abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.19. Atītattika

Vibhaṅgavāra

Hetu

Paccuppanno dhammo paccuppannassa dhammassa hetupaccayena paccayo—paccuppannā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe …pe….

Ārammaṇa

Atīto dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ …pe… paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Atītaṁ cakkhuṁ aniccato dukkhato anattato vipassati …pe… domanassaṁ uppajjati. Atītaṁ sotaṁ …pe… ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … atīte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā … uddhaccaṁ … domanassaṁ uppajjati, ākāsānañcāyatanaṁ viññāṇañcāyatanassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Atītā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo—anāgataṁ cakkhuṁ …pe… vatthuṁ … anāgate khandhe aniccato …pe… domanassaṁ uppajjati. Anāgatā khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo— paccuppannaṁ cakkhuṁ …pe… kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … paccuppanne khandhe aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… paccuppannā khandhā iddhividhañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Atīto dhammo paccuppannassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā …pe… pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā paccavekkhanti. Atītaṁ cakkhuṁ …pe… kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … atīte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anāgato dhammo paccuppannassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—anāgataṁ cakkhuṁ …pe… vatthuṁ … anāgate khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Paccuppanno dhammo paccuppannassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—paccuppannaṁ cakkhuṁ …pe… vatthuṁ … paccuppanne khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—paccuppannādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anantara

Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo—purimā purimā atītā khandhā pacchimānaṁ pacchimānaṁ paccuppannānaṁ khandhānaṁ anantarapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa … maggo phalassa … phalaṁ phalassa … anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Samanantara

Atīto dhammo paccuppannassa dhammassa samanantarapaccayena paccayo. (Anantarasadisaṁ.)

Sahajātādi

Paccuppanno dhammo paccuppannassa dhammassa sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo. (Saṅkhittaṁ.)

Upanissaya

Atīto dhammo paccuppannassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—atītaṁ saddhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ … maggaṁ … abhiññaṁ … samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Atītaṁ sīlaṁ …pe… paññaṁ … rāgaṁ …pe… patthanaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ upanissāya dānaṁ deti sīlaṁ samādiyati, uposathakammaṁ …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati. Atītā saddhā …pe… paññā, rāgo …pe… patthanā, kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … paccuppannāya saddhāya …pe… paññāya, rāgassa …pe… patthanāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Anāgato dhammo paccuppannassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—anāgataṁ cakkhusampadaṁ patthayamāno …pe… sotasampadaṁ … ghānasampadaṁ jivhāsampadaṁ … kāyasampadaṁ … vaṇṇasampadaṁ … saddasampadaṁ … gandhasampadaṁ … rasasampadaṁ … phoṭṭhabbasampadaṁ … patthayamāno …pe… anāgate khandhe patthayamāno dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ … anāgatā cakkhusampadā …pe… vaṇṇasampadā …pe… phoṭṭhabbasampadā … anāgatā khandhā paccuppannāya saddhāya …pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paccuppannaṁ utuṁ upanissāya jhānaṁ uppādeti, vipassanaṁ …pe… paccuppannaṁ bhojanaṁ senāsanaṁ upanissāya jhānaṁ uppādeti …pe… samāpattiṁ uppādeti. Paccuppannaṁ utu … bhojanaṁ … senāsanaṁ paccuppannāya saddhāya …pe… paññāya kāyikassa …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Paccuppanno dhammo paccuppannassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa … vatthu paccuppannānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Paccuppanno dhammo paccuppannassa dhammassa pacchājātapaccayena paccayo— pacchājātā paccuppannā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Atīto dhammo paccuppannassa dhammassa āsevanapaccayena paccayo—purimā purimā atītā khandhā pacchimānaṁ pacchimānaṁ paccuppannānaṁ khandhānaṁ āsevanapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Atīto dhammo paccuppannassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—atītā cetanā paccuppannānaṁ vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa kammapaccayena paccayo— paccuppannā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe paccuppannā cetanā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka

Paccuppanno dhammo paccuppannassa dhammassa vipākapaccayena paccayo—vipāko paccuppanno eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… khandhā vatthussa vipākapaccayena paccayo.

Āhārādi

Paccuppanno dhammo paccuppannassa dhammassa āhārapaccayena paccayo … indriyapaccayena paccayo … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo … vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—paccuppannā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe paccuppannā khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo, khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa … vatthu paccuppannānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—paccuppannā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Atthi

Paccuppanno dhammo paccuppannassa dhammassa atthipaccayena paccayo. (Uppannattike atthisadisaṁ.)

Natthi-vigatāvigata

Atīto dhammo paccuppannassa dhammassa natthipaccayena paccayo … vigatapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa avigatapaccayena paccayo …pe….

Saṅkhyāvāra

Suddha

Hetuyā ekaṁ, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare ekaṁ, samanantare ekaṁ, sahajāte aññamaññe nissaye ekaṁ, upanissaye tīṇi, purejāte pacchājāte āsevane ekaṁ, kamme dve, vipāke āhāre ekaṁ …pe… avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Atīto dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

1.19.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi …pe… nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.19.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe ekaṁ, naadhipatiyā naanantare nasamanantare naaññamaññe naupanissaye …pe… nasampayutte navippayutte nonatthiyā novigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.19.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi, adhipatiyā tīṇi, anantare samanantare sahajāte aññamaññe nissaye ekaṁ, upanissaye tīṇi, purejāte ekaṁ, pacchājāte āsevane ekaṁ …pe… kamme dve, vipāke ekaṁ (imesu padesu ekaṁyeva), avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Pañhāvāro.

Atītattikaṁ niṭṭhitaṁ.