sutta » kn » ne » Netti

Paṭiniddesavāra

Vibhaṅga 2

Vicayahāravibhaṅga

Tattha katamo vicayo hāro?

“Yaṁ pucchitañca vissajjitañcā”ti gāthā, ayaṁ vicayo hāro.

Kiṁ vicinati?

Padaṁ vicinati, pañhaṁ vicinati, visajjanaṁ vicinati, pubbāparaṁ vicinati, assādaṁ vicinati, ādīnavaṁ vicinati, nissaraṇaṁ vicinati, phalaṁ vicinati, upāyaṁ vicinati, āṇattiṁ vicinati, anugītiṁ vicinati, sabbe nava suttante vicinati.

Yathā kiṁ bhave, yathā āyasmā ajito pārāyane bhagavantaṁ pañhaṁ pucchati—

“Kenassu nivuto loko,

(iccāyasmā ajito)

Kenassu nappakāsati;

Kissābhilepanaṁ brūsi,

Kiṁ su tassa mahabbhayan”ti.

Imāni cattāri padāni pucchitāni, so eko pañho.

Kasmā?

Ekavatthupariggahā, evañhi āha—

“kenassu nivuto loko”ti lokādhiṭṭhānaṁ pucchati, “kenassu nappakāsatī”ti lokassa appakāsanaṁ pucchati, “kissābhilepanaṁ brūsī”ti lokassa abhilepanaṁ pucchati, “kiṁsu tassa mahabbhayan”ti tasseva lokassa mahābhayaṁ pucchati.

Loko tividho kilesaloko bhavaloko indriyaloko.

Tattha visajjanā—

“Avijjāya nivuto loko,

(ajitāti bhagavā)

Vivicchā pamādā nappakāsati;

Jappābhilepanaṁ brūmi,

Dukkhamassa mahabbhayan”ti.

Imāni cattāri padāni imehi catūhi padehi visajjitāni paṭhamaṁ paṭhamena, dutiyaṁ dutiyena, tatiyaṁ tatiyena, catutthaṁ catutthena.

“Kenassu nivuto loko”ti pañhe “avijjāya nivuto loko”ti visajjanā.

Nīvaraṇehi nivuto loko, avijjānīvaraṇā hi sabbe sattā.

Yathāha bhagavā “sabbasattānaṁ, bhikkhave, sabbapāṇānaṁ sabbabhūtānaṁ pariyāyato ekameva nīvaraṇaṁ vadāmi yadidaṁ avijjā, avijjānīvaraṇā hi sabbe sattā.

Sabbasova, bhikkhave, avijjāya nirodhā cāgā paṭinissaggā natthi sattānaṁ nīvaraṇanti vadāmī”ti.

Tena ca paṭhamassa padassa visajjanā yuttā.

“Kenassu nappakāsatī”ti pañhe “vivicchā pamādā nappakāsatī”ti visajjanā.

Yo puggalo nīvaraṇehi nivuto, so vivicchati.

Vivicchā nāma vuccati vicikicchā.

So vicikicchanto nābhisaddahati, na abhisaddahanto vīriyaṁ nārabhati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ sacchikiriyāya.

So idhappamādamanuyutto viharati pamatto, sukke dhamme na uppādiyati, tassa te anuppādiyamānā nappakāsanti, yathāha bhagavā—

“Dūre santo pakāsanti,

himavantova pabbato;

Asantettha na dissanti,

rattiṁ khittā yathā sarā;

Te guṇehi pakāsanti,

kittiyā ca yasena cā”ti.

Tena ca dutiyassa padassa visajjanā yuttā.

“Kissābhilepanaṁ brūsī”ti pañhe “jappābhilepanaṁ brūmī”ti visajjanā.

Jappā nāma vuccati taṇhā.

Sā kathaṁ abhilimpati?

Yathāha bhagavā—

“Ratto atthaṁ na jānāti,

ratto dhammaṁ na passati;

Andhantamaṁ tadā hoti,

yaṁ rāgo sahate naran”ti.

Sāyaṁ taṇhā āsattibahulassa puggalassa “evaṁ abhijappā”ti karitvā tattha loko abhilitto nāma bhavati, tena ca tatiyassa padassa visajjanā yuttā.

“Kiṁ su tassa mahabbhayan”ti pañhe “dukkhamassa mahabbhayan”ti visajjanā.

Duvidhaṁ dukkhaṁ—

kāyikañca cetasikañca.

Yaṁ kāyikaṁ idaṁ dukkhaṁ, yaṁ cetasikaṁ idaṁ domanassaṁ.

Sabbe sattā hi dukkhassa ubbijjanti, natthi bhayaṁ dukkhena samasamaṁ, kuto vā pana tassa uttaritaraṁ?

Tisso dukkhatā—

dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā.

Tattha loko odhaso kadāci karahaci dukkhadukkhatāya muccati.

Tathā vipariṇāmadukkhatāya.

Taṁ kissa hetu?

Honti loke appābādhāpi dīghāyukāpi.

Saṅkhāradukkhatāya pana loko anupādisesāya nibbānadhātuyā muccati, tasmā saṅkhāradukkhatā dukkhaṁ lokassāti katvā dukkhamassa mahabbhayanti.

Tena ca catutthassa padassa visajjanā yuttā.

Tenāha bhagavā “avijjāya nivuto loko”ti.

“Savanti sabbadhi sotā,

(iccāyasmā ajito)

Sotānaṁ kiṁ nivāraṇaṁ;

Sotānaṁ saṁvaraṁ brūhi,

Kena sotā pidhīyare”.

Imāni cattāri padāni pucchitāni.

Te dve pañhā.

Kasmā?

Ime hi batvādhivacanena pucchitā.

Evaṁ samāpannassa lokassa evaṁ saṅkiliṭṭhassa kiṁ lokassa vodānaṁ vuṭṭhānamiti, evañhi āha.

<b>Savanti sabbadhi sotā</b>ti asamāhitassa savanti abhijjhābyāpādappamādabahulassa.

Tattha yā abhijjhā ayaṁ lobho akusalamūlaṁ, yo byāpādo ayaṁ doso akusalamūlaṁ, yo pamādo ayaṁ moho akusalamūlaṁ.

Tassevaṁ asamāhitassa chasu āyatanesu taṇhā savanti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, yathāha bhagavā—

“Savatī”ti ca kho, bhikkhave, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.

Cakkhu savati manāpikesu rūpesu, amanāpikesu paṭihaññatīti.

Sotaṁ …pe…

ghānaṁ …

jivhā …

kāyo …

mano savati manāpikesu dhammesu amanāpikesu paṭihaññatīti.

Iti sabbā ca savati, sabbathā ca savati.

Tenāha “savanti sabbadhi sotā”ti.

“Sotānaṁ kiṁ nivāraṇan”ti pariyuṭṭhānavighātaṁ pucchati, idaṁ vodānaṁ.

“Sotānaṁ saṁvaraṁ brūhi, kena sotā pidhīyare”ti anusayasamugghātaṁ pucchati, idaṁ vuṭṭhānaṁ.

Tattha visajjanā—

“Yāni sotāni lokasmiṁ,

(ajitāti bhagavā)

Sati tesaṁ nivāraṇaṁ;

Sotānaṁ saṁvaraṁ brūmi,

Paññāyete pidhīyare”ti.

Kāyagatāya satiyā bhāvitāya bahulīkatāya cakkhu nāviñchati manāpikesu rūpesu, amanāpikesu na paṭihaññati, sotaṁ …pe…

ghānaṁ …

jivhā …

kāyo …

mano nāviñchati manāpikesu dhammesu, amanāpikesu na paṭihaññati.

Kena kāraṇena?

Saṁvutanivāritattā indriyānaṁ.

Kena te saṁvutanivāritā?

Satiārakkhena.

Tenāha bhagavā—

“sati tesaṁ nivāraṇan”ti.

Paññāya anusayā pahīyanti, anusayesu pahīnesu pariyuṭṭhānā pahīyanti.

Kissa, anusayassa pahīnattā?

Taṁ yathā khandhavantassa rukkhassa anavasesamūluddharaṇe kate pupphaphalapallavaṅkurasantati samucchinnā bhavati.

Evaṁ anusayesu pahīnesu pariyuṭṭhānasantati samucchinnā bhavati pidahitā paṭicchannā.

Kena?

Paññāya.

Tenāha bhagavā “paññāyete pidhīyare”ti.

“Paññā ceva sati ca,

(iccāyasmā ajito)

Nāmarūpañca mārisa;

Etaṁ me puṭṭho pabrūhi,

Katthetaṁ uparujjhatī”ti.

“Yametaṁ pañhaṁ apucchi,

ajita taṁ vadāmi te;

Yattha nāmañca rūpañca,

asesaṁ uparujjhati;

Viññāṇassa nirodhena,

etthetaṁ uparujjhatī”ti.

Ayaṁ pañhe anusandhiṁ pucchati.

Anusandhiṁ pucchanto kiṁ pucchati?

Anupādisesaṁ nibbānadhātuṁ.

Tīṇi ca saccāni saṅkhatāni nirodhadhammāni dukkhaṁ samudayo maggo, nirodho asaṅkhato.

Tattha samudayo dvīsu bhūmīsu pahīyati dassanabhūmiyā ca bhāvanābhūmiyā ca.

Dassanena tīṇi saṁyojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, bhāvanāya satta saṁyojanāni pahīyanti kāmacchando byāpādo rūparāgo arūparāgo māno uddhaccaṁ avijjāvasesā.

Tedhātuke imāni dasa saṁyojanāni pañcorambhāgiyāni pañcuddhambhāgiyāni.

Tattha tīṇi saṁyojanāni sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso anaññātaññassāmītindriyaṁ adhiṭṭhāya nirujjhanti.

Satta saṁyojanāni kāmacchando byāpādo rūparāgo arūparāgo māno uddhaccaṁ avijjāvasesā aññindriyaṁ adhiṭṭhāya nirujjhanti.

Yaṁ pana evaṁ jānāti “khīṇā me jātī”ti, idaṁ khaye ñāṇaṁ.

“Nāparaṁ itthattāyā”ti pajānāti, idaṁ anuppāde ñāṇaṁ.

Imāni dve ñāṇāni aññātāvindriyaṁ.

Tattha yañca anaññātaññassāmītindriyaṁ yañca aññindriyaṁ, imāni aggaphalaṁ arahattaṁ pāpuṇantassa nirujjhanti, tattha yañca khaye ñāṇaṁ yañca anuppāde ñāṇaṁ, imāni dve ñāṇāni ekapaññā.

Api ca ārammaṇasaṅketena dve nāmāni labbhanti, “khīṇā me jātī”ti pajānantassa khaye ñāṇanti nāmaṁ labhati, “nāparaṁ itthattāyā”ti pajānantassa anuppāde ñāṇanti nāmaṁ labhati.

Sā pajānanaṭṭhena paññā, yathādiṭṭhaṁ apilāpanaṭṭhena sati.

Tattha ye pañcupādānakkhandhā, idaṁ nāmarūpaṁ.

Tattha ye phassapañcamakā dhammā, idaṁ nāmaṁ.

Yāni pañcindriyāni rūpāni, idaṁ rūpaṁ.

Tadubhayaṁ nāmarūpaṁ viññāṇasampayuttaṁ tassa nirodhaṁ bhagavantaṁ pucchanto āyasmā ajito pārāyane evamāha—

“Paññā ceva sati ca,

nāmarūpañca mārisa;

Etaṁ me puṭṭho pabrūhi,

katthetaṁ uparujjhatī”ti.

Tattha sati ca paññā ca cattāri indriyāni, sati dve indriyāni satindriyañca samādhindriyañca, paññā dve indriyāni paññindriyañca vīriyindriyañca.

Yā imesu catūsu indriyesu saddahanā okappanā, idaṁ saddhindriyaṁ.

Tattha yā saddhādhipateyyā cittekaggatā, ayaṁ chandasamādhi.

Samāhite citte kilesānaṁ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṁ pahānaṁ.

Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā.

Iti purimako ca chandasamādhi, kilesavikkhambhanatāya ca pahānaṁ ime ca saṅkhārā, tadubhayaṁ chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Tattha yā vīriyādhipateyyā cittekaggatā, ayaṁ vīriyasamādhi …pe…

tattha yā cittādhipateyyā cittekaggatā, ayaṁ cittasamādhi …pe…

tattha yā vīmaṁsādhipateyyā cittekaggatā, ayaṁ vīmaṁsāsamādhi.

Samāhite citte kilesānaṁ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṁ pahānaṁ.

Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā.

Iti purimako ca vīmaṁsāsamādhi, kilesavikkhambhanatāya ca pahānaṁ ime ca saṅkhārā, tadubhayaṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Sabbo samādhi ñāṇamūlako ñāṇapubbaṅgamo ñāṇānuparivatti.

Yathā pure tathā pacchā,

yathā pacchā tathā pure;

Yathā divā tathā rattiṁ,

yathā rattiṁ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

Pañcindriyāni kusalāni cittasahabhūni citte uppajjamāne uppajjanti, citte nirujjhamāne nirujjhanti.

Nāmarūpañca viññāṇahetukaṁ viññāṇapaccayā nibbattaṁ, tassa maggena hetu upacchinno, viññāṇaṁ anāhāraṁ anabhinanditaṁ appaṭisandhikaṁ taṁ nirujjhati.

Nāmarūpamapi ahetu appaccayaṁ punabbhavaṁ na nibbattayati.

Evaṁ viññāṇassa nirodhā paññā ca sati ca nāmarūpañca nirujjhati.

Tenāha bhagavā—

“Yametaṁ pañhaṁ apucchi,

ajita taṁ vadāmi te;

Yattha nāmañca rūpañca,

asesaṁ uparujjhati;

Viññāṇassa nirodhena,

etthetaṁ uparujjhatī”ti.

“Ye ca saṅkhātadhammāse,

(iccāyasmā ajito)

Ye ca sekkhā puthū idha;

Tesaṁ me nipako iriyaṁ,

Puṭṭho pabrūhi mārisā”ti.

Imāni tīṇi padāni pucchitāni, te tayo pañhā.

Kissa?

Sekhāsekhavipassanāpubbaṅgamappahānayogena, evañhi āha.

“Ye ca saṅkhātadhammāse”ti arahattaṁ pucchati, “ye ca sekkhā puthū idhā”ti sekhaṁ pucchati, “tesaṁ me nipako iriyaṁ, puṭṭho pabrūhi mārisā”ti vipassanāpubbaṅgamaṁ pahānaṁ pucchati.

Tattha visajjanā—

“Kāmesu nābhigijjheyya,

(ajitāti bhagavā)

Manasānāvilo siyā;

Kusalo sabbadhammānaṁ,

Sato bhikkhu paribbaje”ti.

Bhagavato sabbaṁ kāyakammaṁ ñāṇapubbaṅgamaṁ ñāṇānuparivatti, sabbaṁ vacīkammaṁ ñāṇapubbaṅgamaṁ ñāṇānuparivatti, sabbaṁ manokammaṁ ñāṇapubbaṅgamaṁ ñāṇānuparivatti.

Atīte aṁse appaṭihatañāṇadassanaṁ, anāgate aṁse appaṭihatañāṇadassanaṁ, paccuppanne aṁse appaṭihatañāṇadassanaṁ.

Ko ca ñāṇadassanassa paṭighāto?

Yaṁ anicce dukkhe anattani ca aññāṇaṁ adassanaṁ, ayaṁ ñāṇadassanassa paṭighāto.

Yathā idha puriso tārakarūpāni passeyya, no ca gaṇanasaṅketena jāneyya, ayaṁ ñāṇadassanassa paṭighāto.

Bhagavato pana appaṭihatañāṇadassanaṁ, anāvaraṇañāṇadassanā hi buddhā bhagavanto.

Tattha sekhena dvīsu dhammesu cittaṁ rakkhitabbaṁ gedhā ca rajanīyesu dhammesu, dosā ca pariyuṭṭhānīyesu.

Tattha yā icchā mucchā patthanā piyāyanā kīḷanā, taṁ bhagavā nivārento evamāha—

“kāmesu nābhigijjheyyā”ti.

“Manasānāvilo siyā”ti pariyuṭṭhānavighātaṁ āha.

Tathā hi sekho abhigijjhanto asamuppannañca kilesaṁ uppādeti, uppannañca kilesaṁ phātiṁ karoti.

Yo pana anāvilasaṅkappo anabhigijjhanto vāyamati, so anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

So uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

So anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

So uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Katame anuppannā pāpakā akusalā dhammā?

Kāmavitakko byāpādavitakko vihiṁsāvitakko, ime anuppannā pāpakā akusalā dhammā.

Katame uppannā pāpakā akusalā dhammā?

Anusayā akusalamūlāni, ime uppannā pāpakā akusalā dhammā.

Katame anuppannā kusalā dhammā?

Yāni sotāpannassa indriyāni, ime anuppannā kusalā dhammā.

Katame uppannā kusalā dhammā?

Yāni aṭṭhamakassa indriyāni, ime uppannā kusalā dhammā.

Yena kāmavitakkaṁ vāreti, idaṁ satindriyaṁ.

Yena byāpādavitakkaṁ vāreti, idaṁ samādhindriyaṁ.

Yena vihiṁsāvitakkaṁ vāreti, idaṁ vīriyindriyaṁ.

Yena uppannuppanne pāpake akusale dhamme pajahati vinodeti byantīkaroti anabhāvaṁ gameti nādhivāseti, idaṁ paññindriyaṁ.

Yā imesu catūsu indriyesu saddahanā okappanā, idaṁ saddhindriyaṁ.

Tattha saddhindriyaṁ kattha daṭṭhabbaṁ?

Catūsu sotāpattiyaṅgesu.

Vīriyindriyaṁ kattha daṭṭhabbaṁ?

Catūsu sammappadhānesu.

Satindriyaṁ kattha daṭṭhabbaṁ?

Catūsu satipaṭṭhānesu.

Samādhindriyaṁ kattha daṭṭhabbaṁ?

Catūsu jhānesu.

Paññindriyaṁ kattha daṭṭhabbaṁ?

Catūsu ariyasaccesu.

Evaṁ sekho sabbehi kusalehi dhammehi appamatto vutto bhagavatā anāvilatāya manasā.

Tenāha bhagavā “manasānāvilo siyā”ti.

“Kusalo sabbadhammānan”ti loko nāma tividho kilesaloko bhavaloko indriyaloko.

Tattha kilesalokena bhavaloko samudāgacchati, so indriyāni nibbatteti, indriyesu bhāviyamānesu neyyassa pariññā bhavati.

Sā duvidhena upaparikkhitabbā dassanapariññāya ca bhāvanāpariññāya ca.

Yadā hi sekho ñeyyaṁ parijānāti, tadā nibbidāsahagatehi saññāmanasikārehi neyyaṁ pariññātaṁ bhavati.

Tassa dve dhammā kosallaṁ gacchanti—

dassanakosallañca bhāvanākosallañca.

Taṁ ñāṇaṁ pañcavidhena veditabbaṁ—

abhiññā pariññā pahānaṁ bhāvanā sacchikiriyā.

Tattha katamā abhiññā?

Yaṁ dhammānaṁ salakkhaṇe ñāṇaṁ dhammapaṭisambhidā ca atthapaṭisambhidā ca, ayaṁ abhiññā.

Tattha katamā pariññā?

Evaṁ abhijānitvā yā parijānanā “idaṁ kusalaṁ, idaṁ akusalaṁ, idaṁ sāvajjaṁ, idaṁ anavajjaṁ, idaṁ kaṇhaṁ, idaṁ sukkaṁ, idaṁ sevitabbaṁ, idaṁ na sevitabbaṁ, ime dhammā evaṅgahitā, idaṁ phalaṁ nibbattenti, tesaṁ evaṅgahitānaṁ ayaṁ attho”ti, ayaṁ pariññā.

Evaṁ parijānitvā tayo dhammā avasiṭṭhā bhavanti pahātabbā bhāvetabbā sacchikātabbā ca.

Tattha katame dhammā pahātabbā?

Ye akusalā.

Tattha katame dhammā bhāvetabbā?

Ye kusalā.

Tattha katame dhammā sacchikātabbā?

Yaṁ asaṅkhataṁ.

Yo evaṁ jānāti ayaṁ vuccati atthakusalo dhammakusalo kalyāṇatākusalo phalatākusalo, āyakusalo apāyakusalo upāyakusalo mahatā kosallena samannāgatoti, tenāha bhagavā “kusalo sabbadhammānan”ti.

“Sato bhikkhu paribbaje”ti tena diṭṭhadhammasukhavihāratthaṁ abhikkante paṭikkante ālokite vilokite samiñjite pasārite saṅghāṭipattacīvaradhāraṇe asite pīte khāyite sāyite uccārapassāvakamme gate ṭhite nisinne sutte jāgarite bhāsite tuṇhibhāve satena sampajānena vihātabbaṁ.

Imā dve cariyā anuññātā bhagavatā ekā visuddhānaṁ, ekā visujjhantānaṁ.

Ke visuddhā?

Arahanto.

Ke visujjhantā?

Sekkhā.

Katakiccāni hi arahato indriyāni.

Yaṁ bojjhaṁ, taṁ catubbidhaṁ dukkhassa pariññābhisamayena samudayassa pahānābhisamayena maggassa bhāvanābhisamayena nirodhassa sacchikiriyābhisamayena, idaṁ catubbidhaṁ bojjhaṁ yo evaṁ jānāti, ayaṁ vuccati sato abhikkamati sato paṭikkamati khayā rāgassa khayā dosassa khayā mohassa.

Tenāha bhagavā “sato bhikkhu paribbaje”ti, tenāha—

“Kāmesu nābhigijjheyya,

(ajitāti bhagavā)

Manasānāvilo siyā;

Kusalo sabbadhammānaṁ,

Sato bhikkhu paribbaje”ti.

Evaṁ pucchitabbaṁ, evaṁ visajjitabbaṁ.

Suttassa ca anugīti atthato ca byañjanato ca samānetabbā.

Atthāpagataṁ hi byañjanaṁ samphappalāpaṁ bhavati.

Dunnikkhittassa padabyañjanassa atthopi dunnayo bhavati, tasmā atthabyañjanūpetaṁ saṅgāyitabbaṁ.

Suttañca pavicinitabbaṁ.

Kiṁ idaṁ suttaṁ āhacca vacanaṁ anusandhivacanaṁ nītatthaṁ neyyatthaṁ saṅkilesabhāgiyaṁ nibbedhabhāgiyaṁ asekkhabhāgiyaṁ?

Kuhiṁ imassa suttassa sabbāni saccāni passitabbāni, ādimajjhapariyosāneti?

Evaṁ suttaṁ pavicetabbaṁ.

Tenāha āyasmā mahākaccāyano—

“yaṁ pucchitañca vissajjitañca, suttassa yā ca anugītī”ti.

Niyutto vicayo hāro.