sutta » kn » ne » Netti

Paṭiniddesavāra

Vibhaṅga 13

Sodhanahāravibhaṅga

Tattha katamo sodhano hāro?

“Vissajjitamhi pañhe”ti gāthā.

Yathā āyasmā ajito pārāyane bhagavantaṁ pañhaṁ pucchati—

“Kenassu nivuto loko,

kenassu nappakāsati;

Kissābhilepanaṁ brūsi,

kiṁsu tassa mahabbhayan”ti.

“Avijjāya nivuto loko,

(ajitāti bhagavā)

Vivicchā pamādā nappakāsati;

Jappābhilepanaṁ brūmi,

Dukkhamassa mahabbhayan”ti.

“Kenassu nivuto loko”ti pañhe “avijjāya nivuto loko”ti bhagavā padaṁ sodheti, no ca ārambhaṁ.

“Kenassu nappakāsatī”ti pañhe “vivicchā pamādā nappakāsatī”ti bhagavā padaṁ sodheti, no ca ārambhaṁ.

“Kissābhilepanaṁ brūsī”ti pañhe “jappābhilepanaṁ brūmī”ti bhagavā padaṁ sodheti, no ca ārambhaṁ.

“Kiṁsu tassa mahabbhayan”ti pañhe “dukkhamassa mahabbhayan”ti suddho ārambho.

Tenāha bhagavā “avijjāya nivuto loko”ti.

“Savanti sabbadhi sotā,

(iccāyasmā ajito)

Sotānaṁ kiṁ nivāraṇaṁ;

Sotānaṁ saṁvaraṁ brūhi,

Kena sotā pidhīyare”ti.

“Yāni sotāni lokasmiṁ,

(ajitāti bhagavā)

Sati tesaṁ nivāraṇaṁ;

Sotānaṁ saṁvaraṁ brūmi,

Paññāyete pidhīyare”ti.

“Savanti sabbadhi sotā, sotānaṁ kiṁ nivāraṇan”ti pañhe “yāni sotāni lokasmiṁ, sati tesaṁ nivāraṇan”ti bhagavā padaṁ sodheti, no ca ārambhaṁ.

“Sotānaṁ saṁvaraṁ brūhi, kena sotā pidhīyare”ti pañhe “sotānaṁ saṁvaraṁ brūmi, paññāyete pidhīyare”ti suddho ārambho.

Tenāha bhagavā “yāni sotāni lokasmin”ti.

“Paññā ceva sati ca,

(iccāyasmā ajito)

Nāmarūpañca mārisa;

Etaṁ me puṭṭho pabrūhi,

Katthetaṁ uparujjhatī”ti.

Pañhe—

“Yametaṁ pañhaṁ apucchi,

ajita taṁ vadāmi te;

Yattha nāmañca rūpañca,

asesaṁ uparujjhati;

Viññāṇassa nirodhena,

etthetaṁ uparujjhatī”ti.

Suddho ārambho.

Tenāha bhagavā “yametaṁ pañhaṁ apucchī”ti.

Yattha evaṁ suddho ārambho, so pañho visajjito bhavati.

Yattha pana ārambho asuddho, na tāva so pañho visajjito bhavati.

Tenāha āyasmā mahākaccāyano “vissajjitamhi pañhe”ti.

Niyutto sodhano hāro.