa vighātabhūmi,</b>

<b>Mānātimānaṁ vadate paneso;</b>

<b>Etampi disvā na vivādayetha,</b>

<b>Na hi tena suddhiṁ kusalā vadanti.</b>

<b>Yā unnatī sāssa vighātabhūmī</b>ti.

Yā unnati unnamo dhajo sampaggāho ketukamyatā cittassāti—

yā unnati.

<b>Sāssa vighātabhūmī</b>ti sā tassa vighātabhūmi upaghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmīti—

yā unnatī sāssa vighātabhūmi.

<b>Mānātimānaṁ vadate paneso</b>ti.

So puggalo mānañca vadati atimānañca vadatīti—

mānātimānaṁ vadate paneso.

<b>Etampi disvā na vivādayethā</b>ti.

Etaṁ ādīnavaṁ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti—

etampi disvā.

<b>Na vivādayethā</b>ti na kalahaṁ kareyya na bhaṇḍanaṁ kareyya na viggahaṁ kareyya na vivādaṁ kareyya, na medhagaṁ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyāti—

etampi disvā na vivādayetha.

<b>Na hi tena suddhiṁ kusalā vadantī</b>ti.

<b>Kusalā</b>ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti—

na hi tena suddhiṁ kusalā vadanti.

Tenāha bhagavā—

“Yā unnatī sāssa vighātabhūmi,

Mānātimānaṁ vadate paneso;

Etampi disvā na vivādayetha,

Na hi tena suddhiṁ kusalā vadantī”ti.

<b>Sūro yathā rājakhādāya puṭṭho,</b>

<b>Abhigajjameti paṭisūramicchaṁ;</b>

<b>Yeneva so tena palehi sūra,</b>

<b>Pubbeva natthi yadidaṁ yudhāya.</b>

<b>Sūro yathā rājakhādāya puṭṭho</b>ti.

<b>Sūro</b>ti sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī.

<b>Rājakhādāya puṭṭho</b>ti rājakhādanīyena rājabhojanīyena puṭṭho posito āpādito vaḍḍhitoti—

sūro yathā rājakhādāya puṭṭho.

<b>Abhigajjameti paṭisūramicchan</b>ti.

So gajjanto uggajjanto abhigajjanto eti upeti upagacchati paṭisūraṁ paṭipurisaṁ paṭisattuṁ paṭimallaṁ icchanto sādiyanto patthayanto pihayanto abhijappantoti—

abhigajjameti paṭisūramicchaṁ.

<b>Yeneva so tena palehi sūrā</b>ti.

Yeneva so diṭṭhigatiko tena palehi, tena vaja, tena gaccha, tena atikkama, so tuyhaṁ paṭisūro paṭipuriso paṭisattu paṭimalloti—

yeneva so tena palehi sūra.

<b>Pubbeva natthi yadidaṁ yudhāyā</b>ti.

Pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇḍakakarā paṭipakkhakarā te natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā.

<b>Yadidaṁ yudhāyā</b>ti yadidaṁ yuddhatthāya kalahatthāya bhaṇḍanatthāya viggahatthāya vivādatthāya medhagatthāyāti—

pubbeva natthi yadidaṁ yudhāya.

Tenāha bhagavā—

“Sūro yathā rājakhādāya puṭṭho,

Abhigajjameti paṭisūramicchaṁ;

Yeneva so tena palehi sūra,

Pubbeva natthi yadidaṁ yudhāyā”ti.

<b>Ye diṭṭhimuggayha vivādayanti,</b>

<b>Idameva saccanti ca vādayanti;</b>

<b>Te tvaṁ vadassū na hi tedha atthi,</b>

<b>Vādamhi jāte paṭisenikattā.</b>

<b>Ye diṭṭhimuggayha vivādayantī</b>ti ye dvāsaṭṭhidiṭṭhigatānaṁ aññataraññataraṁ diṭṭhigataṁ gahetvā gaṇhitvā uggaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṁ karonti, bhaṇḍanaṁ karonti, viggahaṁ karonti, vivādaṁ karonti, medhagaṁ karonti—

“na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṁ me, asahitaṁ te, pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti—

ye diṭṭhimuggayha vivādayanti.

<b>Idameva saccanti ca vādayantī</b>ti.

“Sassato loko, idameva saccaṁ moghamaññan”ti vādayanti kathenti bhaṇanti dīpayanti voharanti.

“Asassato loko …pe…

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti vādayanti kathenti bhaṇanti dīpayanti voharantīti—

idameva saccanti ca vādayanti.

<b>Te tvaṁ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā</b>ti.

Te tvaṁ diṭṭhigatike vadassu vādena vādaṁ, niggahena niggahaṁ, paṭikammena paṭikammaṁ, visesena visesaṁ, paṭivisesena paṭivisesaṁ, āveṭhiyāya āveṭhiyaṁ, nibbeṭhiyāya nibbeṭhiyaṁ, chedena chedaṁ, maṇḍalena maṇḍalaṁ, te tuyhaṁ paṭisūrā paṭipurisā paṭisattū paṭimallāti—

te tvaṁ vadassū na hi tedha atthi.

<b>Vādamhi jāte paṭisenikattā</b>ti.

Vāde jāte sañjāte nibbatte abhinibbatte pātubhūteyeva paṭisenikattā paṭilomakattā paṭikaṇḍakakattā paṭipakkhakattā kalahaṁ kareyyuṁ bhaṇḍanaṁ kareyyuṁ viggahaṁ kareyyuṁ vivādaṁ kareyyuṁ medhagaṁ kareyyuṁ, te natthi na santi na saṁvijjanti nupalabbhanti, pahīnā …pe…

ñāṇagginā daḍḍhāti—

te tvaṁ vadassū na hi tedha atthi vādamhi jāte paṭisenikattā.

Tenāha bhagavā—

“Ye diṭṭhimuggayha vivādayanti,

Idameva saccanti ca vādayanti;

Te tvaṁ vadassū na hi tedha atthi,

Vādamhi jāte paṭisenikattā”ti.

<b>Visenikatvā pana ye caranti,</b>

<b>Diṭṭhīhi diṭṭhiṁ avirujjhamānā;</b>

<b>Tesu tvaṁ kiṁ labhetho pasūra,</b>

<b>Yesīdha natthi paramuggahītaṁ.</b>

<b>Visenikatvā pana ye carantī</b>ti.

Senā vuccati mārasenā.

Kāyaduccaritaṁ mārasenā, vacīduccaritaṁ mārasenā, manoduccaritaṁ mārasenā, lobho mārasenā, doso mārasenā, moho mārasenā, kodho … upanāho … makkho … paḷāso … issā … macchariyaṁ … māyā … sāṭheyyaṁ … thambho … sārambho … māno … atimāno … mado … pamādo … sabbe kilesā … sabbe duccaritā … sabbe darathā … sabbe pariḷāhā … sabbe santāpā … sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṁ bhagavatā—

“Kāmā te paṭhamā senā,

dutiyā arati vuccati;

…pe…

Na naṁ asuro jināti,

jetvāva labhate sukhan”ti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, tena vuccati visenikatvāti.

<b>Ye</b>ti arahanto khīṇāsavā.

<b>Carantī</b>ti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti—

visenikatvā pana ye caranti.

<b>Diṭṭhīhi diṭṭhiṁ avirujjhamānā</b>ti.

Yesaṁ dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, te diṭṭhīhi diṭṭhiṁ avirujjhamānā appaṭivirujjhamānā appahīyamānā appaṭihaññamānā appaṭihatamānāti—

diṭṭhīhi diṭṭhiṁ avirujjhamānā.

<b>Tesu tvaṁ kiṁ labhetho pasūrā</b>ti.

Tesu arahantesu khīṇāsavesu kiṁ labhetho paṭisūraṁ paṭipurisaṁ paṭisattuṁ paṭimallanti—

tesu tvaṁ kiṁ labhetho pasūra.

<b>Yesīdha natthi paramuggahītan</b>ti.

Yesaṁ arahantānaṁ khīṇāsavānaṁ “idaṁ paramaṁ aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaran”ti gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ, natthi na santi na saṁvijjanti nupalabbhanti, pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhanti—

yesīdha natthi paramuggahītaṁ.

Tenāha bhagavā—

“Visenikatvā pana ye caranti,

Diṭṭhīhi diṭṭhiṁ avirujjhamānā;

Tesu tvaṁ kiṁ labhetho pasūra,

Yesīdha natthi paramuggahītan”ti.

<b>Atha tvaṁ pavitakkamāgamā,</b>

<b>Manasā diṭṭhigatāni cintayanto;</b>

<b>Dhonena yugaṁ samāgamā,</b>

<b>Na hi tvaṁ sakkhasi sampayātave.</b>

<b>Atha tvaṁ pavitakkamāgamā</b>ti.

<b>Athā</b>ti padasandhi padasaṁsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā petaṁ—

athāti.

<b>Pavitakkamāgamā</b>ti takkento vitakkento saṅkappento “jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṁ niggahaṁ karissāmi, kathaṁ paṭikammaṁ karissāmi, kathaṁ visesaṁ karissāmi, kathaṁ paṭivisesaṁ karissāmi, kathaṁ āveṭhiyaṁ karissāmi, kathaṁ nibbeṭhiyaṁ karissāmi, kathaṁ chedaṁ karissāmi, kathaṁ maṇḍalaṁ karissāmi” evaṁ takkento vitakkento saṅkappento āgatosi upagatosi sampattosi mayā saddhiṁ samāgatosīti—

atha tvaṁ pavitakkamāgamā.

<b>Manasā diṭṭhigatāni cintayanto</b>ti.

<b>Mano</b>ti yaṁ cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ, mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjā manoviññāṇadhātu.

Cittena diṭṭhiṁ cintento vicintento “sassato loko”ti vā,

“asassato loko”ti vā …pe…

“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vāti—

manasā diṭṭhigatāni cintayanto.

<b>Dhonena yugaṁ samāgamā, na hi tvaṁ sakkhasi sampayātave</b>ti.

<b>Dhonā</b> vuccati paññā.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

Kiṅkāraṇā dhonā vuccati paññā?

Tāya paññāya kāyaduccaritaṁ dhutañca dhotañca sandhotañca niddhotañca,

vacīduccaritaṁ …pe…

sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā sammādiṭṭhiyā micchādiṭṭhi …

sammāsaṅkappena micchāsaṅkappo …pe…

sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā …

sabbe duccaritā …

sabbe darathā …

sabbe pariḷāhā …

sabbe santāpā …

sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca.

Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato, tasmā bhagavā dhono.

So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti—

dhonoti.

<b>Dhonena yugaṁ samāgamā, na hi tvaṁ sakkhasi sampayātave</b>ti.

Pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhitvā sākacchetuṁ sallapituṁ sākacchaṁ samāpajjituṁ.

Taṁ kissa hetu?

Pasūro paribbājako hīno nihīno omako lāmako chatukko paritto.

So hi bhagavā aggo ca seṭṭho ca visiṭṭho ca pāmokkho ca uttamo ca pavaro ca.

Yathā saso na paṭibalo mattena mātaṅgena saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhituṁ;

yathā kotthuko na paṭibalo sīhena migaraññā saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhituṁ;

yathā vacchako taruṇako dhenupako na paṭibalo usabhena calakakunā saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhituṁ;

yathā dhaṅko na paṭibalo garuḷena venateyyena saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhituṁ;

yathā caṇḍālo na paṭibalo raññā cakkavattinā saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhituṁ;

yathā paṁsupisācako na paṭibalo indena devaraññā saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhituṁ;

evamevaṁ pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṁ yugaṁ samāgamaṁ samāgantvā yugaggāhaṁ gaṇhitvā sākacchetuṁ sallapituṁ sākacchaṁ samāpajjituṁ.

Taṁ kissa hetu?

Pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño.

So hi bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño, paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido, catuvesārajjappatto dasabaladhārī, purisāsabho purisasīho purisanāgo purisājañño purisadhorayho, anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā, netā vinetā anunetā, paññāpetā nijjhāpetā pekkhetā pasādetā.

So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca panassa etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṁ jānāti passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato;

natthi tassa bhagavato aññātaṁ adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya.

Atītaṁ anāgataṁ paccuppannaṁ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṁ āgacchanti.

Yaṁ kiñci neyyaṁ nāma atthi dhammaṁ jānitabbaṁ.

Attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho, sabbaṁ taṁ antobuddhañāṇe parivattati.

Sabbaṁ kāyakammaṁ buddhassa bhagavato ñāṇānuparivatti, sabbaṁ vacīkammaṁ ñāṇānuparivatti, sabbaṁ manokammaṁ ñāṇānuparivatti.

Atīte buddhassa bhagavato appaṭihataṁ ñāṇaṁ, anāgate appaṭihataṁ ñāṇaṁ, paccuppanne appaṭihataṁ ñāṇaṁ, yāvatakaṁ neyyaṁ tāvatakaṁ ñāṇaṁ, yāvatakaṁ ñāṇaṁ tāvatakaṁ neyyaṁ, neyyapariyantikaṁ ñāṇaṁ, ñāṇapariyantikaṁ neyyaṁ, neyyaṁ atikkamitvā ñāṇaṁ nappavattati, ñāṇaṁ atikkamitvā neyyapatho natthi.

Aññamaññapariyantaṭṭhāyino te dhammā.

Yathā dvinnaṁ samuggapaṭalānaṁ sammā phusitānaṁ heṭṭhimaṁ samuggapaṭalaṁ uparimaṁ nātivattati, uparimaṁ samuggapaṭalaṁ heṭṭhimaṁ nātivattati aññamaññapariyantaṭṭhāyino;

evamevaṁ buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino;

yāvatakaṁ neyyaṁ tāvatakaṁ ñāṇaṁ, yāvatakaṁ ñāṇaṁ tāvatakaṁ neyyaṁ, neyyapariyantikaṁ ñāṇaṁ, ñāṇapariyantikaṁ neyyaṁ, neyyaṁ atikkamitvā ñāṇaṁ nappavattati, ñāṇaṁ atikkamitvā neyyapatho natthi.

Aññamaññapariyantaṭṭhāyino te dhammā sabbadhammesu buddhassa bhagavato ñāṇaṁ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā.

Sabbasattesu buddhassa bhagavato ñāṇaṁ pavattati, sabbesañca sattānaṁ bhagavā āsayaṁ jānāti anusayaṁ jānāti caritaṁ jānāti adhimuttiṁ jānāti.

Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.

Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci macchakacchapā antamaso timitimiṅgalaṁ upādāya antomahāsamudde parivattanti;

evamevaṁ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci pakkhī antamaso garuḷaṁ venateyyaṁ upādāya ākāsassa padese parivattanti;

evamevaṁ yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti.

Buddhañāṇaṁ devamanussānaṁ paññaṁ pharitvā abhibhavitvā tiṭṭhati.

Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā Vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgate upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca.

Kathitā visajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā.

Upakkhittakā ca te bhagavato sampajjanti.

Atha kho bhagavāva tattha atirocati yadidaṁ paññāyāti—

dhonena yugaṁ samāgamā, na hi tvaṁ sakkhasi sampayātave.

Tenāha bhagavā—

“Atha tvaṁ pavitakkamāgamā,

Manasā diṭṭhigatāni cintayanto;

Dhonena yugaṁ samāgamā,

Na hi tvaṁ sakkhasi sampayātave”ti.

Pasūrasuttaniddeso aṭṭhamo.