sutta » kn » ne » Netti

Paṭiniddesavāra

Vibhaṅga 11

Paññattihāravibhaṅga

Tattha katamo paññattihāro?

“Ekaṁ bhagavā dhammaṁ paññattīhi vividhāhi desetī”ti.

Yā pakatikathāya desanā.

Ayaṁ nikkhepapaññatti.

Kā ca pakatikathāya desanā, cattāri saccāni.

Yathā bhagavā āha—

“idaṁ dukkhan”ti ayaṁ paññatti pañcannaṁ khandhānaṁ channaṁ dhātūnaṁ aṭṭhārasannaṁ dhātūnaṁ dvādasannaṁ āyatanānaṁ dasannaṁ indriyānaṁ nikkhepapaññatti.

Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.

Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassa avakkanti.

Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.

Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.

Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.

Yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ, bhikkhave, sadaraṁ saupāyāsanti vadāmi.

Phasse ce …pe…

manosañcetanāya ce, bhikkhave, āhāre.

Viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.

Yattha patiṭṭhitaṁ viññāṇaṁ virūḷhaṁ, atthi tattha nāmarūpassa avakkanti.

Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṁ vuddhi.

Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.

Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.

Yattha atthi āyatiṁ jātijarāmaraṇaṁ, sasokaṁ taṁ, bhikkhave, sadaraṁ saupāyāsanti vadāmi.

Ayaṁ pabhavapaññatti dukkhassa ca samudayassa ca.

Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.

Yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti.

Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.

Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.

Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.

Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ, bhikkhave, adaraṁ anupāyāsanti vadāmi.

Phasse ce …pe…

manosañcetanāya ce, bhikkhave, āhāre.

Viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.

Yattha appatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ, natthi tattha nāmarūpassa avakkanti.

Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṁ vuddhi.

Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.

Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.

Yattha natthi āyatiṁ jātijarāmaraṇaṁ, asokaṁ taṁ, bhikkhave, adaraṁ anupāyāsanti vadāmi.

Ayaṁ pariññāpaññatti dukkhassa, pahānapaññatti samudayassa, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti nirodhassa.

Samādhiṁ, bhikkhave, bhāvetha.

Appamatto nipako sato, samāhito, bhikkhave, bhikkhu yathābhūtaṁ pajānāti.

Kiñca yathābhūtaṁ pajānāti?

“Cakkhu aniccan”ti yathābhūtaṁ pajānāti.

“Rūpā aniccā”ti yathābhūtaṁ pajānāti “cakkhuviññāṇaṁ aniccan”ti yathābhūtaṁ pajānāti.

“Cakkhusamphasso anicco”ti yathābhūtaṁ pajānāti.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi aniccanti yathābhūtaṁ pajānāti.

Sotaṁ …pe…

ghānaṁ …

jivhā …

kāyo …

“mano anicco”ti yathābhūtaṁ pajānāti.

“Dhammā aniccā”ti yathābhūtaṁ pajānāti.

“Manoviññāṇaṁ aniccan”ti yathābhūtaṁ pajānāti.

“Manosamphasso anicco”ti yathābhūtaṁ pajānāti.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi aniccanti yathābhūtaṁ pajānāti.

Ayaṁ bhāvanāpaññatti maggassa, pariññāpaññatti dukkhassa, pahānapaññatti samudayassa, sacchikiriyāpaññatti nirodhassa.

Rūpaṁ, rādha, vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha, paññāya taṇhakkhayāya paṭipajjatha.

Taṇhakkhayā dukkhakkhayo, dukkhakkhayā nibbānaṁ.

Vedanaṁ …pe…

saññaṁ …

saṅkhāre viññāṇaṁ vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha, paññāya taṇhakkhayāya paṭipajjatha.

Taṇhakkhayā dukkhakkhayo, dukkhakkhayā nibbānaṁ.

Ayaṁ nirodhapaññatti nirodhassa, nibbidāpaññatti assādassa, pariññāpaññatti dukkhassa, pahānapaññatti samudayassa, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti nirodhassa.

“So idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Ayaṁ paṭivedhapaññatti saccānaṁ, nikkhepapaññatti dassanabhūmiyā, bhāvanāpaññatti maggassa, sacchikiriyāpaññatti sotāpattiphalassa.

“So ime āsavā”ti yathābhūtaṁ pajānāti, “ayaṁ āsavasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ āsavanirodho”ti yathābhūtaṁ pajānāti.

“Ayaṁ āsavanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

“Ime āsavā asesaṁ nirujjhantī”ti yathābhūtaṁ pajānāti.

Ayaṁ uppādapaññatti khaye ñāṇassa, okāsapaññatti anuppāde ñāṇassa, bhāvanāpaññatti maggassa, pariññāpaññatti dukkhassa, pahānapaññatti samudayassa, ārambhapaññatti vīriyindriyassa, āhaṭanāpaññatti āsāṭikānaṁ, nikkhepapaññatti bhāvanābhūmiyā, abhinighātapaññatti pāpakānaṁ akusalānaṁ dhammānaṁ.

Idaṁ “dukkhan”ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Ayaṁ “dukkhasamudayo”ti me, bhikkhave …pe…

ayaṁ “dukkhanirodho”ti me, bhikkhave ….

Ayaṁ “dukkhanirodhagāminī paṭipadā”ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Ayaṁ desanāpaññatti saccānaṁ, nikkhepapaññatti sutamayiyā paññāya sacchikiriyāpaññatti anaññātaññassāmītindriyassa, pavattanāpaññatti dhammacakkassa.

“Taṁ kho panidaṁ dukkhaṁ pariññeyyan”ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

“So kho panāyaṁ dukkhasamudayo pahātabbo”ti me, bhikkhave …pe…

“so kho panāyaṁ dukkhanirodho sacchikātabbo”ti me, bhikkhave …pe…

“sā kho panāyaṁ dukkhanirodhagāminī paṭipadā bhāvetabbā”ti me, bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Ayaṁ bhāvanāpaññatti maggassa, nikkhepapaññatti cintāmayiyā paññāya, sacchikiriyāpaññatti aññindriyassa.

“Taṁ kho panidaṁ dukkhaṁ pariññātan”ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

“So kho panāyaṁ dukkhasamudayo pahīno”ti me, bhikkhave …pe…

so kho panāyaṁ dukkhanirodho sacchikato”ti me, bhikkhave …pe…

“sā kho panāyaṁ dukkhanirodhagāminī paṭipadā bhāvitā”ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Ayaṁ bhāvanāpaññatti maggassa, nikkhepapaññatti bhāvanāmayiyā paññāya, sacchikiriyāpaññatti aññātāvino indriyassa, pavattanāpaññatti dhammacakkassa.

“Tulamatulañca sambhavaṁ,

Bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito,

Abhindi kavacamivattasambhavan”ti.

“Tulan”ti saṅkhāradhātu.

“Atulan”ti nibbānadhātu, “tulamatulañca sambhavan”ti abhiññāpaññatti sabbadhammānaṁ.

Nikkhepapaññatti dhammapaṭisambhidāya.

“Bhavasaṅkhāramavassaji munī”ti pariccāgapaññatti samudayassa.

Pariññāpaññatti dukkhassa.

“Ajjhattarato samāhito”ti bhāvanāpaññatti kāyagatāya satiyā.

Ṭhitipaññatti cittekaggatāya.

“Abhindi kavacamivattasambhavan”ti abhinibbidāpaññatti cittassa, upādānapaññatti sabbaññutāya, padālanāpaññatti avijjaṇḍakosānaṁ.

Tenāha bhagavā “tulamatulañca sambhavan”ti.

“Yo dukkhamaddakkhi yatonidānaṁ,

Kāmesu so jantu kathaṁ nameyya;

Kāmā hi loke saṅgoti ñatvā,

Tesaṁ satīmā vinayāya sikkhe”ti.

<b>“Yo dukkhan”</b>ti vevacanapaññatti ca dukkhassa pariññāpaññatti ca.

<b>“Yatonidānan”</b>ti pabhavapaññatti ca samudayassa pahānapaññatti ca.

<b>“Addakkhī”</b>ti vevacanapaññatti ca ñāṇacakkhussa paṭivedhapaññatti ca.

<b>“Kāmesu so jantu kathaṁ nameyyā”</b>ti vevacanapaññatti ca kāmataṇhāya abhinivesapaññatti ca.

<b>“Kāmā hi loke saṅgoti ñatvā”</b>ti paccatthikato dassanapaññatti kāmānaṁ.

Kāmā hi aṅgārakāsūpamā maṁsapesūpamā pāvakakappā papātauragopamā ca.

<b>“Tesaṁ satīmā”</b>ti apacayapaññatti pahānāya, nikkhepapaññatti kāyagatāya satiyā, bhāvanāpaññatti maggassa.

<b>“Vinayāya sikkhe”</b>ti paṭivedhapaññatti rāgavinayassa dosavinayassa mohavinayassa.

<b>“Jantū”</b>ti vevacanapaññatti yogissa.

Yadā hi yogī kāmā saṅgoti pajānāti.

So kāmānaṁ anuppādāya kusale dhamme uppādayati, so anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya vāyamati.

Ayaṁ vāyāmapaññatti appattassa pattiyā.

Nikkhepapaññatti oramattikāya asantuṭṭhiyā.

Tattha so uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā vāyamatīti ayaṁ appamādapaññatti bhāvanāya, nikkhepapaññatti vīriyindriyassa, ārakkhapaññatti kusalānaṁ dhammānaṁ, ṭhitipaññatti adhicittasikkhāya.

Tenāha bhagavā “yo dukkhamaddakkhi yatonidānan”ti.

“Mohasambandhano loko,

bhabbarūpova dissati;

Upadhibandhano bālo,

tamasā parivārito;

Assirī viya khāyati,

passato natthi kiñcanan”ti.

<b>“Mohasambandhano loko”</b>ti desanāpaññatti vipallāsānaṁ.

<b>“Bhabbarūpova dissatī”</b>ti viparītapaññatti lokassa.

<b>“Upadhibandhano bālo”</b>ti pabhavapaññatti pāpakānaṁ icchāvacarānaṁ, kiccapaññatti pariyuṭṭhānānaṁ.

Balavapaññatti kilesānaṁ.

Virūhanāpaññatti saṅkhārānaṁ.

<b>“Tamasā parivārito”</b>ti desanāpaññatti avijjandhakārassa vevacanapaññatti ca.

<b>“Assirī viya khāyatī”</b>ti dassanapaññatti dibbacakkhussa, nikkhepapaññatti paññācakkhussa.

<b>“Passato natthi kiñcanan”</b>ti paṭivedhapaññatti sattānaṁ, rāgo kiñcanaṁ doso kiñcanaṁ moho kiñcanaṁ.

Tenāha bhagavā “mohasambandhano loko”ti.

“Atthi, bhikkhave, ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ, no cetaṁ, bhikkhave, abhavissa ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ.

Nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyetha.

Yasmā ca kho, bhikkhave, atthi ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyatī”ti.

“No cetaṁ, bhikkhave, abhavissa ajātaṁ abhūtaṁ akataṁ asaṅkhatan”ti desanāpaññatti nibbānassa vevacanapaññatti ca.

“Nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyethā”ti vevacanapaññatti saṅkhatassa upanayanapaññatti ca.

“Yasmā ca kho, bhikkhave, atthi ajātaṁ abhūtaṁ akataṁ asaṅkhatan”ti vevacanapaññatti nibbānassa jotanāpaññatti ca.

“Tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyatī”ti ayaṁ vevacanapaññatti nibbānassa, niyyānikapaññatti maggassa, nissaraṇapaññatti saṁsārato.

Tenāha bhagavā “no cetaṁ, bhikkhave, abhavissā”ti.

Tenāha āyasmā mahākaccāyano “ekaṁ bhagavā dhammaṁ, paññattīhi vividhāhi desetī”ti.

Niyutto paññatti hāro.