abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.15. Hīnattika

Vibhaṅgavāra

Hetu

Hīnaṁ dhammaṁ paṭicca hīno dhammo uppajjati hetupaccayā—hīnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Hīnaṁ dhammaṁ paṭicca majjhimo dhammo uppajjati hetupaccayā—hīne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Hīnaṁ dhammaṁ paṭicca hīno ca majjhimo ca dhammā uppajjanti hetupaccayā—hīnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Majjhimaṁ dhammaṁ paṭicca majjhimo dhammo uppajjati hetupaccayā—majjhimaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Paṇītaṁ dhammaṁ paṭicca paṇīto dhammo uppajjati hetupaccayā … tīṇi.

Majjhimañca paṇītañca dhammaṁ paṭicca majjhimo dhammo uppajjati hetupaccayā— paṇīte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Hīnañca majjhimañca dhammaṁ paṭicca majjhimo dhammo uppajjati hetupaccayā— hīne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Hīnattikaṁ saṅkiliṭṭhattikasadisaṁ vitthāretabbaṁ paripuṇṇaṁ.

Hīnattikaṁ niṭṭhitaṁ.