abhidhamma » patthana » patthana2 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukapaṭṭhānapāḷi (2)

2.9. Parāmāsagocchaka

Vibhaṅgavāra

Hetu

Parāmāsaṁ dhammaṁ paṭicca noparāmāso dhammo uppajjati hetupaccayā—parāmāsaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Noparāmāsaṁ dhammaṁ paṭicca noparāmāso dhammo uppajjati hetupaccayā— noparāmāsaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yāva asaññasattā mahābhūtā.)

Noparāmāsaṁ dhammaṁ paṭicca parāmāso dhammo uppajjati hetupaccayā—noparāmāse khandhe paṭicca parāmāso.

Noparāmāsaṁ dhammaṁ paṭicca parāmāso ca noparāmāso ca dhammā uppajjanti hetupaccayā—noparāmāsaṁ ekaṁ khandhaṁ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Parāmāsañca noparāmāsañca dhammaṁ paṭicca noparāmāso dhammo uppajjati hetupaccayā—noparāmāsaṁ ekaṁ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe… parāmāse ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), vipāke ekaṁ …pe… avigate pañca.

Anulomaṁ.

2.9.1.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Noparāmāsaṁ dhammaṁ paṭicca noparāmāso dhammo uppajjati nahetupaccayā— ahetukaṁ noparāmāsaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Parāmāsaṁ dhammaṁ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā— parāmāsaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Noparāmāsaṁ dhammaṁ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā— noparāmāse khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Yāva asaññasattā.)

Parāmāsañca noparāmāsañca dhammaṁ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā—parāmāsañca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca …pe… navipāke pañca …pe… nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

2.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ (sabbattha ekaṁ), avigate ekaṁ.

2.9.1.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.9.1.3. Paccayavāra

2.9.1.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Parāmāsaṁ dhammaṁ paccayā noparāmāso dhammo uppajjati hetupaccayā—parāmāsaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Noparāmāsaṁ dhammaṁ paccayā noparāmāso dhammo uppajjati hetupaccayā— noparāmāsaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… (yāva ajjhattikā mahābhūtā), vatthuṁ paccayā noparāmāsā khandhā.

Noparāmāsaṁ dhammaṁ paccayā parāmāso dhammo uppajjati hetupaccayā—noparāmāse khandhe paccayā parāmāso, vatthuṁ paccayā parāmāso.

Noparāmāsaṁ dhammaṁ paccayā parāmāso ca noparāmāso ca dhammā uppajjanti hetupaccayā—noparāmāsaṁ ekaṁ khandhaṁ paccayā tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… vatthuṁ paccayā parāmāso, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā parāmāso ca sampayuttakā ca khandhā.

Parāmāsañca noparāmāsañca dhammaṁ paccayā noparāmāso dhammo uppajjati hetupaccayā—noparāmāsaṁ ekaṁ khandhañca parāmāsañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe… parāmāsañca sampayuttake ca khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ, parāmāsañca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, parāmāsañca vatthuñca paccayā noparāmāsā khandhā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), vipāke ekaṁ …pe… avigate pañca.

2.9.1.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Noparāmāsaṁ dhammaṁ paccayā noparāmāso dhammo uppajjati nahetupaccayā— ahetukaṁ noparāmāsaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā noparāmāsā khandhā; vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi …pe… naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

2.9.1.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca. (Evaṁ sabbattha kātabbaṁ.)

2.9.1.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ …pe… avigate ekaṁ.

2.9.1.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.9.1.5. Saṁsaṭṭhavāra

Parāmāsaṁ dhammaṁ saṁsaṭṭho noparāmāso dhammo uppajjati hetupaccayā—parāmāsaṁ saṁsaṭṭhā sampayuttakā khandhā. (Evaṁ pañca pañhā kātabbā arūpeyeva, saṁsaṭṭhavāropi sampayuttavāropi evaṁ kātabbā.)

2.9.1.7. Pañhāvāra

2.9.1.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Noparāmāso dhammo noparāmāsassa dhammassa hetupaccayena paccayo—noparāmāsā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Noparāmāso dhammo parāmāsassa dhammassa hetupaccayena paccayo—noparāmāsā hetū parāmāsassa hetupaccayena paccayo.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa hetupaccayena paccayo—noparāmāsā hetū sampayuttakānaṁ khandhānaṁ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Parāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo—parāmāsaṁ ārabbha parāmāso uppajjati. (Mūlaṁ kātabbaṁ.) Parāmāsaṁ ārabbha noparāmāsā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Parāmāsaṁ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti.

Noparāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, assādeti abhinandati, taṁ ārabbha rāgo …pe… vicikicchā … uddhaccaṁ … domanassaṁ uppajjati; pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā noparāmāse pahīne kilese …pe… vikkhambhite kilese …pe… pubbe …pe… cakkhuṁ …pe… vatthuṁ noparāmāse khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha rāgo …pe… vicikicchā … uddhaccaṁ … domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena noparāmāsacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… noparāmāsā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Noparāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… taṁ assādeti abhinandati, taṁ ārabbha diṭṭhi uppajjati, pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ noparāmāse khandhe assādeti abhinandati, taṁ ārabbha diṭṭhi uppajjati.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… taṁ assādeti abhinandati, taṁ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti, pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ noparāmāse khandhe assādeti abhinandati, taṁ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti.

Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa ārammaṇapaccayena paccayo—parāmāsañca sampayuttake ca khandhe ārabbha parāmāso uppajjati … tīṇi.

Adhipati

Parāmāso dhammo parāmāsassa dhammassa adhipatipaccayena paccayo—parāmāsaṁ garuṁ katvā parāmāso uppajjati … tīṇi. (Ārammaṇādhipatiyeva kātabbā.)

Noparāmāso dhammo noparāmāsassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… taṁ garuṁ katvā paccavekkhati, assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā …pe… phalaṁ garuṁ katvā …pe… nibbānaṁ garuṁ katvā …pe… nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ noparāmāse khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati. <b>Sahajātādhipati</b>—noparāmāsādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Noparāmāso dhammo parāmāsassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ noparāmāse khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā diṭṭhi uppajjati. <b>Sahajātādhipati</b>—noparāmāsādhipati parāmāsassa adhipatipaccayena paccayo.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ noparāmāse khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parāmāso ca sampayuttakā ca khandhā uppajjanti. <b>Sahajātādhipati</b>—noparāmāsādhipati sampayuttakānaṁ khandhānaṁ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—parāmāsañca sampayuttake ca khandhe garuṁ katvā parāmāso … tīṇi.

Anantara

Parāmāso dhammo parāmāsassa dhammassa anantarapaccayena paccayo—purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimo purimo parāmāso pacchimānaṁ pacchimānaṁ noparāmāsānaṁ khandhānaṁ anantarapaccayena paccayo; parāmāso vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Noparāmāso dhammo noparāmāsassa dhammassa anantarapaccayena paccayo—purimā purimā noparāmāsā khandhā pacchimānaṁ pacchimānaṁ noparāmāsānaṁ khandhānaṁ anantarapaccayena paccayo …pe… anulomaṁ phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā noparāmāsā khandhā pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo; āvajjanā parāmāsassa anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā noparāmāsā khandhā pacchimassa pacchimassa parāmāsassa ca sampayuttakānañca khandhānaṁ anantarapaccayena paccayo; āvajjanā parāmāsassa ca sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa anantarapaccayena paccayo—purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimānaṁ pacchimānaṁ noparāmāsānaṁ khandhānaṁ anantarapaccayena paccayo; parāmāso ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimassa pacchimassa parāmāsassa sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Samanantarādi

Parāmāso dhammo parāmāsassa dhammassa samanantarapaccayena paccayo … sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo … pañca.

Upanissaya

Parāmāso dhammo parāmāsassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—parāmāso parāmāsassa upanissayapaccayena paccayo … tīṇi.

Noparāmāso dhammo noparāmāsassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti … mānaṁ jappeti … sīlaṁ …pe… paññaṁ … rāgaṁ … dosaṁ … mohaṁ … mānaṁ … patthanaṁ … kāyikaṁ sukhaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti … pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ, saddhāya …pe… paññāya, rāgassa …pe… patthanāya … kāyikassa sukhassa …pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Noparāmāso dhammo parāmāsassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya diṭṭhiṁ gaṇhāti, sīlaṁ …pe… paññaṁ, rāgaṁ …pe… patthanaṁ, kāyikaṁ sukhaṁ …pe… senāsanaṁ upanissāya diṭṭhiṁ gaṇhāti; saddhā …pe… senāsanaṁ parāmāsassa upanissayapaccayena paccayo.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya diṭṭhiṁ gaṇhāti, sīlaṁ …pe… senāsanaṁ upanissāya diṭṭhiṁ gaṇhāti; saddhā …pe… senāsanaṁ parāmāsassa sampayuttakānañca khandhānaṁ upanissayapaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa upanissayapaccayena paccayo—tīṇi upanissayā parāmāso ca sampayuttakā ca khandhā parāmāsassa upanissayapaccayena paccayo … tīṇi.

Purejāta

Noparāmāso dhammo noparāmāsassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha rāgo …pe… vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu noparāmāsānaṁ khandhānaṁ purejātapaccayena paccayo.

Noparāmāso dhammo parāmāsassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha diṭṭhi uppajjati. <b>Vatthupurejātaṁ</b>—vatthu parāmāsassa purejātapaccayena paccayo.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti. <b>Vatthupurejātaṁ</b>—vatthu parāmāsassa ca sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Parāmāso dhammo noparāmāsassa dhammassa pacchājātapaccayena paccayo … tīṇi (pacchājātā kātabbā) … āsevanapaccayena paccayo … nava.

Kamma

Noparāmāso dhammo noparāmāsassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—noparāmāsā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—noparāmāsā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Noparāmāsā cetanā parāmāsassa kammapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Noparāmāsā cetanā parāmāsassa ca sampayuttakānañca khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Noparāmāso dhammo noparāmāsassa dhammassa vipākapaccayena paccayo … ekaṁ … āhārapaccayena paccayo … tīṇi, indriyapaccayena paccayo … tīṇi … jhānapaccayena paccayo … tīṇi.

Parāmāso dhammo noparāmāsassa dhammassa maggapaccayena paccayo—parāmāsāni maggaṅgāni …pe… (evaṁ pañca pañhā kātabbā) sampayuttapaccayena paccayo … pañca.

Vippayutta

Parāmāso dhammo noparāmāsassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Noparāmāso dhammo noparāmāsassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Noparāmāso dhammo parāmāsassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu parāmāsassa vippayuttapaccayena paccayo.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu parāmāsassa ca sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Atthi

Parāmāso dhammo noparāmāsassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajāto</b>—parāmāso sampayuttakānañca khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. <b>Pacchājāto</b>—parāmāso purejātassa imassa kāyassa atthipaccayena paccayo.

Noparāmāso dhammo noparāmāsassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Noparāmāso dhammo parāmāsassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātā</b>—noparāmāsā khandhā parāmāsassa atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha diṭṭhi uppajjati, vatthu parāmāsassa atthipaccayena paccayo.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—noparāmāso eko khandho tiṇṇannaṁ khandhānaṁ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe…. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti, vatthu parāmāsassa ca sampayuttakānañca khandhānaṁ atthipaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—noparāmāso eko khandho ca parāmāso ca tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… parāmāso ca sampayuttakā ca khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; parāmāso ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; parāmāso ca vatthu ca noparāmāsānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājāto</b>—parāmāso ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājāto</b>—parāmāso ca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājāto</b>—parāmāso ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca.

Anulomaṁ.

Paccanīyuddhāra

Parāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Parāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Parāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Noparāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Noparāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Parāmāso ca noparāmāso ca dhammā parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

2.9.1.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.9.1.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṁ, naupanissaye tīṇi …pe… namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.9.1.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā) …pe… avigate pañca.

Parāmāsadukaṁ niṭṭhitaṁ.

2.9.2. Parāmaṭṭhaduka

2.9.2.1–7. Paṭiccādivāra

2.9.2.1–7.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Parāmaṭṭhaṁ dhammaṁ paṭicca parāmaṭṭho dhammo uppajjati hetupaccayā— parāmaṭṭhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yāva ajjhattikā mahābhūtā.)

Parāmaṭṭhaṁ dhammaṁ paṭicca …pe…. (Parāmaṭṭhadukaṁ yathā cūḷantaraduke lokiyadukaṁ, evaṁ kātabbaṁ ninnānākaraṇaṁ.)

Parāmaṭṭhadukaṁ niṭṭhitaṁ.

2.9.3. Paccayavāra

2.9.3.1. Paṭiccavāra

2.9.3.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Parāmāsasampayuttaṁ dhammaṁ paṭicca parāmāsasampayutto dhammo uppajjati hetupaccayā—parāmāsasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Parāmāsasampayuttaṁ dhammaṁ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā—parāmāsasampayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Parāmāsasampayuttaṁ dhammaṁ paṭicca parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti hetupaccayā—parāmāsasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Parāmāsavippayuttaṁ dhammaṁ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā—parāmāsavippayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe….

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṁ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā—parāmāsasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke ekaṁ, āhāre pañca …pe… magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.

Anulomaṁ.

2.9.3.1.2. Paccayapaccanīya

Vibhaṅgavāra

Parāmāsavippayuttaṁ dhammaṁ paṭicca parāmāsavippayutto dhammo uppajjati nahetupaccayā—ahetukaṁ parāmāsavippayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Parāmāsasampayuttaṁ dhammaṁ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā—parāmāsasampayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Parāmāsavippayuttaṁ dhammaṁ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā—parāmāsavippayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Yāva asaññasattā.)

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṁ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā—parāmāsasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2.9.3.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca. (Evaṁ gaṇetabbaṁ.)

2.9.3.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ (saṅkhittaṁ), avigate ekaṁ.

2.9.3.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.9.3.3. Paccayavāra

2.9.3.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Parāmāsasampayuttaṁ dhammaṁ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccavārasadiso.)

Parāmāsavippayuttaṁ dhammaṁ paccayā parāmāsavippayutto dhammo uppajjati hetupaccayā—parāmāsavippayuttaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… (yāva ajjhattikā mahābhūtā) vatthuṁ paccayā parāmāsavippayuttā khandhā.

Parāmāsavippayuttaṁ dhammaṁ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā—vatthuṁ paccayā parāmāsasampayuttakā khandhā.

Parāmāsavippayuttaṁ dhammaṁ paccayā parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā parāmāsasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṁ paccayā parāmāsasampayutto dhammo uppajjati hetupaccayā—parāmāsasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe….

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṁ paccayā parāmāsavippayutto dhammo uppajjati hetupaccayā—parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṁ paccayā parāmāsasampayutto ca parāmāsavippayutto ca dhammā uppajjanti hetupaccayā—parāmāsasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… parāmāsasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke ekaṁ, āhāre nava …pe… avigate nava.

Anulomaṁ.

2.9.3.3.2. Paccayapaccanīya

Vibhaṅgavāra

Parāmāsavippayuttaṁ dhammaṁ paccayā parāmāsavippayutto dhammo uppajjati nahetupaccayā—ahetukaṁ parāmāsavippayuttaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukaparāmāsavippayuttā khandhā; vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2.9.3.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava. (Evaṁ gaṇetabbaṁ.)

2.9.3.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ …pe… avigate ekaṁ.

2.9.3.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.9.3.5. Saṁsaṭṭhavāra

2.9.3.5.1–4 Paccayānulomādi

Parāmāsasampayuttaṁ dhammaṁ saṁsaṭṭho parāmāsasampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā dve (sabbattha dve), vipāke ekaṁ …pe… avigate dve. Nahetuyā ekaṁ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṁ, namagge ekaṁ, navippayutte dve.

2.9.3.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.9.3.7. Pañhāvāra

2.9.3.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa hetupaccayena paccayo—parāmāsasampayuttā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. (Mūlaṁ kātabbaṁ.) Parāmāsasampayuttā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo. (Mūlaṁ kātabbaṁ.) Parāmāsasampayuttā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa hetupaccayena paccayo—parāmāsavippayuttā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo—rāgaṁ assādeti abhinandati, taṁ ārabbha parāmāsasampayutto rāgo uppajjati; parāmāsasampayutte khandhe assādeti abhinandati, taṁ ārabbha parāmāsasampayutto rāgo uppajjati.

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo—ariyā parāmāsasampayutte pahīne kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, parāmāsasampayutte khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha parāmāsavippayutto rāgo …pe… vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; cetopariyañāṇena parāmāsasampayuttacittasamaṅgissa cittaṁ jānāti, parāmāsasampayuttā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, assādeti abhinandati, taṁ ārabbha parāmāsavippayutto rāgo …pe… vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; pubbe suciṇṇāni …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ …pe… nibbānaṁ …pe… nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā parāmāsavippayutte pahīne kilese …pe… vikkhambhite kilese …pe… pubbe …pe… cakkhuṁ …pe… vatthuṁ parāmāsavippayutte khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha parāmāsavippayutto rāgo …pe… vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena parāmāsavippayuttacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… parāmāsavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ parāmāsavippayutte khandhe assādeti abhinandati. Taṁ ārabbha parāmāsasampayutto rāgo uppajjati.

Adhipati

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—rāgaṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parāmāsasampayutto rāgo uppajjati, parāmāsasampayutte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parāmāsasampayutto rāgo uppajjati. <b>Sahajātādhipati</b>—parāmāsasampayuttādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—parāmāsasampayutte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parāmāsavippayutto rāgo uppajjati. <b>Sahajātādhipati</b>—parāmāsasampayuttādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—parāmāsasampayuttādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, assādeti abhinandati, taṁ garuṁ katvā parāmāsavippayutto rāgo uppajjati, pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā …pe… phalaṁ …pe… nibbānaṁ …pe… nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ parāmāsavippayutte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parāmāsavippayutto rāgo uppajjati. <b>Sahajātādhipati</b>—parāmāsavippayuttādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parāmāsasampayutto rāgo uppajjati, pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ parāmāsavippayutte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā parāmāsasampayutto rāgo uppajjati.

Anantara-samanantara

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa anantarapaccayena paccayo—purimā purimā parāmāsasampayuttā khandhā pacchimānaṁ pacchimānaṁ parāmāsasampayuttakānaṁ khandhānaṁ anantarapaccayena paccayo.

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa anantarapaccayena paccayo—parāmāsasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa anantarapaccayena paccayo—purimā purimā parāmāsavippayuttā khandhā pacchimānaṁ pacchimānaṁ parāmāsavippayuttānaṁ khandhānaṁ anantarapaccayena paccayo; anulomaṁ …pe… phalasamāpattiyā anantarapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa anantarapaccayena paccayo—āvajjanā parāmāsasampayuttakānaṁ khandhānaṁ anantarapaccayena paccayo … samanantarapaccayena paccayo.

Sahajātādi

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa sahajātapaccayena paccayo … pañca … aññamaññapaccayena paccayo … dve … nissayapaccayena paccayo … satta.

Upanissaya

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—parāmāsasampayutto rāgo … moho … patthanā parāmāsasampayuttassa rāgassa … mohassa … patthanāya upanissayapaccayena paccayo.

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—parāmāsasampayuttaṁ rāgaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, mānaṁ jappeti; parāmāsasampayuttaṁ mohaṁ … patthanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, mānaṁ jappeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati; parāmāsasampayutto rāgo … moho … patthanā saddhāya …pe… paññāya, rāgassa … dosassa … mohassa … mānassa … patthanāya … kāyikassa sukhassa …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, mānaṁ jappeti; sīlaṁ …pe… paññaṁ, rāgaṁ …pe… mānaṁ …pe… patthanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati; kāyikaṁ sukhaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… paññā, rāgo …pe… māno … patthanā … kāyikaṁ sukhaṁ …pe… senāsanaṁ saddhāya …pe… paññāya, rāgassa …pe… mānassa … patthanāya … kāyikassa sukhassa …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya parāmāsasampayutto rāgo uppajjati; sīlaṁ …pe… senāsanaṁ upanissāya parāmāsasampayutto rāgo uppajjati; saddhā …pe… senāsanaṁ parāmāsasampayuttassa rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Purejāta

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha parāmāsavippayutto rāgo …pe… vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu parāmāsavippayuttānaṁ khandhānaṁ purejātapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha parāmāsasampayutto rāgo uppajjati. <b>Vatthupurejātaṁ</b>—vatthu parāmāsasampayuttakānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa āsevanapaccayena paccayo … dve.

Kammādi

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa kammapaccayena paccayo—parāmāsasampayuttā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—parāmāsasampayuttā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—parāmāsasampayuttā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Parāmāsasampayuttā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—parāmāsavippayuttā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—parāmāsavippayuttā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākapaccayena paccayo … ekaṁ, āhārapaccayena paccayo … cattāri, indriyapaccayena paccayo … cattāri, jhānapaccayena paccayo … cattāri, maggapaccayena paccayo … cattāri, sampayuttapaccayena paccayo … dve.

Vippayutta

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu parāmāsasampayuttakānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthi

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa atthipaccayena paccayo—parāmāsasampayutto eko khandho tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa atthipaccayena paccayo—parāmāsasampayuttā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. (Mūlaṁ kātabbaṁ.)

Parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa atthipaccayena paccayo—parāmāsasampayutto eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha parāmāsasampayutto rāgo uppajjati, vatthu parāmāsasampayuttakānaṁ khandhānaṁ atthipaccayena paccayo.

Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsasampayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—parāmāsasampayutto eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe….

Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsavippayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—parāmāsasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—parāmāsasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—parāmāsasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Anulomaṁ.

Paccanīyuddhāra

Parāmāsasampayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Parāmāsasampayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Parāmāsasampayutto dhammo parāmāsasampayuttassa ca parāmāsavippayuttassa ca dhammassa sahajātapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsavippayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Parāmāsavippayutto dhammo parāmāsasampayuttassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsasampayuttassa dhammassa sahajātaṁ, purejātaṁ.

Parāmāsasampayutto ca parāmāsavippayutto ca dhammā parāmāsavippayuttassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

2.9.3.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta (sabbattha satta), namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

2.9.3.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri (sabbattha cattāri), namagge cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

2.9.3.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe cattāri, adhipatiyā pañca (anulomamātikā kātabbā) …pe… avigate satta.

Parāmāsasampayuttadukaṁ niṭṭhitaṁ.

2.9.4. Parāmāsaparāmaṭṭhaduka

2.9.4.1. Paṭiccavāra

2.9.4.1.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Parāmāsañceva parāmaṭṭhañca dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetupaccayā—parāmāsaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Parāmaṭṭhañceva no ca parāmāsaṁ dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetupaccayā—parāmaṭṭhañceva no ca parāmāsaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yāva ajjhattikā mahābhūtā.)

Parāmaṭṭhañceva no ca parāmāsaṁ dhammaṁ paṭicca parāmāso ceva parāmaṭṭho ca dhammo uppajjati hetupaccayā—parāmaṭṭhe ceva no ca parāmāse khandhe paṭicca parāmāso.

Parāmaṭṭhañceva no ca parāmāsaṁ dhammaṁ paṭicca parāmāso ceva parāmaṭṭho ca parāmaṭṭho ceva no ca parāmāso ca dhammā uppajjanti hetupaccayā— parāmaṭṭhañceva no ca parāmāsaṁ ekaṁ khandhaṁ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Parāmāsañceva parāmaṭṭhañca parāmaṭṭhañceva no ca parāmāsañca dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso dhammo uppajjati hetupaccayā—parāmaṭṭhañceva no ca parāmāsaṁ ekaṁ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe… (Saṅkhittaṁ.)

2.9.4.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

Sabbe vārā yathā parāmāsadukaṁ evaṁ kātabbaṁ ninnānākaraṇaṁ.

2.9.4.7. Pañhāvāra

2.9.4.7.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Parāmaṭṭho ceva no ca parāmāso dhammo parāmaṭṭhassa ceva no ca parāmāsassa dhammassa hetupaccayena paccayo—parāmaṭṭhā ceva no ca parāmāsā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca dhammassa hetupaccayena paccayo—parāmaṭṭhā ceva no ca parāmāsā hetū parāmāsassa hetupaccayena paccayo.

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca parāmaṭṭhassa ceva no ca parāmāsassa ca dhammassa hetupaccayena paccayo— parāmaṭṭhā ceva no ca parāmāsā hetū sampayuttakānaṁ khandhānaṁ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Parāmāso ceva parāmaṭṭho ca dhammo parāmāsassa ceva parāmaṭṭhassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi. (Ārabbha kātabbāni parāmāsadukasadisaṁ.)

Parāmaṭṭho ceva no ca parāmāso dhammo parāmaṭṭhassa ceva no ca parāmāsassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, assādeti abhinandati, taṁ ārabbha rāgo …pe… vicikicchā, uddhaccaṁ, domanassaṁ uppajjati, pubbe …pe… jhānā …pe… ariyā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, pahīne kilese …pe… vikkhambhite kilese …pe… pubbe …pe… cakkhuṁ …pe… vatthuṁ parāmaṭṭhe ceva no ca parāmāse khandhe aniccato …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati. (Yāva āvajjanā sabbaṁ kātabbaṁ.)

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ parāmaṭṭhe ceva no ca parāmāse khandhe assādeti abhinandati, taṁ ārabbha diṭṭhi uppajjati.

Parāmaṭṭho ceva no ca parāmāso dhammo parāmāsassa ceva parāmaṭṭhassa ca parāmaṭṭhassa ceva no ca parāmāsassa ca dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ parāmaṭṭhe ceva no ca parāmāse khandhe assādeti abhinandati, taṁ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti.

(Evaṁ itarepi tīṇi ārabbha kātabbāni. Imaṁ dukaṁ parāmāsadukasadisaṁ. Lokuttaraṁ yahiṁ na labbhati tahiṁ na kātabbaṁ.)

Parāmāsaparāmaṭṭhadukaṁ niṭṭhitaṁ.

2.9.5. Parāmāsavippayuttaparāmaṭṭhaduka

2.9.5.1–7. Paṭiccādivāra

2.9.5.1.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Parāmāsavippayuttaṁ parāmaṭṭhaṁ dhammaṁ paṭicca parāmāsavippayutto parāmaṭṭho dhammo uppajjati hetupaccayā—parāmāsavippayuttaṁ parāmaṭṭhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Parāmāsavippayuttaṁ aparāmaṭṭhaṁ dhammaṁ paṭicca parāmāsavippayutto aparāmaṭṭho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

(Yathā cūḷantaraduke lokiyadukaṁ, evaṁ kātabbaṁ ninnānākaraṇaṁ.)

Parāmāsavippayuttaparāmaṭṭhadukaṁ niṭṭhitaṁ.

Parāmāsagocchakaṁ niṭṭhitaṁ.