abhidhamma » patthana » patthana2 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukapaṭṭhānapāḷi (2)

2.4. Saññojanagocchaka

Vibhaṅgavāra

Hetu

Saññojanaṁ dhammaṁ paṭicca saññojano dhammo uppajjati hetupaccayā— kāmarāgasaññojanaṁ paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ, kāmarāgasaññojanaṁ paṭicca sīlabbataparāmāsasaññojanaṁ avijjāsaññojanaṁ, kāmarāgasaññojanaṁ paṭicca mānasaññojanaṁ avijjāsaññojanaṁ, kāmarāgasaññojanaṁ paṭicca avijjāsaññojanaṁ, paṭighasaññojanaṁ paṭicca issāsaññojanaṁ avijjāsaññojanaṁ, paṭighasaññojanaṁ paṭicca macchariyasaññojanaṁ avijjāsaññojanaṁ, paṭighasaññojanaṁ paṭicca avijjāsaññojanaṁ, mānasaññojanaṁ paṭicca bhavarāgasaññojanaṁ avijjāsaññojanaṁ, bhavarāgasaññojanaṁ paṭicca avijjāsaññojanaṁ, vicikicchāsaññojanaṁ paṭicca avijjāsaññojanaṁ.

Saññojanaṁ dhammaṁ paṭicca nosaññojano dhammo uppajjati hetupaccayā—saññojane paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Saññojanaṁ dhammaṁ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā—kāmarāgasaññojanaṁ paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṁ. (Cakkaṁ bandhitabbaṁ.)

Nosaññojanaṁ dhammaṁ paṭicca nosaññojano dhammo uppajjati hetupaccayā— nosaññojanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Nosaññojanaṁ dhammaṁ paṭicca saññojano dhammo uppajjati hetupaccayā— nosaññojane khandhe paṭicca saññojanā.

Nosaññojanaṁ dhammaṁ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā—nosaññojanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Saññojanañca nosaññojanañca dhammaṁ paṭicca saññojano dhammo uppajjati hetupaccayā—kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ. (Cakkaṁ bandhitabbaṁ.)

Saññojanañca nosaññojanañca dhammaṁ paṭicca nosaññojano dhammo uppajjati hetupaccayā—nosaññojanaṁ ekaṁ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe….

Saññojanañca nosaññojanañca dhammaṁ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā—nosaññojanaṁ ekaṁ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṁ avijjāsaññojanaṁ cittasamuṭṭhānañca rūpaṁ …pe…. (Cakkaṁ bandhitabbaṁ.)

(Ārammaṇapaccaye rūpaṁ natthi. Adhipatipaccayo hetusadiso, vicikicchāsaññojanaṁ natthi.) Anantarapaccayā …pe… avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava (sabbattha nava), vipāke ekaṁ, āhāre nava …pe… avigate nava.

Anulomaṁ.

2.4.1.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Saññojanaṁ dhammaṁ paṭicca saññojano dhammo uppajjati nahetupaccayā— vicikicchāsaññojanaṁ paṭicca avijjāsaññojanaṁ.

Nosaññojanaṁ dhammaṁ paṭicca nosaññojano dhammo uppajjati nahetupaccayā— ahetukaṁ nosaññojanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe…. (Yāva asaññasattā.)

Nosaññojanaṁ dhammaṁ paṭicca saññojano dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjāsaññojanaṁ.

Saññojanañca nosaññojanañca dhammaṁ paṭicca saññojano dhammo uppajjati nahetupaccayā—vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṁ.

(Saṅkhittaṁ. Āsavagocchakasadisaṁ. Naārammaṇāpi sabbe uddharitabbā.)

Saṅkhyāvāra

Suddha

Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṁ.

2.4.1.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava. (Evaṁ sabbaṁ gaṇetabbaṁ.)

2.4.1.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe cattāri (sabbattha cattāri) vipāke ekaṁ, āhāre cattāri …pe… magge tīṇi, sampayutte cattāri …pe… avigate cattāri.

Paccanīyānulomaṁ.

2.4.1.2. Sahajātavāra

Saññojanaṁ dhammaṁ sahajāto saññojano dhammo uppajjati hetupaccayā. (Paṭiccavārasadisaṁ.)

2.4.1.3. Paccayavāra

2.4.1.3.1–4. Paccayānulomādi

Hetu

Saññojanaṁ dhammaṁ paccayā saññojano dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisaṁ.)

Nosaññojanaṁ dhammaṁ paccayā nosaññojano dhammo uppajjati hetupaccayā— nosaññojanaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, vatthuṁ paccayā nosaññojanā khandhā.

Nosaññojanaṁ dhammaṁ paccayā saññojano dhammo uppajjati hetupaccayā— nosaññojane khandhe paccayā saññojanā, vatthuṁ paccayā saññojanā.

Nosaññojanaṁ dhammaṁ paccayā saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā—nosaññojanaṁ ekaṁ khandhaṁ paccayā tayo khandhā saññojanañca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… vatthuṁ paccayā saññojanā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā saññojanā sampayuttakā ca khandhā.

Saññojanañca nosaññojanañca dhammaṁ paccayā saññojano dhammo uppajjati hetupaccayā—kāmarāgasaññojanañca sampayuttake ca khandhe paccayā diṭṭhisaññojanaṁ avijjāsaññojanaṁ, kāmarāgasaññojanañca vatthuñca paccayā diṭṭhisaññojanaṁ avijjāsaññojanaṁ (cakkaṁ)

Saññojanañca nosaññojanañca dhammaṁ paccayā nosaññojano dhammo uppajjati hetupaccayā—nosaññojanaṁ ekaṁ khandhañca saññojane ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… (cakkaṁ). Saññojane ca vatthuñca paccayā nosaññojanā khandhā.

Saññojanañca nosaññojanañca dhammaṁ paccayā saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā—nosaññojanaṁ ekaṁ khandhañca kāmarāgasaññojanañca paccayā tayo khandhā diṭṭhisaññojanaṁ avijjāsaññojanaṁ cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… (cakkaṁ). Kāmarāgasaññojanañca vatthuñca paccayā diṭṭhisaññojanaṁ avijjāsaññojanaṁ sampayuttakā ca khandhā. (Cakkaṁ. Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṁ …pe… avigate nava.

Nahetuyā cattāri (yattha yattha vatthu labbhati, tattha tattha ninnetabbaṁ), naārammaṇe tīṇi …pe… novigate tīṇi.

2.4.1.4. Nissayavāra

Evaṁ itarepi dve gaṇanā ca nissayavāro ca kātabbo.

2.4.1.5. Saṁsaṭṭhavāra

2.4.1.5.1–4. Paccayānulomādi

Hetu

Saññojanaṁ dhammaṁ saṁsaṭṭho saññojano dhammo uppajjati hetupaccayā— kāmarāgasaññojanaṁ saṁsaṭṭhaṁ diṭṭhisaññojanaṁ avijjāsaññojanaṁ. (Evaṁ nava pañhā. Arūpāyeva kātabbā.)

2.4.1.6. Sampayuttavāra

Saṁsaṭṭhavāropi sampayuttavāropi evaṁ kātabbā.

2.4.1.7. Pañhāvāra

2.4.1.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saññojano dhammo saññojanassa dhammassa hetupaccayena paccayo—saññojanā hetū sampayuttakānaṁ saññojanānaṁ hetupaccayena paccayo.

Saññojano dhammo nosaññojanassa dhammassa hetupaccayena paccayo—saññojanā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa hetupaccayena paccayo—saññojanā hetū sampayuttakānaṁ khandhānaṁ saññojanānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Nosaññojano dhammo nosaññojanassa dhammassa hetupaccayena paccayo—nosaññojanā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Saññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo—saññojane ārabbha saññojanā uppajjanti. (Mūlaṁ kātabbaṁ.) Saññojane ārabbha nosaññojanā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Saññojane ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti.

Nosaññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ …pe… nibbānaṁ paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nosaññojane pahīne kilese …pe… vikkhambhite kilese …pe… pubbe …pe… cakkhuṁ …pe… vatthuṁ nosaññojane khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena nosaññojanacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… nosaññojanā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nosaññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ nosaññojane khandhe assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati.

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ nosaññojane khandhe assādeti abhinandati, taṁ ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti.

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Ārabbhayeva kātabbā.)

Adhipati

Saññojano dhammo saññojanassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—saññojanaṁ garuṁ katvā …pe… tīṇi. (Garukārammaṇā.)

Nosaññojano dhammo nosaññojanassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ …pe… tīṇi (tiṇṇampi ārammaṇādhipati, sahajātādhipatipi kātabbā, vibhajitabbā tīṇipi).

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—saññojane ca sampayuttake ca khandhe garuṁ katvā …pe… tīṇi.

Anantara

Saññojano dhammo saññojanassa dhammassa anantarapaccayena paccayo—purimā purimā saññojanā pacchimānaṁ pacchimānaṁ saññojanānaṁ anantarapaccayena paccayo … tīṇi.

Nosaññojano dhammo nosaññojanassa dhammassa anantarapaccayena paccayo—purimā purimā nosaññojanā khandhā pacchimānaṁ …pe… phalasamāpattiyā anantarapaccayena paccayo.

Nosaññojano dhammo saññojanassa dhammassa anantarapaccayena paccayo—purimā purimā nosaññojanā khandhā pacchimānaṁ pacchimānaṁ saññojanānaṁ anantarapaccayena paccayo; āvajjanā saññojanānaṁ anantarapaccayena paccayo. (Evaṁ dvepi kātabbā.)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa anantarapaccayena paccayo … tīṇi.

Samanantarādi

Saññojano dhammo saññojanassa dhammassa samanantarapaccayena paccayo … nava … sahajātapaccayena paccayo … nava … aññamaññapaccayena paccayo … nava … nissayapaccayena paccayo … nava.

Upanissaya

Saññojano dhammo saññojanassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saññojanā saññojanānaṁ upanissayapaccayena paccayo. (Evaṁ tīṇipi.)

Nosaññojano dhammo nosaññojanassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… paññaṁ, rāgaṁ …pe… patthanaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Nosaññojano dhammo saññojanassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saññojanānaṁ sampayuttakānañca khandhānaṁ upanissayapaccayena paccayo.

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa upanissayapaccayena paccayo … tīṇi.

Purejāta

Nosaññojano dhammo nosaññojanassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu nosaññojanānaṁ khandhānaṁ purejātapaccayena paccayo.

Nosaññojano dhammo saññojanassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—vatthu saññojanānaṁ purejātapaccayena paccayo.

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti. <b>Vatthupurejātaṁ</b>—vatthu saññojanānaṁ sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Saññojano dhammo nosaññojanassa dhammassa pacchājātapaccayena paccayo … ekaṁ.

Nosaññojano dhammo nosaññojanassa dhammassa pacchājātapaccayena paccayo …pe….

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa pacchājātapaccayena paccayo …pe….

Āsevana

Saññojano dhammo saññojanassa dhammassa āsevanapaccayena paccayo … nava.

Kammādi

Nosaññojano dhammo nosaññojanassa dhammassa kammapaccayena paccayo … tīṇi … vipākapaccayena paccayo … ekaṁ … āhārapaccayena paccayo … tīṇi … indriyapaccayena paccayo … tīṇi … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … nava … sampayuttapaccayena paccayo … nava.

Vippayutta

Saññojano dhammo nosaññojanassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Vibhajitabbaṁ.)

Nosaññojano dhammo nosaññojanassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. (Vibhajitabbaṁ.)

Nosaññojano dhammo saññojanassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu saññojanānaṁ vippayuttapaccayena paccayo.

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu saññojanānaṁ sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Vibhajitabbaṁ.)

Atthi

Saññojano dhammo saññojanassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisaṁ.)

Saññojano dhammo nosaññojanassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṁ.)

Nosaññojano dhammo nosaññojanassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Nosaññojano dhammo saññojanassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātā</b>—nosaññojanā khandhā sampayuttakānaṁ saññojanānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati, vatthu saññojanānaṁ atthipaccayena paccayo.

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—nosaññojano …pe…. (Saṅkhittaṁ, āsavasadisaṁ.)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. (Āsavasadisaṁ.)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Vibhajitabbaṁ āsavasadisaṁ.)

Saññojano ca nosaññojano ca dhammā saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. (Vibhajitabbaṁ āsavasadisaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Saññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Saññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Nosaññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nosaññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Saññojano ca nosaññojano ca dhammā saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.4.1.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.4.1.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe cattāri …pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri …pe… namagge cattāri, nasampayutte dve, navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

2.4.1.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā), avigate nava.

Saññojanadukaṁ niṭṭhitaṁ.

2.4.2. Saññojaniyaduka

2.4.2.1–7. Paṭiccādivāra

Saññojaniyaṁ dhammaṁ paṭicca saññojaniyo dhammo uppajjati hetupaccayā— saññojaniyaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe….

(Cūḷantaraduke lokiyadukasadisaṁ, ninnānākaraṇaṁ.)

Saññojaniyadukaṁ niṭṭhitaṁ.

2.4.3. Saññojanasampayuttaduka

2.4.3.1. Paṭiccavāra

2.4.3.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā—saññojanasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā—saññojanasampayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā—saññojanasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Saññojanavippayuttaṁ dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā—saññojanavippayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… uddhaccasahagataṁ mohaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe….

Saññojanavippayuttaṁ dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā—uddhaccasahagataṁ mohaṁ paṭicca sampayuttakā khandhā.

Saññojanavippayuttaṁ dhammaṁ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā—uddhaccasahagataṁ mohaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā—uddhaccasahagataṁ ekaṁ khandhañca mohañca paṭicca tayo khandhā …pe… dve khandhe …pe….

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā—saññojanasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ, uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā— uddhaccasahagataṁ ekaṁ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Ārammaṇa

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā—saññojanasampayuttaṁ ekaṁ khandhaṁ …pe… dve khandhe …pe….

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā—uddhaccasahagate khandhe paṭicca uddhaccasahagato moho.

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā—uddhaccasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā moho ca …pe… dve khandhe …pe….

Saññojanavippayuttaṁ dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā—saññojanavippayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paṭicca khandhā.

Saññojanavippayuttaṁ dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā—uddhaccasahagataṁ mohaṁ paṭicca sampayuttakā khandhā.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā—uddhaccasahagataṁ ekaṁ khandhañca mohañca paṭicca tayo khandhā …pe… dve khandhe …pe….

Adhipati

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati adhipatipaccayā … tīṇi.

Saññojanavippayuttaṁ dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā … ekaṁ.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā—saññojanasampayuttake khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṁ.

2.4.3.1.2. Paccayapaccanīya

Vibhaṅgavāra

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanasampayutto dhammo uppajjati nahetupaccayā—vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho.

Saññojanasampayuttaṁ dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā—uddhaccasahagate khandhe paṭicca uddhaccasahagato moho.

Saññojanavippayuttaṁ dhammaṁ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā—ahetukaṁ saññojanavippayuttaṁ ekaṁ khandhaṁ …pe…. (Yāva asaññasattā, saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṁ.

2.4.3.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava …pe… naupanissaye tīṇi, napurejāte cha, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, nasampayutte tīṇi, navippayutte cattāri, nonatthiyā tīṇi, novigate tīṇi.

2.4.3.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe tīṇi …pe… vipāke ekaṁ, āhāre tīṇi …pe… magge dve …pe… avigate tīṇi.

2.4.3.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.4.3.3. Paccayavāra

2.4.3.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saññojanasampayuttaṁ dhammaṁ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisaṁ.)

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanavippayutto dhammo uppajjati hetupaccayā (yāva paṭisandhi), ekaṁ mahābhūtaṁ …pe… vatthuṁ paccayā saññojanavippayuttā khandhā, vatthuṁ paccayā uddhaccasahagato moho.

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā—vatthuṁ paccayā saññojanasampayuttakā khandhā, uddhaccasahagataṁ mohaṁ paccayā sampayuttakā khandhā.

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā saññojanasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, uddhaccasahagataṁ mohaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā—saññojanasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… uddhaccasahagataṁ ekaṁ khandhañca mohañca paccayā tayo khandhā …pe… dve khandhe …pe….

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanavippayutto dhammo uppajjati hetupaccayā—saññojanasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā— saññojanasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… saññojanasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, uddhaccasahagataṁ ekaṁ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Ārammaṇa

Saññojanasampayuttaṁ dhammaṁ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā … tīṇi. (Paṭiccasadisā.)

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanavippayutto dhammo uppajjati ārammaṇapaccayā (yāva paṭisandhi), vatthuṁ paccayā saññojanavippayuttā khandhā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā saññojanavippayuttā khandhā, vatthuṁ paccayā uddhaccasahagato moho.

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā—vatthuṁ paccayā saññojanasampayuttakā khandhā, uddhaccasahagataṁ mohaṁ paccayā sampayuttakā khandhā.

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā—vatthuṁ paccayā uddhaccasahagatā khandhā ca moho ca.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā—saññojanasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… uddhaccasahagataṁ ekaṁ khandhañca mohañca paccayā tayo khandhā …pe… dve khandhe …pe….

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanavippayutto dhammo uppajjati ārammaṇapaccayā—uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā—uddhaccasahagataṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā moho ca …pe… dve khandhe …pe….

Adhipatyādi

Saññojanasampayuttaṁ dhammaṁ paccayā saññojanasampayutto dhammo uppajjati adhipatipaccayā …pe… avigatapaccayā …pe….

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṁ, āhāre nava …pe… avigate nava.

Anulomaṁ.

2.3.3.2. Paccayapaccanīya

Vibhaṅgavāra

Saññojanasampayuttaṁ dhammaṁ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā—vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho.

Saññojanasampayuttaṁ dhammaṁ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā—uddhaccasahagate khandhe paccayā uddhaccasahagato moho.

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā—ahetukaṁ saññojanavippayuttaṁ ekaṁ khandhaṁ …pe… (yāva asaññasattā), cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā saññojanavippayuttā khandhā ca uddhaccasahagato moho ca.

Saññojanavippayuttaṁ dhammaṁ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā—vatthuṁ paccayā vicikicchāsahagato moho.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā—vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā—uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā cha, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2.4.3.3.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava. (Saṅkhittaṁ, evaṁ kātabbaṁ.)

2.4.3.3.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe cha (sabbattha cha), vipāke ekaṁ, āhāre cha …pe… magge cha …pe… avigate cha.

2.4.3.4. Nissayavāra

Nissayavāropi paccayavārasadiso.

2.4.3.5. Saṁsaṭṭhavāra

2.4.3.5.1–4 Paccayānulomādi

Saññojanasampayuttaṁ dhammaṁ saṁsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā—saññojanasampayuttaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Saññojanavippayuttaṁ dhammaṁ saṁsaṭṭho saññojanavippayutto dhammo uppajjati hetupaccayā—saññojanavippayuttaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Saññojanavippayuttaṁ dhammaṁ saṁsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā—uddhaccasahagataṁ mohaṁ saṁsaṭṭhā sampayuttakā khandhā.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṁ saṁsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā—uddhaccasahagataṁ ekaṁ khandhañca mohañca saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe…. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve, anantare cha, samanantare cha …pe… avigate cha.

Nahetuyā tīṇi, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṁ, namagge ekaṁ, navippayutte cha.

2.4.3.6. Sampayuttavāra

Itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.4.3.7. Pañhāvāra

2.4.3.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa hetupaccayena paccayo—saññojanasampayuttā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo—saññojanasampayuttā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo—saññojanasampayuttā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo—saññojanavippayuttā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo, uddhaccasahagato moho cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa hetupaccayena paccayo—uddhaccasahagato moho sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo—uddhaccasahagato moho sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo—saññojanasampayutte khandhe ārabbha saññojanasampayuttakā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Saññojanasampayutte khandhe ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti. (Mūlaṁ kātabbaṁ.) Saññojanasampayutte khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā saññojanavippayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṁ …pe… vatthuṁ saññojanavippayutte khandhe ca mohañca aniccato …pe… vipassati …pe… dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena saññojanavippayuttacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ …pe… saññojanavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya mohassa ca ārammaṇapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ …pe… pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… cakkhuṁ …pe… vatthuṁ saññojanavippayutte khandhe ca mohañca assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo—cakkhuṁ …pe… vatthuṁ saññojanavippayutte khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo—uddhaccasahagate khandhe ca mohañca ārabbha saññojanasampayuttakā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Uddhaccasahagate khandhe ca mohañca ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti. (Mūlaṁ kātabbaṁ.) Uddhaccasahagate khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.

Adhipati

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—rāgaṁ …pe… diṭṭhiṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—saññojanasampayuttādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—saññojanasampayuttādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—saññojanasampayuttādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni …pe… jhānā …pe… ariyā maggā …pe… phalaṁ …pe… nibbānaṁ …pe… nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—saññojanavippayuttādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ saññojanavippayutte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantara

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo—purimā purimā saññojanasampayuttā khandhā pacchimānaṁ pacchimānaṁ saññojanasampayuttakānaṁ khandhānaṁ anantarapaccayena paccayo.

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo—purimā purimā uddhaccasahagatā khandhā pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; saññojanasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo.

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo—purimā purimā uddhaccasahagatā khandhā pacchimānaṁ pacchimānaṁ uddhaccasahagatānaṁ khandhānaṁ mohassa ca anantarapaccayena paccayo.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo—purimo purimo uddhaccasahagato moho pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā saññojanavippayuttā khandhā pacchimānaṁ …pe… phalasamāpattiyā anantarapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo—purimo purimo uddhaccasahagato moho pacchimānaṁ pacchimānaṁ uddhaccasahagatānaṁ khandhānaṁ anantarapaccayena paccayo; āvajjanā saññojanasampayuttakānaṁ khandhānaṁ anantarapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo—purimo purimo uddhaccasahagato moho pacchimānaṁ pacchimānaṁ uddhaccasahagatānaṁ khandhānaṁ mohassa ca anantarapaccayena paccayo; āvajjanā uddhaccasahagatānaṁ khandhānaṁ mohassa ca anantarapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa anantarapaccayena paccayo—purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṁ pacchimānaṁ uddhaccasahagatānaṁ khandhānaṁ anantarapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa anantarapaccayena paccayo—purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo—purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṁ pacchimānaṁ uddhaccasahagatānaṁ khandhānaṁ mohassa ca anantarapaccayena paccayo.

Samanantarādi

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa samanantarapaccayena paccayo … nava … sahajātapaccayena paccayo … nava … aññamaññapaccayena paccayo … cha … nissayapaccayena paccayo … nava.

Upanissaya

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saññojanasampayuttā khandhā saññojanasampayuttakānaṁ khandhānaṁ upanissayapaccayena paccayo.

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saññojanasampayuttā khandhā saññojanavippayuttānaṁ khandhānaṁ mohassa ca upanissayapaccayena paccayo.

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saññojanasampayuttā khandhā uddhaccasahagatānaṁ khandhānaṁ mohassa ca upanissayapaccayena paccayo.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti; sīlaṁ …pe… paññaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ mohaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti; saddhā …pe… senāsanaṁ moho ca saddhāya …pe… phalasamāpattiyā mohassa ca upanissayapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… paññaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ mohaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ moho rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhā …pe… paññā … kāyikaṁ sukhaṁ …pe… senāsanaṁ moho ca uddhaccasahagatānaṁ khandhānaṁ mohassa ca upanissayapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—uddhaccasahagatā khandhā ca moho ca saññojanasampayuttakānaṁ khandhānaṁ upanissayapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—uddhaccasahagatā khandhā ca moho ca saññojanavippayuttānaṁ khandhānaṁ mohassa ca upanissayapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—uddhaccasahagatā khandhā ca moho ca uddhaccasahagatānaṁ khandhānaṁ mohassa ca upanissayapaccayena paccayo.

Purejāta

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu saññojanavippayuttānaṁ khandhānaṁ mohassa ca purejātapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—vatthu saññojanasampayuttakānaṁ khandhānaṁ purejātapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. <b>Vatthupurejātaṁ</b>—vatthu uddhaccasahagatānaṁ khandhānaṁ mohassa ca purejātapaccayena paccayo.

Pacchājāta

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo—pacchājātā saññojanasampayuttā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo—pacchājātā saññojanavippayuttā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo—pacchājātā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āsevanapaccayena paccayo … nava. (Āvajjanāpi vuṭṭhānampi natthi.)

Kamma

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa kammapaccayena paccayo—saññojanasampayuttā cetanā saññojanasampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—saññojanasampayuttā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; uddhaccasahagatā cetanā mohassa cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—saññojanasampayuttakā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa kammapaccayena paccayo—saññojanasampayuttā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; uddhaccasahagatā cetanā sampayuttakānaṁ khandhānaṁ mohassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—saññojanavippayuttā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—saññojanavippayuttā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vipākapaccayena paccayo … ekaṁ.

Āhārādi

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āhārapaccayena paccayo … cattāri … indriyapaccayena paccayo … cattāri … jhānapaccayena paccayo … cattāri … maggapaccayena paccayo … cattāri … sampayuttapaccayena paccayo … cha.

Vippayutta

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu saññojanasampayuttakānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu uddhaccasahagatānaṁ khandhānaṁ mohassa ca vippayuttapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Atthyādi

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccavārasadisaṁ.)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—saññojanasampayuttā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; uddhaccasahagatā khandhā mohassa cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—saññojanasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo—saññojanasampayutto eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… uddhaccasahagato eko khandho tiṇṇannaṁ khandhānaṁ mohassa ca cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe….

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ. Vitthāretabbaṁ.)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—uddhaccasahagato moho sampayuttakānaṁ khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati, vatthu saññojanasampayuttakānaṁ khandhānaṁ atthipaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—uddhaccasahagato moho sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti, vatthu uddhaccasahagatānaṁ khandhānaṁ mohassa ca atthipaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—saññojanasampayutto eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… uddhaccasahagato eko khandho ca moho ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe….

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—saññojanasampayuttā khandhā ca moho ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. <b>Pacchājātā</b>—uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—saññojanasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—saññojanasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—uddhaccasahagato eko khandho ca moho ca tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajāto</b>—uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ mohassa ca atthipaccayena paccayo …pe… dve khandhā …pe….

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā cha, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.4.3.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), novigate nava, noavigate nava.

2.4.3.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe cha …pe… nasamanantare cha, naaññamaññe dve, naupanissaye cha …pe… namagge cha, nasampayutte dve, navippayutte tīṇi, nonatthiyā cha, novigate cha.

2.4.3.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā pañca (anulomapadāni gaṇitabbāni), avigate nava.

Saññojanasampayuttadukaṁ niṭṭhitaṁ.

2.4.4. Saññojanasaññojaniyaduka

2.4.4.1–7. Paṭiccādivāra

2.4.4.1–7.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Saññojanañceva saññojaniyañca dhammaṁ paṭicca saññojano ceva saññojaniyo ca dhammā uppajjanti hetupaccayā—kāmarāgasaññojanaṁ paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ. (Cakkaṁ.)

Saññojanañceva saññojaniyañca dhammaṁ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā—saññojane paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Saññojanañceva saññojaniyañca dhammaṁ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā— kāmarāgasaññojanaṁ paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ. (Cakkaṁ.)

Saññojaniyañceva no ca saññojanaṁ dhammaṁ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā—saññojaniyañceva no ca saññojanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yāva mahābhūtā.)

Saññojaniyañceva no ca saññojanaṁ dhammaṁ paṭicca saññojano ceva saññojaniyo ca dhammo uppajjati hetupaccayā—saññojaniye ceva no ca saññojane khandhe paṭicca saññojanā.

Saññojaniyañceva no ca saññojanaṁ dhammaṁ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā— saññojaniyañceva no ca saññojanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanaṁ dhammaṁ paṭicca saññojano ceva saññojaniyo ca dhammo uppajjati hetupaccayā— kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ. (Cakkaṁ.)

Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanañca dhammaṁ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā— saññojaniyañceva no ca saññojanaṁ ekaṁ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanañca dhammaṁ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā—saññojaniyañceva no ca saññojanaṁ ekaṁ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṁ avijjāsaññojanaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe…. (Cakkaṁ bandhitabbaṁ.)

(Saññojanagocchake paṭhamadukasadisaṁ.)

(Evaṁ imampi dukaṁ vitthāretabbaṁ, ninnānākaraṇaṁ ṭhapetvā lokuttaraṁ.)

Saññojanasaññojaniyadukaṁ niṭṭhitaṁ.

2.4.5. Saññojanasaññojanasampayuttaduka

2.4.5.1. Paṭiccavāra

2.4.5.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saññojanañceva saññojanasampayuttañca dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā—kāmarāgasaññojanaṁ paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ. (Cakkaṁ.)

Saññojanañceva saññojanasampayuttañca dhammaṁ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā—saññojane paṭicca sampayuttakā khandhā.

Saññojanañceva saññojanasampayuttañca dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā—kāmarāgasaññojanaṁ paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ sampayuttakā ca khandhā. (Cakkaṁ.)

Saññojanasampayuttañceva no ca saññojanaṁ dhammaṁ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā—saññojanasampayuttañceva no ca saññojanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Saññojanasampayuttañceva no ca saññojanaṁ dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā—saññojanasampayutte ceva no ca saññojane khandhe paṭicca saññojanā

Saññojanasampayuttañceva no ca saññojanaṁ dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā—saññojanasampayuttañceva no ca saññojanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā saññojanā ca …pe… dve khandhe …pe….

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā—kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṁ avijjāsaññojanaṁ. (Cakkaṁ.)

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṁ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā—saññojanasampayuttañceva no ca saññojanaṁ ekaṁ khandhañca saññojane ca paṭicca tayo khandhā …pe… dve khandhe ca …pe….

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā— saññojanasampayuttañceva no ca saññojanaṁ ekaṁ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṁ avijjāsaññojanaṁ …pe… dve khandhe ca …pe…. (Cakkaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), kamme nava, āhāre nava …pe… avigate nava.

Anulomaṁ.

2.4.5.1.2. Paccayapaccanīya

Vibhaṅgavāra

Saññojanañceva saññojanasampayuttañca dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā—vicikicchāsaññojanaṁ paṭicca avijjāsaññojanaṁ.

Saññojanasampayuttañceva no ca saññojanaṁ dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā—vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho.

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā—vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṁ.

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

2.4.5.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Evaṁ itare dve gaṇanāpi sahajātavāropi kātabbo. Paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

2.4.5.7. Pañhāvāra

2.4.5.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa hetupaccayena paccayo—kāmarāgasaññojano diṭṭhisaññojanassa avijjāsaññojanassa hetupaccayena paccayo. (Cakkaṁ.)

Saññojano ceva saññojanasampayutto ca dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa hetupaccayena paccayo—saññojanā ceva saññojanasampayuttā ca hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca saññojanasampayuttassa ceva no ca saññojanassa ca dhammassa hetupaccayena paccayo—kāmarāgasaññojano diṭṭhisaññojanassa avijjāsaññojanassa sampayuttakānañca khandhānaṁ hetupaccayena paccayo. (Cakkaṁ.)

Ārammaṇa

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo—saññojane ārabbha saññojanā uppajjanti. (Mūlaṁ kātabbaṁ.) Saññojane ārabbha saññojanasampayuttā ceva no ca saññojanā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Saññojane ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti.

Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa ārammaṇapaccayena paccayo—saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanasampayuttā ceva no ca saññojanā khandhā uppajjanti.

Saññojanasampayutto ceva no ca saññojano dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo— saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanā uppajjanti.

Saññojanasampayutto ceva no ca saññojano dhammo saññojanassa ceva saññojanasampayuttassa ca saññojanasampayuttassa ceva no ca saññojanassa ca dhammassa ārammaṇapaccayena paccayo—saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti.

Saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi.

Adhipati

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati … tīṇi.

Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati … tīṇi. (Imāsu tīsupi pañhāsu ārammaṇādhipatipi sahajātādhipatipi kātabbā.)

Saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā saññojanassa ceva saññojanasampayuttassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati … tīṇi.

Anantarādi

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa anantarapaccayena paccayo … nava (ninnānākaraṇaṁ, vibhajanā natthi. Ārammaṇasadisā) … samanantarapaccayena paccayo … nava … sahajātapaccayena paccayo … nava … aññamaññapaccayena paccayo … nava … nissayapaccayena paccayo … nava … upanissayapaccayena paccayo … nava (ārammaṇanayena kātabbā) … āsevanapaccayena paccayo … nava.

Kammādi

Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa kammapaccayena paccayo … tīṇi … āhārapaccayena paccayo … tīṇi … indriyapaccayena paccayo … tīṇi … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … nava … sampayuttapaccayena paccayo … nava … atthipaccayena paccayo … nava … natthipaccayena paccayo … nava … vigatapaccayena paccayo … nava … avigatapaccayena paccayo … nava.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo …. (Saṅkhittaṁ. Evaṁ nava pañhā kātabbā. Tīsuyeva padesu parivattetabbā, nānākkhaṇikā natthi.)

2.4.5.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.4.5.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi …pe… nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi …pe… namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.4.5.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni kātabbāni) …pe… avigate nava.

Saññojanasaññojanasampayuttadukaṁ niṭṭhitaṁ.

2.4.6. Saññojanavippayuttasaññojaniyaduka

2.4.6.1–7. Paṭiccādivāra

2.4.6.1–7.1–4.1 1–4 Paccayānulomādi

Vibhaṅgavāra

Saññojanavippayuttaṁ saññojaniyaṁ dhammaṁ paṭicca saññojanavippayutto saññojaniyo dhammo uppajjati hetupaccayā—saññojanavippayuttaṁ saññojaniyaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yāva asaññasattā, mahābhūtā.)

Saññojanavippayuttaṁ asaññojaniyaṁ dhammaṁ paṭicca saññojanavippayutto asaññojaniyo dhammo uppajjati hetupaccayā—saññojanavippayuttaṁ asaññojaniyaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Saññojanavippayuttaṁ asaññojaniyaṁ dhammaṁ …pe…. (Dve pañhā kātabbā.)

(Imaṁ dukaṁ cūḷantaraduke lokiyadukasadisaṁ ninnānākaraṇaṁ.)

Saññojanavippayuttasaññojaniyadukaṁ niṭṭhitaṁ.

Saññojanagocchakaṁ niṭṭhitaṁ.