sutta » kn » ne » Netti

Paṭiniddesavāra

Vibhaṅga 1

Desanāhāravibhaṅga

Tattha katamo desanāhāro?

“Assādādīnavatā”ti gāthā ayaṁ desanāhāro.

Kiṁ desayati?

Assādaṁ ādīnavaṁ nissaraṇaṁ phalaṁ upāyaṁ āṇattiṁ.

“Dhammaṁ vo, bhikkhave, desessāmi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsessāmī”ti.

Tattha katamo assādo?

“Kāmaṁ kāmayamānassa,

tassa cetaṁ samijjhati;

Addhā pītimano hoti,

laddhā macco yadicchatī”ti.

Ayaṁ assādo.

Tattha katamo ādīnavo?

“Tassa ce kāmayānassa,

chandajātassa jantuno;

Te kāmā parihāyanti,

sallaviddhova ruppatī”ti.

Ayaṁ ādīnavo.

Tattha katamaṁ nissaraṇaṁ?

“Yo kāme parivajjeti,

sappasseva padā siro;

Somaṁ visattikaṁ loke,

sato samativattatī”ti.

Idaṁ nissaraṇaṁ.

Tattha katamo assādo?

“Khettaṁ vatthuṁ hiraññaṁ vā,

gavāssaṁ dāsaporisaṁ;

Thiyo bandhū puthū kāme,

yo naro anugijjhatī”ti.

Ayaṁ assādo.

Tattha katamo ādīnavo?

“Abalā naṁ balīyanti,

maddantenaṁ parissayā;

Tato naṁ dukkhamanveti,

nāvaṁ bhinnamivodakan”ti.

Ayaṁ ādīnavo.

Tattha katamaṁ nissaraṇaṁ?

“Tasmā jantu sadā sato,

kāmāni parivajjaye;

Te pahāya tare oghaṁ,

nāvaṁ sitvāva pāragū”ti.

Idaṁ nissaraṇaṁ.

Tattha katamaṁ phalaṁ?

“Dhammo have rakkhati dhammacāriṁ,

Chattaṁ mahantaṁ yatha vassakāle;

Esānisaṁso dhamme suciṇṇe,

Na duggatiṁ gacchati dhammacārī”ti.

Idaṁ phalaṁ.

Tattha katamo upāyo?

“Sabbe saṅkhārā aniccāti,

…pe…

“Sabbe saṅkhārā dukkhāti,

…pe…

“Sabbe dhammā anattāti,

yadā paññāya passati;

Atha nibbindati dukkhe,

esa maggo visuddhiyā”ti.

Ayaṁ upāyo.

Tattha katamā āṇatti?

“Cakkhumā visamānīva,

vijjamāne parakkame;

Paṇḍito jīvalokasmiṁ,

pāpāni parivajjaye”ti.

Ayaṁ āṇatti.

Tattha katamaṁ phalaṁ?

“‘Suññato lokaṁ avekkhassu,

Mogharājā’ti āṇatti;

‘Sadā sato’ti upāyo,

‘Attānudiṭṭhiṁ ūhacca;

Evaṁ maccutaro siyā’”.

Idaṁ phalaṁ.

Tattha bhagavā ugghaṭitaññussa puggalassa nissaraṇaṁ desayati, vipañcitaññussa puggalassa ādīnavañca nissaraṇañca desayati, neyyassa puggalassa assādañca ādīnavañca nissaraṇañca desayati.

Tattha catasso paṭipadā, cattāro puggalā.

Taṇhācarito mando satindriyena dukkhāya paṭipadāya dandhābhiññāya niyyāti satipaṭṭhānehi nissayehi.

Taṇhācarito udattho samādhindriyena dukkhāya paṭipadāya khippābhiññāya niyyāti jhānehi nissayehi.

Diṭṭhicarito mando vīriyindriyena sukhāya paṭipadāya dandhābhiññāya niyyāti sammappadhānehi nissayehi.

Diṭṭhicarito udatto paññindriyena sukhāya paṭipadāya khippābhiññāya niyyāti saccehi nissayehi.

Ubho taṇhācaritā samathapubbaṅgamāya vipassanāya niyyanti rāgavirāgāya cetovimuttiyā.

Ubho diṭṭhicaritā vipassanāpubbaṅgamena samathena niyyanti avijjāvirāgāya paññāvimuttiyā.

Tattha ye samathapubbaṅgamāhi paṭipadāhi niyyanti, te nandiyāvaṭṭena nayena hātabbā, ye vipassanāpubbaṅgamāhi paṭipadāhi niyyanti, te sīhavikkīḷitena nayena hātabbā.

Svāyaṁ hāro kattha sambhavati, yassa satthā vā dhammaṁ desayati aññataro vā garuṭṭhānīyo sabrahmacārī, so taṁ dhammaṁ sutvā saddhaṁ paṭilabhati.

Tattha yā vīmaṁsā ussāhanā tulanā upaparikkhā, ayaṁ sutamayī paññā.

Tathā sutena nissayena yā vīmaṁsā tulanā upaparikkhā manasānupekkhaṇā, ayaṁ cintāmayī paññā.

Imāhi dvīhi paññāhi manasikārasampayuttassa yaṁ ñāṇaṁ uppajjati dassanabhūmiyaṁ vā bhāvanābhūmiyaṁ vā, ayaṁ bhāvanāmayī paññā.

Paratoghosā sutamayī paññā.

Paccattasamuṭṭhitā yoniso manasikārā cintāmayī paññā.

Yaṁ parato ca ghosena paccattasamuṭṭhitena ca yonisomanasikārena ñāṇaṁ uppajjati, ayaṁ bhāvanāmayī paññā.

Yassa imā dve paññā atthi sutamayī cintāmayī ca, ayaṁ ugghaṭitaññū.

Yassa sutamayī paññā atthi, cintāmayī natthi, ayaṁ vipañcitaññū.

Yassa neva sutamayī paññā atthi na cintāmayī, ayaṁ neyyo.

Sāyaṁ dhammadesanā kiṁ desayati?

Cattāri saccāni dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.

Ādīnavo ca phalañca dukkhaṁ, assādo samudayo, nissaraṇaṁ nirodho, upāyo āṇatti ca maggo.

Imāni cattāri saccāni.

Idaṁ dhammacakkaṁ.

Yathāha bhagavā—

“idaṁ dukkhan”ti me, bhikkhave, bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, sabbaṁ dhammacakkaṁ.

Tattha aparimāṇā padā, aparimāṇā akkharā, aparimāṇā byañjanā, aparimāṇā ākārā neruttā niddesā.

Etasseva atthassa saṅkāsanā pakāsanā vivaraṇā vibhajanā uttānīkammaṁ paññatti, itipidaṁ dukkhaṁ ariyasaccaṁ.

“Ayaṁ dukkhasamudayo”ti me, bhikkhave, bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ …pe…

“ayaṁ dukkhanirodho”ti me, bhikkhave …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti me, bhikkhave, bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

Tattha aparimāṇā padā, aparimāṇā akkharā, aparimāṇā byañjanā, aparimāṇā ākārā neruttā niddesā.

Etasseva atthassa saṅkāsanā pakāsanā vivaraṇā vibhajanā uttānīkammaṁ paññatti itipidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Tattha bhagavā akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttānīkaroti, niddesehi paññapeti.

Tattha bhagavā akkharehi ca padehi ca ugghaṭeti, byañjanehi ca ākārehi ca vipañcayati, niruttīhi ca niddesehi ca vitthāreti.

Tattha ugghaṭanā ādi, vipañcanā majjhe, vitthāraṇā pariyosānaṁ.

Soyaṁ dhammavinayo ugghaṭīyanto ugghaṭitaññūpuggalaṁ vineti, tena naṁ āhu “ādikalyāṇo”ti.

Vipañcīyanto vipañcitaññūpuggalaṁ vineti, tena naṁ āhu “majjhekalyāṇo”ti.

Vitthārīyanto neyyaṁ puggalaṁ vineti, tena naṁ āhu “pariyosānakalyāṇo”ti.

Tattha chappadāni attho saṅkāsanā pakāsanā vivaraṇā vibhajanā uttānīkammaṁ paññatti, imāni chappadāni attho.

Chappadāni byañjanaṁ akkharaṁ padaṁ byañjanaṁ ākāro nirutti niddeso, imāni chappadāni byañjanaṁ.

Tenāha bhagavā “dhammaṁ vo, bhikkhave, desessāmi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanan”ti.

<b>Kevalan</b>ti lokuttaraṁ, na missaṁ lokiyehi dhammehi.

<b>Paripuṇṇan</b>ti paripūraṁ anūnaṁ anatirekaṁ.

<b>Parisuddhan</b>ti nimmalaṁ sabbamalāpagataṁ pariyodātaṁ upaṭṭhitaṁ sabbavisesānaṁ, idaṁ vuccati tathāgatapadaṁitipi tathāgatanisevitaṁitipi tathāgatārañjitaṁitipi, ato cetaṁ brahmacariyaṁ paññāyati.

Tenāha bhagavā “kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsessāmī”ti.

Kesaṁ ayaṁ dhammadesanā, yogīnaṁ.

Tenāha āyasmā mahākaccāyano—

“Assādādīnavatā,

Nissaraṇampi ca phalaṁ upāyo ca;

Āṇattī ca bhagavato,

Yogīnaṁ desanāhāro”ti.

Niyutto desanāhāro.