abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.14. Parittārammaṇattika

Vibhaṅgavāra

Hetu

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā— parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. Paṭisandhikkhaṇe parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Mahaggatārammaṇaṁ dhammaṁ paṭicca mahaggatārammaṇo dhammo uppajjati hetupaccayā—mahaggatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. Paṭisandhikkhaṇe mahaggatārammaṇaṁ …pe….

Appamāṇārammaṇaṁ dhammaṁ paṭicca appamāṇārammaṇo dhammo uppajjati hetupaccayā— appamāṇārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Ārammaṇādi

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati ārammaṇapaccayā … adhipatipaccayā (saṅkhittaṁ) … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.14.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati nahetupaccayā— ahetukaṁ parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. Ahetukapaṭisandhikkhaṇe parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Mahaggatārammaṇaṁ dhammaṁ paṭicca mahaggatārammaṇo dhammo uppajjati nahetupaccayā—ahetukaṁ mahaggatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Appamāṇārammaṇaṁ dhammaṁ paṭicca appamāṇārammaṇo dhammo uppajjati nahetupaccayā—ahetukaṁ appamāṇārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Naadhipati

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati naadhipatipaccayā—parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. Paṭisandhikkhaṇe …pe….

Mahaggatārammaṇaṁ dhammaṁ paṭicca mahaggatārammaṇo dhammo uppajjati naadhipatipaccayā—mahaggatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. Paṭisandhikkhaṇe …pe….

Appamāṇārammaṇaṁ dhammaṁ paṭicca appamāṇārammaṇo dhammo uppajjati naadhipatipaccayā—appamāṇārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Napurejātādi

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati napurejātapaccayā—arūpe parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… paṭisandhikkhaṇe …pe….

Mahaggatārammaṇaṁ dhammaṁ paṭicca mahaggatārammaṇo dhammo uppajjati napurejātapaccayā—arūpe mahaggatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. (Mahaggatārammaṇe paṭisandhi natthi.)

Appamāṇārammaṇaṁ dhammaṁ paṭicca appamāṇārammaṇo dhammo uppajjati napurejātapaccayā—arūpe appamāṇārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. (Napacchājātapaccayañca naāsevanapaccayañca naadhipatisadisaṁ.)

Nakamma

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati nakammapaccayā—parittārammaṇe khandhe paṭicca parittārammaṇā cetanā.

Mahaggatārammaṇaṁ dhammaṁ paṭicca mahaggatārammaṇo dhammo uppajjati nakammapaccayā—mahaggatārammaṇe khandhe paṭicca mahaggatārammaṇā cetanā.

Appamāṇārammaṇaṁ dhammaṁ paṭicca appamāṇārammaṇo dhammo uppajjati nakammapaccayā—appamāṇārammaṇe khandhe paṭicca appamāṇārammaṇā cetanā.

Navipākādi

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati navipākapaccayā (paṭisandhi natthi) … najhānapaccayā—pañcaviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā … namaggapaccayā—ahetukaṁ parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā; ahetukapaṭisandhikkhaṇe …pe… dve khandhā …pe….

Mahaggatārammaṇaṁ dhammaṁ paṭicca mahaggatārammaṇo dhammo uppajjati namaggapaccayā—ahetukaṁ mahaggatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Appamāṇārammaṇaṁ dhammaṁ paṭicca appamāṇārammaṇo dhammo uppajjati namaggapaccayā—ahetukaṁ appamāṇārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Navippayutta

Parittārammaṇaṁ dhammaṁ paṭicca parittārammaṇo dhammo uppajjati navippayuttapaccayā—arūpe parittārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Mahaggatārammaṇaṁ dhammaṁ paṭicca mahaggatārammaṇo dhammo uppajjati navippayuttapaccayā—arūpe mahaggatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Appamāṇārammaṇaṁ dhammaṁ paṭicca appamāṇārammaṇo dhammo uppajjati navippayuttapaccayā—arūpe appamāṇārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naadhipatiyā tīṇi …pe… napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge tīṇi, navippayutte tīṇi. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.14.1.3. Paccayānulomapaccanīya

Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.14.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge dve, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paṭiccavāro.

1.14.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadiso.)

1.14.7. Pañhāvāra

1.14.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Parittārammaṇo dhammo parittārammaṇassa dhammassa hetupaccayena paccayo— parittārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe parittārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa hetupaccayena paccayo— mahaggatārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe …pe….

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa hetupaccayena paccayo— appamāṇārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Ārammaṇa

Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo— dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, ariyā parittārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Parittārammaṇe paritte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṁ ārabbha parittārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Cetopariyañāṇena parittārammaṇaparittacittasamaṅgissa cittaṁ jānāti. Parittārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo— dibbaṁ cakkhuṁ paccavekkhati, dibbaṁ sotadhātuṁ paccavekkhati, parittārammaṇaṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… anāgataṁsañāṇaṁ paccavekkhati. Parittārammaṇe mahaggate khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha mahaggatārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Cetopariyañāṇena parittārammaṇamahaggatacittasamaṅgissa cittaṁ jānāti. Parittārammaṇā mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo—viññāṇañcāyatanaṁ paccavekkhati, nevasaññānāsaññāyatanaṁ paccavekkhati, mahaggatārammaṇaṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… anāgataṁsañāṇaṁ paccavekkhati. Mahaggatārammaṇe mahaggate khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha mahaggatārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Cetopariyañāṇena mahaggatārammaṇamahaggatacittasamaṅgissa cittaṁ jānāti. Mahaggatārammaṇā mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo— paṭhamajjhānapaccavekkhaṇaṁ paccavekkhati …pe… nevasaññānāsaññāyatanapaccavekkhaṇaṁ paccavekkhati, dibbacakkhupaccavekkhaṇaṁ paccavekkhati, dibbasotadhātupaccavekkhaṇaṁ paccavekkhati, iddhividhañāṇapaccavekkhaṇaṁ …pe… cetopariyañāṇapaccavekkhaṇaṁ …pe… pubbenivāsānussatiñāṇapaccavekkhaṇaṁ …pe… yathākammūpagañāṇapaccavekkhaṇaṁ …pe… anāgataṁsañāṇapaccavekkhaṇaṁ paccavekkhati, ariyā mahaggatārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Mahaggatārammaṇe paritte khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha parittārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Cetopariyañāṇena mahaggatārammaṇaparittacittasamaṅgissa cittaṁ jānāti. Mahaggatārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo— ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti. Cetopariyañāṇena appamāṇārammaṇaappamāṇacittasamaṅgissa cittaṁ jānāti. Appamāṇārammaṇā appamāṇā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo— ariyā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, maggapaccavekkhaṇaṁ paccavekkhanti, phalapaccavekkhaṇaṁ paccavekkhanti, nibbānapaccavekkhaṇaṁ paccavekkhanti. Appamāṇārammaṇe paritte khandhe aniccato …pe… vipassati, cetopariyañāṇena appamāṇārammaṇaparittacittasamaṅgissa cittaṁ jānāti. Appamāṇārammaṇā parittā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo—ariyā appamāṇārammaṇaṁ cetopariyañāṇaṁ paccavekkhanti, pubbenivāsānussatiñāṇaṁ paccavekkhanti, anāgataṁsañāṇaṁ paccavekkhanti. Cetopariyañāṇena appamāṇārammaṇamahaggatacittasamaṅgissa cittaṁ jānanti. Appamāṇārammaṇaṁ mahaggatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Parittārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, parittārammaṇe paritte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parittārammaṇo rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—parittārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dibbaṁ cakkhuṁ garuṁ katvā paccavekkhati, dibbaṁ sotadhātuṁ …pe… parittārammaṇaṁ iddhividhañāṇaṁ …pe… cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… anāgataṁsañāṇaṁ garuṁ katvā paccavekkhati. Parittārammaṇe mahaggate khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā mahaggatārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—viññāṇañcāyatanaṁ garuṁ katvā paccavekkhati, nevasaññānāsaññāyatanaṁ …pe… mahaggatārammaṇaṁ iddhividhañāṇaṁ …pe… cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… anāgataṁsañāṇaṁ garuṁ katvā paccavekkhati. Mahaggatārammaṇe mahaggate khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā mahaggatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—mahaggatārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—paṭhamajjhānapaccavekkhaṇaṁ garuṁ katvā paccavekkhati …pe… anāgataṁsañāṇapaccavekkhaṇaṁ garuṁ katvā paccavekkhati. Mahaggatārammaṇe paritte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parittārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā paccavekkhanti. <b>Sahajātādhipati</b>—appamāṇārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—sekkhā gotrabhuṁ garuṁ katvā paccavekkhanti, vodānaṁ garuṁ katvā paccavekkhanti, maggapaccavekkhaṇaṁ garuṁ katvā paccavekkhanti, phalapaccavekkhaṇaṁ garuṁ katvā paccavekkhanti, nibbānapaccavekkhaṇaṁ garuṁ katvā paccavekkhanti.

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—sekkhā appamāṇārammaṇaṁ cetopariyañāṇaṁ garuṁ katvā paccavekkhanti. Pubbenivāsānussatiñāṇaṁ …pe… anāgataṁsañāṇaṁ garuṁ katvā paccavekkhanti.

Anantara

Parittārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo— purimā purimā parittārammaṇā khandhā pacchimānaṁ pacchimānaṁ parittārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo.

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo— parittārammaṇaṁ cuticittaṁ mahaggatārammaṇassa upapatticittassa anantarapaccayena paccayo. Parittārammaṇaṁ bhavaṅgaṁ mahaggatārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇā khandhā mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo— parittārammaṇaṁ bhavaṅgaṁ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Parittārammaṇaṁ anulomaṁ gotrabhussa … anulomaṁ vodānassa … anulomaṁ phalasamāpattiyā anantarapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo—purimā purimā mahaggatārammaṇā khandhā pacchimānaṁ pacchimānaṁ mahaggatārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo— mahaggatārammaṇaṁ cuticittaṁ parittārammaṇassa upapatticittassa anantarapaccayena paccayo. Mahaggatārammaṇaṁ bhavaṅgaṁ parittārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇā khandhā parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo—mahaggatārammaṇaṁ bhavaṅgaṁ appamāṇārammaṇāya āvajjanāya anantarapaccayena paccayo. Mahaggatārammaṇaṁ anulomaṁ gotrabhussa … anulomaṁ vodānassa … anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa anantarapaccayena paccayo— purimā purimā appamāṇārammaṇā khandhā pacchimānaṁ pacchimānaṁ appamāṇārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo. Gotrabhu maggassa … vodānaṁ maggassa … maggo phalassa … phalaṁ phalassa anantarapaccayena paccayo.

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa anantarapaccayena paccayo— maggapaccavekkhaṇaṁ parittārammaṇassa vuṭṭhānassa … phalapaccavekkhaṇaṁ parittārammaṇassa vuṭṭhānassa … nibbānapaccavekkhaṇaṁ parittārammaṇassa vuṭṭhānassa … appamāṇārammaṇaṁ cetopariyañāṇaṁ parittārammaṇassa vuṭṭhānassa … pubbenivāsānussatiñāṇaṁ parittārammaṇassa vuṭṭhānassa … anāgataṁsañāṇaṁ parittārammaṇassa vuṭṭhānassa … phalaṁ parittārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa anantarapaccayena paccayo—maggapaccavekkhaṇaṁ mahaggatārammaṇassa vuṭṭhānassa … phalapaccavekkhaṇaṁ mahaggatārammaṇassa vuṭṭhānassa … nibbānapaccavekkhaṇaṁ mahaggatārammaṇassa vuṭṭhānassa … phalaṁ mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Samanantara

Parittārammaṇo dhammo parittārammaṇassa dhammassa samanantarapaccayena paccayo. (Anantarasadisaṁ.)

Sahajātādi

Parittārammaṇo dhammo parittārammaṇassa dhammassa sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo … tīṇi. (Paṭiccavārasadisā kātabbā.)

Upanissaya

Parittārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—parittārammaṇaṁ saddhaṁ upanissāya dānaṁ deti, sīlaṁ …pe… uposathakammaṁ …pe… parittārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Parittārammaṇaṁ sīlaṁ …pe… paññaṁ … rāgaṁ dosaṁ … mohaṁ … mānaṁ … diṭṭhiṁ … patthanaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ upanissāya dānaṁ deti, sīlaṁ …pe… uposathakammaṁ …pe… parittārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati. Parittārammaṇā saddhā …pe… paññā, rāgo …pe… patthanā, kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … parittārammaṇāya saddhāya …pe… paññāya rāgassa …pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo.

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—parittārammaṇaṁ saddhaṁ upanissāya mahaggatārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Parittārammaṇaṁ sīlaṁ …pe… paññaṁ … rāgaṁ …pe… patthanaṁ … kāyikaṁ sukhaṁ, kāyikaṁ dukkhaṁ upanissāya mahaggatārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Parittārammaṇā saddhā …pe… kāyikaṁ sukhaṁ, kāyikaṁ dukkhaṁ, mahaggatārammaṇāya saddhāya …pe… paññāya rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—parittārammaṇaṁ saddhaṁ upanissāya appamāṇārammaṇaṁ jhānaṁ uppādeti, maggaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti. Parittārammaṇaṁ sīlaṁ …pe… paññaṁ, rāgaṁ …pe… kāyikaṁ sukhaṁ, kāyikaṁ dukkhaṁ upanissāya appamāṇārammaṇaṁ jhānaṁ uppādeti, maggaṁ … abhiññaṁ … samāpattiṁ uppādeti. Parittārammaṇā saddhā …pe… kāyikaṁ sukhaṁ, kāyikaṁ dukkhaṁ appamāṇārammaṇāya saddhāya …pe… paññāya upanissayapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—mahaggatārammaṇaṁ saddhaṁ upanissāya mahaggatārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ … abhiññaṁ … samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Mahaggatārammaṇaṁ sīlaṁ …pe… paññaṁ, rāgaṁ …pe… patthanaṁ upanissāya mahaggatārammaṇaṁ jhānaṁ uppādeti …pe… diṭṭhiṁ gaṇhāti. Mahaggatārammaṇā saddhā …pe… paññā, rāgo …pe… patthanā mahaggatārammaṇāya saddhāya …pe… patthanāya upanissayapaccayena paccayo.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—mahaggatārammaṇaṁ saddhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, parittārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ … abhiññaṁ … samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Mahaggatārammaṇaṁ sīlaṁ …pe… patthanaṁ upanissāya dānaṁ deti …pe… diṭṭhiṁ gaṇhāti. Mahaggatārammaṇā saddhā …pe… patthanā parittārammaṇāya saddhāya …pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo.

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—mahaggatārammaṇaṁ saddhaṁ upanissāya appamāṇārammaṇaṁ jhānaṁ uppādeti, maggaṁ … abhiññaṁ … samāpattiṁ uppādeti. Mahaggatārammaṇaṁ sīlaṁ …pe… patthanaṁ upanissāya appamāṇārammaṇaṁ jhānaṁ uppādeti …pe… samāpattiṁ uppādeti. Mahaggatārammaṇā saddhā …pe… patthanā appamāṇārammaṇāya saddhāya …pe… paññāya upanissayapaccayena paccayo

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—appamāṇārammaṇaṁ saddhaṁ upanissāya appamāṇārammaṇaṁ jhānaṁ uppādeti, maggaṁ … abhiññaṁ … samāpattiṁ uppādeti. Appamāṇārammaṇaṁ sīlaṁ …pe… paññaṁ upanissāya appamāṇārammaṇaṁ jhānaṁ uppādeti. Maggaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti appamāṇārammaṇā saddhā …pe… paññā appamāṇārammaṇāya saddhāya …pe… paññāya maggassa phalasamāpattiyā upanissayapaccayena paccayo.

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—appamāṇārammaṇaṁ saddhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, parittārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ … abhiññaṁ … samāpattiṁ uppādeti. Appamāṇārammaṇaṁ sīlaṁ …pe… paññaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti. Appamāṇārammaṇā saddhā …pe… paññā parittārammaṇāya saddhāya …pe… paññāya kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo.

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—appamāṇārammaṇaṁ saddhaṁ upanissāya mahaggatārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ … abhiññaṁ … samāpattiṁ uppādeti. Appamāṇārammaṇaṁ sīlaṁ …pe… paññaṁ upanissāya mahaggatārammaṇaṁ jhānaṁ uppādeti, vipassanaṁ … abhiññaṁ … samāpattiṁ uppādeti. Appamāṇārammaṇā saddhā …pe… paññā mahaggatārammaṇāya saddhāya …pe… paññāya upanissayapaccayena paccayo.

Āsevana

Parittārammaṇo dhammo parittārammaṇassa dhammassa āsevanapaccayena paccayo— purimā purimā parittārammaṇā khandhā pacchimānaṁ pacchimānaṁ parittārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo.

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo— parittārammaṇaṁ anulomaṁ gotrabhussa … anulomaṁ vodānassa āsevanapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa āsevanapaccayena paccayo—purimā purimā mahaggatārammaṇā khandhā pacchimānaṁ pacchimānaṁ mahaggatārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo.

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo— mahaggatārammaṇaṁ anulomaṁ gotrabhussa … anulomaṁ vodānassa āsevanapaccayena paccayo.

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa āsevanapaccayena paccayo— purimā purimā appamāṇārammaṇā khandhā pacchimānaṁ pacchimānaṁ appamāṇārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo. Gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Parittārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—parittārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—parittārammaṇā cetanā vipākānaṁ parittārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—mahaggatārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—mahaggatārammaṇā cetanā vipākānaṁ mahaggatārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—mahaggatārammaṇā cetanā vipākānaṁ parittārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—appamāṇārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—appamāṇārammaṇā cetanā vipākānaṁ appamāṇārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—appamāṇārammaṇā cetanā vipākānaṁ parittārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Vipākādi

Parittārammaṇo dhammo parittārammaṇassa dhammassa vipākapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccaya … atthipaccayena paccayo … natthipaccayena paccayo … vigatapaccayena paccaya … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane pañca, kamme pañca, vipāke tīṇi, āhāre tīṇi, indriye jhāne magge sampayutte atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Parittārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Parittārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Parittārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo.

Mahaggatārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Mahaggatārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Mahaggatārammaṇo dhammo appamāṇārammaṇassa dhammassa upanissayapaccayena paccayo.

Appamāṇārammaṇo dhammo appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Appamāṇārammaṇo dhammo parittārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Appamāṇārammaṇo dhammo mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

1.14.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye satta, napurejāte nava, napacchājāte nava, naāsevane nava …pe… namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.14.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane tīṇi …pe… namagge navippayutte nonatthiyā novigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.14.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe satta, adhipatiyā satta, anantare nava, samanantare nava, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane pañca, kamme pañca, vipāke tīṇi …pe… sampayutte tīṇi, atthiyā tīṇi, natthiyā nava, vigate nava, avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Pañhāvāro.

Parittārammaṇattikaṁ niṭṭhitaṁ.