abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.16. Micchattaniyatattika

Vibhaṅgavāra

Hetu

Micchattaniyataṁ dhammaṁ paṭicca micchattaniyato dhammo uppajjati hetupaccayā— micchattaniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Micchattaniyataṁ dhammaṁ paṭicca aniyato dhammo uppajjati hetupaccayā— micchattaniyate khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Micchattaniyataṁ dhammaṁ paṭicca micchattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā—micchattaniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Sammattaniyataṁ dhammaṁ paṭicca sammattaniyato dhammo uppajjati hetupaccayā … tīṇi.

Aniyataṁ dhammaṁ paṭicca aniyato dhammo uppajjati hetupaccayā—aniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe aniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūtā. Mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Micchattaniyatañca aniyatañca dhammaṁ paṭicca aniyato dhammo uppajjati hetupaccayā—micchattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Sammattaniyatañca aniyatañca dhammaṁ paṭicca aniyato dhammo uppajjati hetupaccayā—sammattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Ārammaṇa

Micchattaniyataṁ dhammaṁ paṭicca micchattaniyato dhammo uppajjati ārammaṇapaccayā—micchattaniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Sammattaniyataṁ dhammaṁ paṭicca sammattaniyato dhammo uppajjati ārammaṇapaccayā—sammattaniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Aniyataṁ dhammaṁ paṭicca aniyato dhammo uppajjati ārammaṇapaccayā—aniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe aniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… vatthuṁ paṭicca khandhā. (Sabbe paccayā iminā kāraṇena vitthāretabbā. Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.16.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Aniyataṁ dhammaṁ paṭicca aniyato dhammo uppajjati nahetupaccayā—ahetukaṁ aniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ paṭicca …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Micchattaniyataṁ dhammaṁ paṭicca aniyato dhammo uppajjati naārammaṇapaccayā— micchattaniyate khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Naadhipati

Micchattaniyataṁ dhammaṁ paṭicca micchattaniyato dhammo uppajjati naadhipatipaccayā—micchattaniyate khandhe paṭicca micchattaniyatādhipati.

Sammattaniyataṁ dhammaṁ paṭicca sammattaniyato dhammo uppajjati naadhipatipaccayā—sammattaniyate khandhe paṭicca sammattaniyatādhipati.

Aniyataṁ dhammaṁ paṭicca aniyato dhammo uppajjati naadhipatipaccayā—aniyataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ …pe….

Naanantara

Micchattaniyataṁ dhammaṁ paṭicca aniyato dhammo uppajjati naanantarapaccayā. (Saṅkhittaṁ, sabbāni paccayāni vitthāretabbāni.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe pañca, naadhipatiyā tīṇi, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte cha, napacchājāte nava, naāsevane pañca, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.16.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā tīṇi, naanantare nasamanantare naaññamaññe naupanissaye pañca, napurejāte cha, napacchājāte nava, naāsevane pañca, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.16.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ …pe… vigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paṭiccavāro.

1.16.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

1.16.3. Paccayavāra

1.16.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Micchattaniyataṁ dhammaṁ paccayā micchattaniyato dhammo uppajjati hetupaccayā … tīṇi.

Sammattaniyataṁ dhammaṁ paccayā sammattaniyato dhammo uppajjati hetupaccayā … tīṇi.

Aniyataṁ dhammaṁ paccayā aniyato dhammo uppajjati hetupaccayā—aniyataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā; ekaṁ mahābhūtaṁ paccayā …pe… vatthuṁ paccayā aniyatā khandhā.

Aniyataṁ dhammaṁ paccayā micchattaniyato dhammo uppajjati hetupaccayā—vatthuṁ paccayā micchattaniyatā khandhā.

Aniyataṁ dhammaṁ paccayā sammattaniyato dhammo uppajjati hetupaccayā—vatthuṁ paccayā sammattaniyatā khandhā.

Aniyataṁ dhammaṁ paccayā micchattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā micchattaniyatā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Aniyataṁ dhammaṁ paccayā sammattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā sammattaniyatā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Micchattaniyatañca aniyatañca dhammaṁ paccayā micchattaniyato dhammo uppajjati hetupaccayā—micchattaniyataṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe….

Micchattaniyatañca aniyatañca dhammaṁ paccayā aniyato dhammo uppajjati hetupaccayā—micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Micchattaniyatañca aniyatañca dhammaṁ paccayā micchattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā—micchattaniyataṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Sammattaniyatañca aniyatañca dhammaṁ paccayā sammattaniyato dhammo uppajjati hetupaccayā. (Tīṇi pañhā, micchattasadisaṁ.)

Ārammaṇādi

Micchattaniyataṁ dhammaṁ paccayā micchattaniyato dhammo uppajjati ārammaṇapaccayā … (saṅkhittaṁ, kusalattike paccayavārasadisaṁ vibhajitabbaṁ) … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṁ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.16.3.2. Paccayapaccanīya

Vibhaṅgavāra

Aniyataṁ dhammaṁ paccayā aniyato dhammo uppajjati nahetupaccayā—ahetukaṁ aniyataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā. Ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ. Vatthuṁ paccayā ahetukā aniyatā khandhā. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Micchattaniyataṁ dhammaṁ paccayā aniyato dhammo uppajjati naārammaṇapaccayā— micchattaniyate khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ. (Kusalattikasadisaṁ, pañca kātabbā.)

Naadhipati

Micchattaniyataṁ dhammaṁ paccayā micchattaniyato dhammo uppajjati naadhipatipaccayā—micchattaniyate khandhe paccayā micchattaniyatādhipati.

Sammattaniyataṁ dhammaṁ paccayā sammattaniyato dhammo uppajjati naadhipatipaccayā—sammattaniyate khandhe paccayā sammattaniyatādhipati.

Aniyataṁ dhammaṁ paccayā aniyato dhammo uppajjati naadhipatipaccayā—aniyataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… asaññasattānaṁ …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ. Vatthuṁ paccayā aniyatā khandhā.

Aniyataṁ dhammaṁ paccayā micchattaniyato dhammo uppajjati naadhipatipaccayā— vatthuṁ paccayā micchattaniyatādhipati.

Aniyataṁ dhammaṁ paccayā sammattaniyato dhammo uppajjati naadhipatipaccayā— vatthuṁ paccayā sammattaniyatādhipati.

Micchattaniyatañca aniyatañca dhammaṁ paccayā micchattaniyato dhammo uppajjati naadhipatipaccayā—micchattaniyate khandhe ca vatthuñca paccayā micchattaniyatādhipati.

Sammattaniyatañca aniyatañca dhammaṁ paccayā sammattaniyato dhammo uppajjati naadhipatipaccayā—sammattaniyate khandhe ca vatthuñca paccayā sammattaniyatādhipati.

Naanantarādi

Micchattaniyataṁ dhammaṁ paccayā aniyato dhammo uppajjati naanantarapaccayā …pe… nonatthipaccayā … novigatapaccayā.

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte cha, napacchājāte sattarasa, naāsevane pañca, nakamme satta, navipāke sattarasa, naāhāre ekaṁ, naindriye najhāne namagge ekaṁ, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.16.3.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare naaññamaññe naupanissaye pañca, napurejāte cha, napacchājāte sattarasa, naāsevane pañca, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.16.3.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ (saṅkhittaṁ), avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paccayavāro.

1.16.4. Nissayavāra

Nissayavāro paccayavārasadiso.

1.16.5. Saṁsaṭṭhavāra

1.16.5.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Micchattaniyataṁ dhammaṁ saṁsaṭṭho micchattaniyato dhammo uppajjati hetupaccayā—micchattaniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Sammattaniyataṁ dhammaṁ saṁsaṭṭho sammattaniyato dhammo uppajjati hetupaccayā— sammattaniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Aniyataṁ dhammaṁ saṁsaṭṭho aniyato dhammo uppajjati hetupaccayā—aniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Ārammaṇādi

Micchattaniyataṁ dhammaṁ saṁsaṭṭho micchattaniyato dhammo uppajjati ārammaṇapaccayā …pe… avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe tīṇi …pe… kamme tīṇi, vipāke ekaṁ, āhāre tīṇi …pe… avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.16.5.2. Paccayapaccanīya

Vibhaṅgavāra

Aniyataṁ dhammaṁ saṁsaṭṭho aniyato dhammo uppajjati nahetupaccayā—ahetukaṁ aniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Naadhipati

Micchattaniyataṁ dhammaṁ saṁsaṭṭho micchattaniyato dhammo uppajjati naadhipatipaccayā—micchattaniyate khandhe saṁsaṭṭho micchattaniyatādhipati.

Sammattaniyataṁ dhammaṁ saṁsaṭṭho sammattaniyato dhammo uppajjati naadhipatipaccayā—sammattaniyate khandhe saṁsaṭṭho sammattaniyatādhipati.

Aniyataṁ dhammaṁ saṁsaṭṭho aniyato dhammo uppajjati naadhipatipaccayā— aniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Napurejātādi

Sammattaniyataṁ dhammaṁ saṁsaṭṭho sammattaniyato dhammo uppajjati napurejātapaccayā—arūpe sammattaniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Aniyataṁ dhammaṁ saṁsaṭṭho aniyato dhammo uppajjati napurejātapaccayā—arūpe aniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Micchattaniyataṁ dhammaṁ saṁsaṭṭho micchattaniyato dhammo uppajjati napacchājātapaccayā. (Paripuṇṇaṁ.)

Naāsevanādi

Aniyataṁ dhammaṁ saṁsaṭṭho aniyato dhammo uppajjati naāsevanapaccayā—aniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Micchattaniyataṁ dhammaṁ saṁsaṭṭho micchattaniyato dhammo uppajjati nakammapaccayā, navipākapaccayā. (Saṅkhittaṁ.)

Aniyataṁ dhammaṁ saṁsaṭṭho aniyato dhammo uppajjati najhānapaccayā— pañcaviññāṇaṁ …pe… namaggapaccayā—ahetukaṁ aniyataṁ …pe….

Sammattaniyataṁ dhammaṁ saṁsaṭṭho sammattaniyato dhammo uppajjati navippayuttapaccayā—arūpe sammattaniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Aniyataṁ dhammaṁ saṁsaṭṭho aniyato dhammo uppajjati navippayuttapaccayā—arūpe aniyataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane ekaṁ, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.16.5.3. Paccayānulomapaccanīya

Hetupaccayā naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane ekaṁ, nakamme tīṇi, navipāke tīṇi, navippayutte dve. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.16.5.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ (saṅkhittaṁ), avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Saṁsaṭṭhavāro.

1.16.6. Sampayuttavāra

Sampayuttavāro saṁsaṭṭhavārasadiso.

1.16.7. Pañhāvāra

1.16.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Micchattaniyato dhammo micchattaniyatassa dhammassa hetupaccayena paccayo— micchattaniyatā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa hetupaccayena paccayo— micchattaniyatā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa hetupaccayena paccayo—micchattaniyatā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Sammattaniyato dhammo sammattaniyatassa dhammassa hetupaccayena paccayo … tīṇi.

Aniyato dhammo aniyatassa dhammassa hetupaccayena paccayo—aniyatā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe …pe….

Ārammaṇa

Micchattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo—ariyā micchattaniyate pahīne kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Micchattaniyate khandhe aniccato …pe… vipassanti. Cetopariyañāṇena micchattaniyatacittasamaṅgissa cittaṁ jānanti. Micchattaniyatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti. Cetopariyañāṇena sammattaniyatacittasamaṅgissa cittaṁ jānanti. Sammattaniyatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, ariyā phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā aniyate pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Cakkhuṁ …pe… vatthuṁ aniyate khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti, taṁ ārabbha aniyato rāgo uppajjati …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena aniyatacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo. Aniyatā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo— rūpajīvitindriyaṁ mātughātikammassa … pitughātikammassa … arahantaghātikammassa … ruhiruppādakammassa ārammaṇapaccayena paccayo. Yaṁ vatthuṁ parāmasantassa micchattaniyatā khandhā uppajjanti, taṁ vatthu micchattaniyatānaṁ khandhānaṁ ārammaṇapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa ārammaṇapaccayena paccayo—nibbānaṁ maggassa ārammaṇapaccayena paccayo.

Adhipati

Micchattaniyato dhammo micchattaniyatassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—micchattaniyatādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—micchattaniyatādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—micchattaniyatādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Sammattaniyato dhammo sammattaniyatassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—sammattaniyatādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti. <b>Sahajātādhipati</b>—sammattaniyatādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—sammattaniyatādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā …pe… ariyā phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, phalassa adhipatipaccayena paccayo. Cakkhuṁ …pe… vatthuṁ …pe… aniyate khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā aniyato rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—aniyatādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—nibbānaṁ maggassa adhipatipaccayena paccayo.

Anantara

Micchattaniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo— micchattaniyatā khandhā vuṭṭhānassa anantarapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo—maggo phalassa anantarapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo—purimā purimā aniyatā khandhā pacchimānaṁ pacchimānaṁ aniyatānaṁ khandhānaṁ anantarapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … phalaṁ phalassa … anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Aniyato dhammo micchattaniyatassa dhammassa anantarapaccayena paccayo— aniyataṁ domanassaṁ micchattaniyatassa domanassassa anantarapaccayena paccayo. Aniyatamicchādiṭṭhi niyatamicchādiṭṭhiyā anantarapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa anantarapaccayena paccayo—gotrabhu maggassa … vodānaṁ maggassa anantarapaccayena paccayo.

Samanantarādi

Micchattaniyato dhammo aniyatassa dhammassa samanantarapaccayena paccayo (anantarasadisaṁ) … sahajātapaccayena paccayo (paṭiccavārasadisaṁ, nava pañhā) … aññamaññapaccayena paccayo (paṭiccavārasadisaṁ, tisso pañhā) … nissayapaccayena paccayo. (Kusalattikasadisā, terasa pañhā.)

Upanissaya

Micchattaniyato dhammo micchattaniyatassa dhammassa upanissayapaccayena paccayo. <b>Pakatūpanissayo</b>—mātughātikammaṁ mātughātikammassa upanissayapaccayena paccayo. Mātughātikammaṁ …pe… pitughātikammaṁ …pe… arahantaghātikammaṁ …pe… ruhiruppādakammaṁ …pe… saṅghabhedakammaṁ …pe… niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. (Cakkaṁ kātabbaṁ.) Niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. Niyatamicchādiṭṭhi mātughātikammassa …pe… saṅghabhedakammassa upanissayapaccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—mātaraṁ jīvitā voropetvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti. Pitaraṁ jīvitā voropetvā …pe… arahantaṁ jīvitā voropetvā …pe… duṭṭhena cittena tathāgatassa lohitaṁ uppādetvā …pe… saṅghaṁ bhinditvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti.

Sammattaniyato dhammo sammattaniyatassa dhammassa upanissayapaccayena paccayo. <b>Pakatūpanissayo</b>—paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo …pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ariyā maggaṁ upanissāya anuppannaṁ samāpattiṁ uppādenti, uppannaṁ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti. Maggo ariyānaṁ atthappaṭisambhidāya …pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Maggo phalasamāpattiyā upanissayapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—aniyataṁ saddhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ …pe… jhānaṁ uppādeti, vipassanaṁ abhiññaṁ … samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Aniyataṁ sīlaṁ … sutaṁ … cāgaṁ … paññaṁ … rāgaṁ …pe… patthanaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… nigamaghātaṁ karoti. Aniyatā saddhā …pe… paññā, rāgo …pe… senāsanaṁ aniyatāya saddhāya …pe… kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Paṭhamassa jhānassa parikammaṁ tasseva …pe… nevasaññānāsaññāyatanassa parikammaṁ tasseva …pe… paṭhamaṁ jhānaṁ dutiyassa jhānassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo. (Cakkaṁ kātabbaṁ.)

Aniyato dhammo micchattaniyatassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—aniyataṁ rāgaṁ upanissāya mātaraṁ jīvitā voropeti …pe… saṅghaṁ bhindati. Aniyataṁ dosaṁ …pe… patthanaṁ … kāyikaṁ sukhaṁ …pe… senāsanaṁ upanissāya mātaraṁ jīvitā voropeti …pe… saṅghaṁ bhindati. Aniyato rāgo …pe… senāsanaṁ mātughātikammassa … pitughātikammassa … arahantaghātikammassa … ruhiruppādakammassa … saṅghabhedakammassa … niyatamicchādiṭṭhiyā upanissayapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paṭhamassa maggassa parikammaṁ paṭhamassa maggassa …pe… catutthassa maggassa parikammaṁ catutthassa maggassa upanissayapaccayena paccayo.

Purejāta

Aniyato dhammo aniyatassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha aniyato rāgo uppajjati …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa … vatthu aniyatānaṁ khandhānaṁ purejātapaccayena paccayo.

Aniyato dhammo micchattaniyatassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—rūpajīvitindriyaṁ mātughātikammassa … pitughātikammassa … arahantaghātikammassa … ruhiruppādakammassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—vatthu micchattaniyatānaṁ khandhānaṁ purejātapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—vatthu sammattaniyatānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Micchattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo— pacchājātā micchattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo. Pacchājātā sammattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo—pacchājātā aniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Aniyato dhammo aniyatassa dhammassa āsevanapaccayena paccayo—purimā purimā aniyatā khandhā pacchimānaṁ pacchimānaṁ aniyatānaṁ khandhānaṁ āsevanapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa āsevanapaccayena paccayo.

Aniyato dhammo micchattaniyatassa dhammassa āsevanapaccayena paccayo—aniyataṁ domanassaṁ micchattaniyatassa domanassassa āsevanapaccayena paccayo. Aniyatamicchādiṭṭhi niyatamicchādiṭṭhiyā āsevanapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa āsevanapaccayena paccayo—gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Micchattaniyato dhammo micchattaniyatassa dhammassa kammapaccayena paccayo— micchattaniyatā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—micchattaniyatā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—micchattaniyatā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa kammapaccayena paccayo—micchattaniyatā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Sammattaniyato dhammo sammattaniyatassa dhammassa kammapaccayena paccayo— sammattaniyatā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—sammattaniyatā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—sammattaniyatā cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa kammapaccayena paccayo—sammattaniyatā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—aniyatā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—aniyatā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka

Aniyato dhammo aniyatassa dhammassa vipākapaccayena paccayo—vipāko aniyato eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo …pe… paṭisandhikkhaṇe …pe… khandhā vatthussa …pe….

Āhārādi

Micchattaniyato dhammo micchattaniyatassa dhammassa āhārapaccayena paccayo … indriyapaccayena paccayo … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo.

Vippayutta

Micchattaniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—micchattaniyatā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—micchattaniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—sammattaniyatā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—sammattaniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—aniyatā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe …pe… khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa … vatthu aniyatānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—aniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Aniyato dhammo micchattaniyatassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu micchattaniyatānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu sammattaniyatānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthi

Micchattaniyato dhammo micchattaniyatassa dhammassa atthipaccayena paccayo— micchattaniyato eko khandho tiṇṇannaṁ khandhānaṁ …pe… dve khandhā dvinnaṁ khandhānaṁ atthipaccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—micchattaniyatā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—micchattaniyatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca atthipaccayena paccayo—micchattaniyato eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Sammattaniyato dhammo sammattaniyatassa dhammassa atthipaccayena paccayo …pe…. (Tisso pañhā.)

Aniyato dhammo aniyatassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—aniyato eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṁ atthipaccayena paccayo. Ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ …pe…. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato dukkhato anattato vipassati assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa … vatthu aniyatānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—aniyatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Aniyato dhammo micchattaniyatassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—rūpajīvitindriyaṁ mātughātikammassa …pe… ruhiruppādakammassa atthipaccayena paccayo. Vatthu micchattaniyatānaṁ khandhānaṁ atthipaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—vatthu sammattaniyatānaṁ khandhānaṁ atthipaccayena paccayo.

Micchattaniyato ca aniyato ca dhammā micchattaniyatassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—micchattaniyato eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ …pe… dve khandhā ca …pe….

Micchattaniyato ca aniyato ca dhammā aniyatassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—micchattaniyatā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—micchattaniyatā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—micchattaniyatā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Sammattaniyato ca aniyato ca dhammā sammattaniyatassa dhammassa atthipaccayena paccayo …pe…. (Dve pañhā micchattaniyatasadisā.)

Saṅkhyāvāra

Suddha

Hetuyā satta, ārammaṇe pañca, adhipatiyā aṭṭha, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye satta, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Micchattaniyato dhammo micchattaniyatassa dhammassa sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Micchattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo.

Sammattaniyato dhammo sammattaniyatassa dhammassa sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Sammattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo.

Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Aniyato dhammo sammattaniyatassa dhammassa upanissayapaccayena paccayo … purejātapaccayena paccayo.

Micchattaniyato ca aniyato ca dhammā micchattaniyatassa dhammassa sahajātaṁ, purejātaṁ.

Micchattaniyato ca aniyato ca dhammā aniyatassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Sammattaniyato ca aniyato ca dhammā sammattaniyatassa dhammassa sahajātaṁ, purejātaṁ.

Sammattaniyato ca aniyato ca dhammā aniyatassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

1.16.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā terasa, naārammaṇe naadhipatiyā naanantare nasamanantare terasa, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye terasa, napurejāte ekādasa, napacchājāte terasa, naāsevane terasa, nakamme navipāke naāhāre terasa …pe… namagge terasa, nasampayutte nava, navippayutte satta, noatthiyā satta, nonatthiyā terasa, novigate terasa, noavigate satta. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.16.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta …pe… namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.16.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe pañca, adhipatiyā aṭṭha, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye satta, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Micchattaniyatattikaṁ niṭṭhitaṁ.