sutta » kn » ne » Netti

Paṭiniddesavāra

Vibhaṅga 12

Otaraṇahāravibhaṅga

Tattha katamo otaraṇo hāro?

“Yo ca paṭiccuppādo”ti.

“Uddhaṁ adho sabbadhi vippamutto,

Ayaṁ ahasmīti anānupassī;

Evaṁ vimutto udatāri oghaṁ,

Atiṇṇapubbaṁ apunabbhavāyā”ti.

<b>“Uddhan”</b>ti rūpadhātu ca arūpadhātu ca.

<b>“Adho”</b>ti kāmadhātu.

<b>“Sabbadhi vippamutto”</b>ti tedhātuke ayaṁ asekkhāvimutti.

Tāniyeva asekkhāni pañcindriyāni, ayaṁ indriyehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.

Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni tīhi khandhehi saṅgahitāni—

sīlakkhandhena samādhikkhandhena paññākkhandhena, ayaṁ khandhehi otaraṇā.

Tāniyeva asekkhāni pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā.

Ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ anāsavaṁ, no ca bhavaṅgaṁ.

Ayaṁ āyatanehi otaraṇā.

“Ayaṁ ahasmīti anānupassī”ti ayaṁ sakkāyadiṭṭhiyā samugghāto, sā sekkhāvimutti, tāniyeva sekkhāni pañcindriyāni.

Ayaṁ indriyehi otaraṇā.

Tāniyeva sekkhāni pañcindriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, evaṁ sabbo paṭiccasamuppādo.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Sāyeva vijjā paññākkhandho.

Ayaṁ khandhehi otaraṇā.

Sāyeva vijjā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ anāsavaṁ, no ca bhavaṅgaṁ, ayaṁ āyatanehi otaraṇā.

Sekkhāya ca vimuttiyā asekkhāya ca vimuttiyā vimutto udatāri oghaṁ atiṇṇapubbaṁ apunabbhavāya.

Tenāha bhagavā “uddhaṁ adho”ti.

“Nissitassa calitaṁ, anissitassa calitaṁ natthi, calite asati passaddhi, passaddhiyā sati nati na hoti, natiyā asati āgatigati na hoti, āgatigatiyā asati cutūpapāto na hoti, cutūpapāte asati nevidha na huraṁ na ubhayamantarena esevanto dukkhassā”ti.

<b>“Nissitassa calitan”</b>ti nissayo nāma duvidho taṇhānissayo ca diṭṭhinissayo ca.

Tattha yā rattassa cetanā, ayaṁ taṇhānissayo;

yā mūḷhassa cetanā, ayaṁ diṭṭhinissayo.

Cetanā pana saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, evaṁ sabbo paṭiccasamuppādo.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Tattha yā rattassa vedanā, ayaṁ sukhā vedanā.

Yā sammūḷhassa vedanā, ayaṁ adukkhamasukhā vedanā, imā dve vedanā vedanākkhandho.

Ayaṁ khandhehi otaraṇā.

Tattha sukhā vedanā dve indriyāni sukhindriyaṁ somanassindriyañca, adukkhamasukhā vedanā upekkhindriyaṁ.

Ayaṁ indriyehi otaraṇā.

Tāniyeva indriyāni saṅkhārapariyāpannāni, ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā.

Ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ sāsavaṁ bhavaṅgaṁ, ayaṁ āyatanehi otaraṇā.

<b>“Anissitassa calitaṁ natthī”</b>ti samathavasena vā taṇhāya anissito vipassanāvasena vā diṭṭhiyā anissito.

Yā vipassanā ayaṁ vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, evaṁ sabbo paṭiccasamuppādo.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Sāyeva vipassanā paññākkhandho.

Ayaṁ khandhehi otaraṇā.

Sāyeva vipassanā dve indriyāni—

vīriyindriyañca paññindriyañca.

Ayaṁ indriyehi otaraṇā.

Sāyeva vipassanā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā.

Ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ anāsavaṁ, no ca bhavaṅgaṁ.

Ayaṁ āyatanehi otaraṇā.

<b>“Passaddhiyā satī”</b>ti duvidhā passaddhi kāyikā ca cetasikā ca.

Yaṁ kāyikaṁ sukhaṁ, ayaṁ kāyapassaddhi.

Yaṁ cetasikaṁ sukhaṁ, ayaṁ cetasikā passaddhi.

Passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati, samāhito yathābhūtaṁ pajānāti, yathābhūtaṁ pajānanto nibbindati, nibbindanto virajjati, virāgā vimuccati, vimuttasmiṁ “vimuttam”iti ñāṇaṁ hoti, “khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā”ti pajānāti.

So na namati rūpesu, na saddesu, na gandhesu, na rasesu, na phoṭṭhabbesu, na dhammesu khayā rāgassa khayā dosassa khayā mohassa yena rūpena tathāgataṁ tiṭṭhantaṁ carantaṁ paññāpayamāno paññāpeyya, tassa rūpassa khayā virāgā nirodhā cāgā paṭinissaggā rūpasaṅkhaye vimutto, tathāgato atthītipi na upeti, natthītipi na upeti, atthi natthītipi na upeti, nevatthi no natthītipi na upeti.

Atha kho gambhīro appameyyo asaṅkheyyo nibbutotiyeva saṅkhaṁ gacchati khayā rāgassa, khayā dosassa, khayā mohassa.

Yāya vedanāya …pe…

yāya saññāya.

Yehi saṅkhārehi.

Yena viññāṇena tathāgataṁ tiṭṭhantaṁ carantaṁ paññāpayamāno paññāpeyya, tassa viññāṇassa khayā virāgā nirodhā cāgā paṭinissaggā viññāṇasaṅkhaye vimutto, tathāgato atthītipi na upeti, natthītipi na upeti, atthi natthītipi na upeti, nevatthi no natthītipi na upeti.

Atha kho gambhīro appameyyo asaṅkheyyo nibbutotiyeva saṅkhaṁ gacchati khayā rāgassa, khayā dosassa, khayā mohassa.

<b>“Āgatī”</b>ti idhāgati.

<b>“Gatī”</b>ti peccabhavo.

Āgatigatīpi na bhavanti, <b>“nevidhā”</b>ti chasu ajjhattikesu āyatanesu.

<b>“Na huran”</b>ti chasu bāhiresu āyatanesu.

“Na ubhayamantarenā”ti phassasamuditesu dhammesu attānaṁ na passati.

<b>“Esevanto dukkhassā”</b>ti paṭiccasamuppādo.

So duvidho lokiyo ca lokuttaro ca.

Tattha lokiyo avijjāpaccayā saṅkhārā, yāva jarāmaraṇā.

Lokuttaro sīlavato avippaṭisāro jāyati, yāva nāparaṁ itthattāyāti pajānāti.

Tenāha bhagavā “nissitassa calitaṁ anissitassa calitaṁ natthi …pe…

esevanto dukkhassā”ti.

“Ye keci sokā paridevitā vā,

Dukkhā ca lokasmimanekarūpā;

Piyaṁ paṭiccappabhavanti ete,

Piye asante na bhavanti ete.

Tasmā hi te sukhino vītasokā,

Yesaṁ piyaṁ natthi kuhiñci loke;

Tasmā asokaṁ virajaṁ patthayāno,

Piyaṁ na kayirātha kuhiñci loke”ti.

“Ye keci sokā paridevitā vā, dukkhā ca lokasmimanekarūpā piyaṁ paṭiccappabhavanti ete”ti—

ayaṁ dukkhā vedanā.

“Piye asante na bhavanti ete”ti—

ayaṁ sukhā vedanā.

Vedanā vedanākkhandho.

Ayaṁ khandhehi otaraṇā.

Vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ, evaṁ sabbaṁ.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Tattha sukhā vedanā dve indriyāni—

sukhindriyaṁ somanassindriyañca.

Dukkhā vedanā dve indriyāni—

dukkhindriyaṁ domanassindriyañca.

Ayaṁ indriyehi otaraṇā.

Tāniyeva indriyāni saṅkhārapariyāpannāni, ye saṅkhārā sāsavā bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā.

Ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ sāsavaṁ bhavaṅgaṁ.

Ayaṁ āyatanehi otaraṇā.

“Tasmā hi te sukhino vītasokā,

Yesaṁ piyaṁ natthi kuhiñci loke;

Tasmā asokaṁ virajaṁ patthayāno,

Piyaṁ na kayirātha kuhiñci loke”ti.

Idaṁ taṇhāpahānaṁ.

Taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, evaṁ sabbaṁ.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Taṁyeva taṇhāpahānaṁ samatho.

So samatho dve indriyāni satindriyaṁ samādhindriyañca.

Ayaṁ indriyehi otaraṇā.

Soyeva samatho samādhikkhandho.

Ayaṁ khandhehi otaraṇā.

Soyeva samatho saṅkhārapariyāpanno, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā.

Ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ anāsavaṁ, no ca bhavaṅgaṁ.

Ayaṁ āyatanehi otaraṇā.

Tenāha bhagavā “ye keci sokā”ti.

“Kāmaṁ kāmayamānassa,

tassa ce taṁ samijjhati;

Addhā pītimano hoti,

laddhā macco yadicchati.

Tassa ce kāmayānassa,

chandajātassa jantuno;

Te kāmā parihāyanti,

sallaviddhova ruppati.

Yo kāme parivajjeti,

sappasseva padā siro;

Somaṁ visattikaṁ loke,

sato samativattatī”ti.

Tattha yā pītimanatā, ayaṁ anunayo.

Yadāha sallaviddhova ruppatīti, idaṁ paṭighaṁ.

Anunayaṁ paṭighañca pana taṇhāpakkho, taṇhāya ca pana dasarūpīni āyatanāni padaṭṭhānaṁ.

Ayaṁ āyatanehi otaraṇā.

Tāniyeva dasa rūpīni rūpakāyo nāmasampayutto, tadubhayaṁ nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, evaṁ sabbaṁ.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Tadeva nāmarūpaṁ pañcakkhandho.

Ayaṁ khandhehi otaraṇā.

Tadeva nāmarūpaṁ aṭṭhārasa dhātuyo.

Ayaṁ dhātūhi otaraṇā.

Tattha yo rūpakāyo imāni pañca rūpīni indriyāni, yo nāmakāyo imāni pañca arūpīni indriyāni, imāni dasa indriyāni.

Ayaṁ indriyehi otaraṇā.

Tattha yadāha—

“Yo kāme parivajjeti,

sappasseva padā siro;

Somaṁ visattikaṁ loke,

sato samativattatī”ti.

Ayaṁ saupādisesā nibbānadhātu, ayaṁ dhātūhi otaraṇā.

Sāyeva saupādisesā nibbānadhātu vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, evaṁ sabbaṁ.

Ayaṁ paṭiccasamuppādehi otaraṇā.

Sāyeva vijjā paññākkhandho.

Ayaṁ khandhehi otaraṇā.

Sāyeva vijjā dve indriyāni—

vīriyindriyaṁ paññindriyañca.

Ayaṁ indriyehi otaraṇā.

Sāyeva vijjā saṅkhārapariyāpannā, ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā.

Ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ anāsavaṁ, no ca bhavaṅgaṁ.

Ayaṁ āyatanehi otaraṇā.

Tenāha bhagavā “kāmaṁ kāmayamānassā”ti.

Ettāvatā paṭicca indriyakhandhadhātuāyatanāni samosaraṇotaraṇāni bhavanti.

Evaṁ paṭicca indriyakhandhadhātuāyatanāni otāretabbāni.

Tenāha āyasmā mahākaccāyano “yo ca paṭiccuppādo”ti.

Niyutto otaraṇo hāro.