abhidhamma » patthana » patthana2 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukapaṭṭhānapāḷi (2)

2.10. Mahantaraduka

Vibhaṅgavāra

Hetu

Sārammaṇaṁ dhammaṁ paṭicca sārammaṇo dhammo uppajjati hetupaccayā—sārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Sārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati hetupaccayā—sārammaṇe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Sārammaṇaṁ dhammaṁ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā—sārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Anārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati hetupaccayā—ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Anārammaṇaṁ dhammaṁ paṭicca sārammaṇo dhammo uppajjati hetupaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca sārammaṇā khandhā.

Anārammaṇaṁ dhammaṁ paṭicca sārammaṇo ca anārammaṇo ca dhammo uppajjanti hetupaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca sārammaṇo dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe sārammaṇaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca anārammaṇo dhammo uppajjati hetupaccayā—sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe sārammaṇaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe… sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Ārammaṇa

Sārammaṇaṁ dhammaṁ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā— sārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Anārammaṇaṁ dhammaṁ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca sārammaṇā khandhā.

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe sārammaṇaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṁ, āsevane ekaṁ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

2.10.1.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Sārammaṇaṁ dhammaṁ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā—ahetukaṁ sārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Sārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā—ahetuke sārammaṇe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe …pe….

Sārammaṇaṁ dhammaṁ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā—ahetukaṁ sārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Anārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā—ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Anārammaṇaṁ dhammaṁ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā— ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca sārammaṇā khandhā.

Anārammaṇaṁ dhammaṁ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā—ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā—ahetukapaṭisandhikkhaṇe sārammaṇaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā—ahetuke sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā—ahetukapaṭisandhikkhaṇe sārammaṇaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe… sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Naārammaṇa

Sārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā— sārammaṇe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Anārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā. (Yāva asaññasattā.)

Sārammaṇañca anārammaṇañca dhammaṁ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā—sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2.10.1.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava …pe… nakamme ekaṁ …pe… navippayutte ekaṁ. (Saṅkhittaṁ.)

2.10.1.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi …pe… sahajāte nava …pe… magge ekaṁ …pe… avigate nava.

2.10.1.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.10.1.3. Paccayavāra

2.10.1.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Sārammaṇaṁ dhammaṁ paccayā sārammaṇo dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisā.)

Anārammaṇaṁ dhammaṁ paccayā anārammaṇo dhammo uppajjati hetupaccayā—ekaṁ mahābhūtaṁ …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Anārammaṇaṁ dhammaṁ paccayā sārammaṇo dhammo uppajjati hetupaccayā—vatthuṁ paccayā sārammaṇā khandhā; paṭisandhikkhaṇe vatthuṁ paccayā sārammaṇā khandhā.

Anārammaṇaṁ dhammaṁ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paccayā sārammaṇo dhammo uppajjati hetupaccayā—sārammaṇaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… paṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paccayā anārammaṇo dhammo uppajjati hetupaccayā—sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā—sārammaṇaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Ārammaṇa

Sārammaṇaṁ dhammaṁ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā— sārammaṇaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Anārammaṇaṁ dhammaṁ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā sārammaṇā khandhā; paṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe ca …pe… kāyaviññāṇasahagataṁ …pe… sārammaṇaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

2.10.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Sārammaṇaṁ dhammaṁ paccayā sārammaṇo dhammo uppajjati nahetupaccayā … tīṇi. (Paṭiccavārasadisaṁ.)

Anārammaṇaṁ dhammaṁ paccayā anārammaṇo dhammo uppajjati nahetupaccayā—ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Anārammaṇaṁ dhammaṁ paccayā sārammaṇo dhammo uppajjati nahetupaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā sārammaṇā khandhā; paṭisandhikkhaṇe …pe… vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Anārammaṇaṁ dhammaṁ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā—vatthuṁ paccayā ahetukā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paccayā sārammaṇo dhammo uppajjati nahetupaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe ca …pe… kāyaviññāṇasahagataṁ …pe… ahetukaṁ sārammaṇaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Sārammaṇañca anārammaṇañca dhammaṁ paccayā anārammaṇo dhammo uppajjati nahetupaccayā—ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Sārammaṇañca anārammaṇañca dhammaṁ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā—ahetukaṁ sārammaṇaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe ahetukaṁ sārammaṇaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā kaṭattārūpaṁ …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2.10.1.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava …pe… nakamme ekaṁ …pe… navippayutte ekaṁ. (Saṅkhittaṁ.)

2.10.1.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava …pe… magge tīṇi …pe… avigate nava.

2.10.1.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.10.1.5. Saṁsaṭṭhavāra

2.10.1.5.1–4 Paccayānulomādi

Sārammaṇaṁ dhammaṁ saṁsaṭṭho sārammaṇo dhammo uppajjati hetupaccayā— sārammaṇaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā; paṭisandhikkhaṇe …pe….

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ (sabbattha ekaṁ), avigate ekaṁ.

Anulomaṁ.

Sārammaṇaṁ dhammaṁ saṁsaṭṭho sārammaṇo dhammo uppajjati nahetupaccayā— ahetukaṁ sārammaṇaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… vicikicchāsahagate uddhaccasahagate khandhe saṁsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ.

Paccanīyaṁ.

2.10.1.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.1.7. Pañhāvāra

2.10.1.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Sārammaṇo dhammo sārammaṇassa dhammassa hetupaccayena paccayo—sārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Sārammaṇo dhammo anārammaṇassa dhammassa hetupaccayena paccayo—sārammaṇā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa hetupaccayena paccayo—sārammaṇā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati; pubbe suciṇṇāni …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, pahīne kilese …pe… vikkhambhite kilese …pe… pubbe samudāciṇṇe kilese jānanti, sārammaṇe khandhe aniccato …pe… domanassaṁ uppajjati; cetopariyañāṇena sārammaṇacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… sārammaṇā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo—ariyā nibbānaṁ paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… anārammaṇā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Sārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ …pe… phalaṁ garuṁ …pe… sārammaṇe khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—sārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Sārammaṇo dhammo anārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—sārammaṇādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—sārammaṇādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—ariyā nibbānaṁ garuṁ katvā paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantarādi

Sārammaṇo dhammo sārammaṇassa dhammassa anantarapaccayena paccayo—purimā purimā sārammaṇā …pe… phalasamāpattiyā anantarapaccayena paccayo … samanantarapaccayena paccayo … ekaṁ … sahajātapaccayena paccayo … satta (paṭiccavāre sahajātasadisā) … aññamaññapaccayena paccayo … cha (paṭiccavāre aññamaññasadisaṁ) … nissayapaccayena paccayo … satta. (Paccayavāre nissayasadiso.)

Upanissaya

Sārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Sīlaṁ …pe… paññaṁ, rāgaṁ …pe… patthanaṁ, kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati. Saddhā …pe… paññā, rāgo …pe… patthanā, kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ saddhāya …pe… paññāya, rāgassa …pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Anārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ, bhojanaṁ, senāsanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati. Utu … bhojanaṁ … senāsanaṁ saddhāya …pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Anārammaṇo dhammo sārammaṇassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu sārammaṇānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Sārammaṇo dhammo anārammaṇassa dhammassa pacchājātapaccayena paccayo … ekaṁ.

Sārammaṇo dhammo sārammaṇassa dhammassa āsevanapaccayena paccayo … ekaṁ.

Kamma

Sārammaṇo dhammo sārammaṇassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—sārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—sārammaṇā cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Sārammaṇo dhammo anārammaṇassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—sārammaṇā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—sārammaṇā cetanā kaṭattārūpānaṁ kammapaccayena paccayo.

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—sārammaṇā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—sārammaṇā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka-āhāra

Sārammaṇo dhammo sārammaṇassa dhammassa vipākapaccayena paccayo … tīṇi.

Sārammaṇo dhammo sārammaṇassa dhammassa āhārapaccayena paccayo … tīṇi.

Anārammaṇo dhammo anārammaṇassa dhammassa āhārapaccayena paccayo—kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.

Indriya

Sārammaṇo dhammo sārammaṇassa dhammassa indriyapaccayena paccayo … tīṇi.

Anārammaṇo dhammo anārammaṇassa dhammassa indriyapaccayena paccayo— rūpajīvitindriyaṁ kaṭattārūpānaṁ indriyapaccayena paccayo.

Anārammaṇo dhammo sārammaṇassa dhammassa indriyapaccayena paccayo— cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa indriyapaccayena paccayo.

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa indriyapaccayena paccayo—cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo.

Jhānādi

Sārammaṇo dhammo sārammaṇassa dhammassa jhānapaccayena paccayo … tīṇi, maggapaccayena paccayo … tīṇi, sampayuttapaccayena paccayo … ekaṁ.

Vippayutta

Sārammaṇo dhammo anārammaṇassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Anārammaṇo dhammo sārammaṇassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu sārammaṇānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa vippayuttapaccayena paccayo; vatthu sārammaṇānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthi

Sārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo—sārammaṇo eko khandho tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe….

Sārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṁ.)

Anārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo—sahajātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātaṁ</b>—ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Anārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu sārammaṇānaṁ khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu sārammaṇānaṁ khandhānaṁ atthipaccayena paccayo.

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… sārammaṇo eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… paṭisandhikkhaṇe …pe….

Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—sārammaṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—sārammaṇā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—sārammaṇā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ, samanantare ekaṁ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṁ, pacchājāte ekaṁ, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte dve, atthiyā satta, natthiyā ekaṁ, vigate ekaṁ, avigate satta.

Paccanīyuddhāra

Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Sārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa sahajātapaccayena paccayo … kammapaccayena paccayo.

Anārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa sahajātaṁ, purejātaṁ.

Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

2.10.1.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā satta, naārammaṇe satta …pe… nasamanantare satta, nasahajāte cha, na aññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta, napacchājāte satta …pe… namagge satta, nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

2.10.1.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā …pe… nasamanantare tīṇi, naaññamaññe ekaṁ, naupanissaye tīṇi …pe… namagge tīṇi, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

2.10.1.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ (anulomamātikā kātabbā) …pe… avigate satta.

Sārammaṇadukaṁ niṭṭhitaṁ.

2.10.2. Cittaduka

2.10.2.1. Paṭiccavāra

2.10.2.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ.

Nocittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati hetupaccayā—nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ paṭicca …pe….

Nocittaṁ dhammaṁ paṭicca citto dhammo uppajjati hetupaccayā—nocitte khandhe paṭicca cittaṁ; paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṁ; paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ.

Nocittaṁ dhammaṁ paṭicca citto ca nocitto ca dhammā uppajjanti hetupaccayā— nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca kaṭattā ca rūpaṁ, dve khandhe paṭicca eko khandho cittañca kaṭattā ca rūpaṁ; paṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā.

Cittañca nocittañca dhammaṁ paṭicca nocitto dhammo uppajjati hetupaccayā— nocittaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe nocittaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā; paṭisandhikkhaṇe cittañca mahābhūte ca paṭicca kaṭattārūpaṁ.

Ārammaṇa

Cittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā—cittaṁ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe …pe….

Nocittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā—nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… paṭisandhikkhaṇe vatthuṁ paṭicca khandhā.

Nocittaṁ dhammaṁ paṭicca citto dhammo uppajjati ārammaṇapaccayā—nocitte khandhe paṭicca cittaṁ; paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṁ; paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ.

Nocittaṁ dhammaṁ paṭicca citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā—nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca, dve khandhe paṭicca …pe… paṭisandhikkhaṇe nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā.

Cittañca nocittañca dhammaṁ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā— nocittaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe …pe… paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca.

2.10.2.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe cittaṁ …pe… vicikicchāsahagataṁ uddhaccasahagataṁ cittaṁ paṭicca vicikicchāsahagato uddhaccasahagato moho.

Nocittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati nahetupaccayā—ahetukaṁ nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Nocittaṁ dhammaṁ paṭicca citto dhammo uppajjati nahetupaccayā—ahetuke nocitte khandhe paṭicca cittaṁ; ahetukapaṭisandhikkhaṇe nocitte khandhe paṭicca cittaṁ; ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ.

Nocittaṁ dhammaṁ paṭicca citto ca nocitto ca dhammā uppajjanti nahetupaccayā— ahetukaṁ nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā.

Cittañca nocittañca dhammaṁ paṭicca nocitto dhammo uppajjati nahetupaccayā— ahetukaṁ nocittaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… ahetukapaṭisandhikkhaṇe nocittaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, dve khandhe ca …pe… ahetukapaṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā, vicikicchāsahagataṁ uddhaccasahagataṁ cittañca sampayuttake ca khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Cittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā—cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Nocittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā—nocitte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Yāva asaññasattā.)

Cittañca nocittañca dhammaṁ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā—cittañca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca kaṭattārūpaṁ, cittañca mahābhūte ca paṭicca kaṭattārūpaṁ.

Naadhipatyādi

Cittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati naadhipatipaccayā … pañca … naanantarapaccayā …pe… naupanissayapaccayā … tīṇi.

Napurejātādi

Cittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati napurejātapaccayā—arūpe cittaṁ paṭicca sampayuttakā khandhā, cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ.

Nocittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati napurejātapaccayā—arūpe nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… nocitte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Yāva asaññasattā.)

Nocittaṁ dhammaṁ paṭicca citto dhammo uppajjati napurejātapaccayā—arūpe nocitte khandhe paṭicca cittaṁ; paṭisandhikkhaṇe … vatthuṁ paṭicca cittaṁ.

Nocittaṁ dhammaṁ paṭicca citto ca nocitto ca dhammā uppajjanti napurejātapaccayā—arūpe nocittaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā.

Cittañca nocittañca dhammaṁ paṭicca nocitto dhammo uppajjati napurejātapaccayā—arūpe nocittaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… nocitte khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā; paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca kaṭattārūpaṁ, cittañca mahābhūte ca paṭicca kaṭattārūpaṁ.

Napacchājātapaccayā … naāsevanapaccayā ….

Nakamma

Cittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati nakammapaccayā—cittaṁ paṭicca sampayuttakā cetanā.

Nocittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati nakammapaccayā—nocitte khandhe paṭicca sampayuttakā cetanā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe….

Cittañca nocittañca dhammaṁ paṭicca nocitto dhammo uppajjati nakammapaccayā— nocitte khandhe ca cittañca paṭicca sampayuttakā cetanā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

2.10.2.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca. (Saṅkhittaṁ.)

2.10.2.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe pañca, anantare pañca (sabbattha pañca), magge tīṇi …pe… avigate pañca.

2.10.2.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.10.2.3. Paccayavāra

2.10.2.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittaṁ dhammaṁ paccayā nocitto dhammo uppajjati hetupaccayā—cittaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe …pe….

Nocittaṁ dhammaṁ paccayā nocitto dhammo uppajjati hetupaccayā—nocittaṁ ekaṁ khandhaṁ paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe …pe… (yāva mahābhūtā), vatthuṁ paccayā nocittā khandhā.

Nocittaṁ dhammaṁ paccayā citto dhammo uppajjati hetupaccayā—nocitte khandhe paccayā cittaṁ, vatthuṁ paccayā cittaṁ; paṭisandhikkhaṇe nocitte khandhe paccayā cittaṁ, paṭisandhikkhaṇe vatthuṁ paccayā cittaṁ.

Nocittaṁ dhammaṁ paccayā citto ca nocitto ca dhammā uppajjanti hetupaccayā— nocittaṁ ekaṁ khandhaṁ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… vatthuṁ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe nocittaṁ ekaṁ khandhaṁ paccayā dve khandhā cittañca kaṭattā ca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe vatthuṁ paccayā cittañca sampayuttakā ca khandhā.

Cittañca nocittañca dhammaṁ paccayā nocitto dhammo uppajjati hetupaccayā— nocittaṁ ekaṁ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… cittañca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, cittañca vatthuñca paccayā nocittā khandhā, paṭisandhikkhaṇe nocittaṁ ekaṁ khandhañca cittañca paccayā dve khandhā kaṭattā ca rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cittañca mahābhūte ca paccayā kaṭattārūpaṁ; paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā.

Ārammaṇa

Cittaṁ dhammaṁ paccayā nocitto dhammo uppajjati ārammaṇapaccayā … ekaṁ. (Paṭiccavārasadisaṁ.)

Nocittaṁ dhammaṁ paccayā nocitto dhammo uppajjati ārammaṇapaccayā—nocittaṁ ekaṁ khandhaṁ paccayā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… paṭisandhikkhaṇe vatthuṁ paccayā khandhā, cakkhāyatanaṁ paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ paccayā kāyaviññāṇasahagatā khandhā, vatthuṁ paccayā nocittā khandhā.

Nocittaṁ dhammaṁ paccayā citto dhammo uppajjati ārammaṇapaccayā—nocitte khandhe paccayā cittaṁ, vatthuṁ paccayā cittaṁ; paṭisandhikkhaṇe nocitte khandhe paccayā cittaṁ, paṭisandhikkhaṇe vatthuṁ paccayā cittaṁ, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ.

Nocittaṁ dhammaṁ paccayā citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā—nocittaṁ ekaṁ khandhaṁ paccayā dve khandhā cittañca, dve khandhe …pe… vatthuṁ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe …pe… paṭisandhikkhaṇe vatthuṁ paccayā cittañca sampayuttakā ca khandhā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ sampayuttakā ca khandhā …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ sampayuttakā ca khandhā.

Cittañca nocittañca dhammaṁ paccayā nocitto dhammo uppajjati ārammaṇapaccayā— nocittaṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe ca …pe… cittañca vatthuñca paccayā nocittā khandhā, paṭisandhikkhaṇe …pe… paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā, cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ ca …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

2.10.2.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cittaṁ dhammaṁ paccayā nocitto dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagataṁ uddhaccasahagataṁ cittaṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Nocittaṁ dhammaṁ paccayā nocitto dhammo uppajjati nahetupaccayā—ahetukaṁ nocittaṁ ekaṁ khandhaṁ paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā), cakkhāyatanaṁ paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ paccayā kāyaviññāṇasahagatā khandhā, vatthuṁ paccayā ahetukā nocittā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Nocittaṁ dhammaṁ paccayā citto dhammo uppajjati nahetupaccayā—ahetuke nocitte khandhe paccayā cittaṁ, vatthuṁ paccayā cittaṁ; ahetukapaṭisandhikkhaṇe …pe… ahetukapaṭisandhikkhaṇe vatthuṁ paccayā cittaṁ, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ.

Nocittaṁ dhammaṁ paccayā citto ca nocitto ca dhammā uppajjanti nahetupaccayā— ahetukaṁ nocittaṁ ekaṁ khandhaṁ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… vatthuṁ paccayā cittañca sampayuttakā ca khandhā; ahetukapaṭisandhikkhaṇe …pe… ahetukapaṭisandhikkhaṇe vatthuṁ paccayā cittañca sampayuttakā ca khandhā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ …pe…

Cittañca nocittañca dhammaṁ paccayā nocitto dhammo uppajjati nahetupaccayā— ahetukaṁ nocittaṁ ekaṁ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… cittañca vatthuñca paccayā nocittā khandhā; ahetukapaṭisandhikkhaṇe …pe… ahetukapaṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā, cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ ca …pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paccayā vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

2.10.2.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca. (Saṅkhittaṁ.)

2.10.2.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe pañca, anantare pañca (sabbattha pañca), magge tīṇi …pe… avigate pañca.

2.10.2.4. Nissayavāra

10.2.5. Saṁsaṭṭhavāra

2.10.2.5.1–4 Paccayānulomādi

Hetu

(Nissayavāro paccayavārasadiso.)

Cittaṁ dhammaṁ saṁsaṭṭho nocitto dhammo uppajjati hetupaccayā—cittaṁ saṁsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe …pe….

Nocittaṁ dhammaṁ saṁsaṭṭho nocitto dhammo uppajjati hetupaccayā—nocittaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā, dve khandhe saṁsaṭṭho eko khandho; paṭisandhikkhaṇe …pe….

Nocittaṁ dhammaṁ saṁsaṭṭho citto dhammo uppajjati hetupaccayā—nocitte khandhe saṁsaṭṭhaṁ cittaṁ; paṭisandhikkhaṇe …pe….

Nocittaṁ dhammaṁ saṁsaṭṭho citto ca nocitto ca dhammā uppajjanti hetupaccayā— nocittaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cittañca nocittañca dhammaṁ saṁsaṭṭho nocitto dhammo uppajjati hetupaccayā— nocittaṁ ekaṁ khandhañca cittañca saṁsaṭṭhā dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca. (Saṅkhittaṁ.)

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

2.10.2.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi sabbe kātabbā.

2.10.2.7. Pañhāvāra

2.10.2.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Nocitto dhammo nocittassa dhammassa hetupaccayena paccayo—nocittā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Nocitto dhammo cittassa dhammassa hetupaccayena paccayo—nocittā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Nocitto dhammo cittassa ca nocittassa ca dhammassa hetupaccayena paccayo— nocittā hetū sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo—cittaṁ ārabbha cittaṁ uppajjati. (Mūlaṁ kātabbaṁ.) Cittaṁ ārabbha nocittā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Cittaṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti.

Nocitto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati, pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nocitte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṁ …pe… vatthuṁ nocitte khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena nocittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ …pe… ākiñcaññāyatanaṁ …pe… rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ …pe… nocittā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā …pe… (paṭhamagamanasadisaṁ ninnānākaraṇaṁ, imaṁ nānaṁ) rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… nocittā khandhā iddhividhañāṇassa …pe… āvajjanāya ārammaṇapaccayena paccayo.

Nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo— dānaṁ datvā …pe… (paṭhamagamanasadisaṁ ninnānākaraṇaṁ, imaṁ nānaṁ), rūpāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa sampayuttakānañca khandhānaṁ …pe… nocittā khandhā iddhividhañāṇassa …pe… āvajjanāya ārammaṇapaccayena paccayo.

Citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo— cittañca sampayuttake ca khandhe ārabbha cittaṁ uppajjati … tīṇi.

Adhipati

Citto dhammo cittassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cittaṁ garuṁ katvā cittaṁ uppajjati.

Citto dhammo nocittassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—cittaṁ garuṁ katvā nocittā khandhā uppajjanti. <b>Sahajātādhipati</b>—cittādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Citto dhammo cittassa ca nocittassa ca dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cittaṁ garuṁ katvā cittañca sampayuttakā ca khandhā uppajjanti.

Nocitto dhammo nocittassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti. Phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ nocitte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—nocittādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nocitto dhammo cittassa dhammassa adhipatipaccayena paccayo. (Dvepi gamanā paṭhamagamanasadisaṁ ninnānākaraṇaṁ. Ārammaṇādhipati sahajātādhipati kātabbā.)

Citto ca nocitto ca dhammā cittassa dhammassa adhipatipaccayena paccayo … ārammaṇādhipati. (Tīṇipi garukārammaṇā kātabbā, ārammaṇādhipatiyeva.)

Anantarādi

Citto dhammo cittassa dhammassa anantarapaccayena paccayo—purimaṁ purimaṁ cittaṁ pacchimassa pacchimassa cittassa anantarapaccayena paccayo.

Citto dhammo nocittassa dhammassa anantarapaccayena paccayo—purimaṁ purimaṁ cittaṁ pacchimānaṁ pacchimānaṁ nocittānaṁ khandhānaṁ anantarapaccayena paccayo; cittaṁ vuṭṭhānassa anantarapaccayena paccayo.

Citto dhammo cittassa ca nocittassa ca dhammassa anantarapaccayena paccayo— purimaṁ purimaṁ cittaṁ pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Nocitto dhammo nocittassa dhammassa anantarapaccayena paccayo—purimā purimā nocittā khandhā …pe… phalasamāpattiyā anantarapaccayena paccayo. (Ime dve pūretukāmena kātabbā, purimagamanasadisaṁ.)

Citto ca nocitto ca dhammā cittassa dhammassa anantarapaccayena paccayo— purimaṁ purimaṁ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Purimaṁ purimaṁ cittañca sampayuttakā ca khandhā pacchimānaṁ pacchimānaṁ nocittānaṁ khandhānaṁ anantarapaccayena paccayo—cittañca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Purimaṁ purimaṁ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Samanantarapaccayena paccayo … sahajātapaccayena paccayo … aññamaññapaccayena paccayo (paṭiccavārasadisā) … nissayapaccayena paccayo … pañca. (Paccayavārasadisā.)

Upanissaya

Citto dhammo cittassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—cittaṁ cittassa upanissayapaccayena paccayo … tīṇi.

Nocitto dhammo nocittassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saddhāya …pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Nocitto dhammo cittassa dhammassa upanissayapaccayena paccayo. (Ime dvepi pūretukāmena sabbattha kātabbā, paṭhamagamanasadisaṁ ninnānākaraṇaṁ.)

Citto ca nocitto ca dhammā cittassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—cittañca sampayuttakā ca khandhā cittassa upanissayapaccayena paccayo … tīṇi.

Purejāta

Nocitto dhammo nocittassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ …pe… vatthu nocittānaṁ khandhānaṁ purejātapaccayena paccayo.

Nocitto dhammo cittassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu cittassa purejātapaccayena paccayo.

Nocitto dhammo cittassa ca nocittassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo …pe… kāyāyatanaṁ kāyaviññāṇassa sampayuttakānañca khandhānaṁ …pe… vatthu cittassa ca sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Citto dhammo nocittassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Nocitto dhammo nocittassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Citto ca nocitto ca dhammā nocittassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Citto dhammo cittassa dhammassa āsevanapaccayena paccayo … nava.

Kamma

Nocitto dhammo nocittassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—nocittā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—nocittā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Nocitto dhammo cittassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—nocittā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—nocittā cetanā vipākassa cittassa kammapaccayena paccayo.

Nocitto dhammo cittassa ca nocittassa ca dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—nocittā cetanā sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—nocittā cetanā vipākānaṁ khandhānaṁ cittassa ca kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Citto dhammo nocittassa dhammassa vipākapaccayena paccayo … pañca … āhārapaccayena paccayo … pañca … indriyapaccayena paccayo … pañca. Nocitto dhammo nocittassa dhammassa jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … pañca.

Vippayutta

Citto dhammo nocittassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nocitto dhammo nocittassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—nocittā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe nocittā khandhā kaṭattārūpānaṁ …pe… nocittā khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ …pe… vatthu nocittānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—nocittā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Nocitto dhammo cittassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu cittassa vippayuttapaccayena paccayo.

Nocitto dhammo cittassa ca nocittassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo …pe… kāyāyatanaṁ kāyaviññāṇassa sampayuttakānañca khandhānaṁ …pe… vatthu cittassa ca sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Citto ca nocitto ca dhammā nocittassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Atthi

Citto dhammo nocittassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nocitto dhammo nocittassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Nocitto dhammo cittassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātā</b>—nocittā khandhā cittassa atthipaccayena paccayo; paṭisandhikkhaṇe …pe… paṭisandhikkhaṇe vatthu cittassa atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe…. (Purejātasadisaṁ, saṅkhittaṁ.)

Nocitto dhammo cittassa ca nocittassa ca dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—nocitto eko khandho dvinnaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe nocitto eko khandho …pe… paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ …pe…. (Purejātasadisaṁ, saṅkhittaṁ.)

Citto ca nocitto ca dhammā nocittassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—nocitto eko khandho ca cittañca dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo; dve khandhā ca …pe…. <b>Sahajātaṁ</b>—cittañca vatthuñca nocittānaṁ khandhānaṁ atthipaccayena paccayo (paṭisandhikkhaṇepi dve). <b>Sahajātaṁ</b>—cittañca sampayuttakā ca khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Sahajātaṁ</b>—cittañca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo (paṭisandhikkhaṇepi dve). <b>Pacchājātaṁ</b>—cittañca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātaṁ</b>—cittañca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātaṁ</b>—cittañca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke pañca, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca.

Paccanīyuddhāra

Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Citto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Citto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Nocitto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … kammapaccayena paccayo.

Nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … kammapaccayena paccayo.

Citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Citto ca nocitto ca dhammā nocittassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Citto ca nocitto ca dhammā cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

2.10.2.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.10.2.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi …pe… nasamanantare tīṇi, naaññamaññe ekaṁ, naupanissaye tīṇi (sabbattha tīṇi), namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10.2.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava. (Anulomamātikā kātabbā.)

Cittadukaṁ niṭṭhitaṁ.

2.10.3. Cetasikaduka

2.10.3.1. Paṭiccavāra

2.10.3.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati hetupaccayā—cetasikaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe …pe….

Cetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati hetupaccayā—cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cetasike khandhe paṭicca cittañca kaṭattā ca rūpaṁ.

Cetasikaṁ dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā—cetasikaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Acetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati hetupaccayā—cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, vatthuṁ paṭicca cittaṁ, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Acetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṁ …pe… paṭisandhikkhaṇe vatthuṁ paṭicca cetasikā khandhā.

Acetasikaṁ dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittaṁ …pe… paṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā.

Cetasikañca acetasikañca dhammaṁ paṭicca cetasiko dhammo uppajjati hetupaccayā—cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe….

Cetasikañca acetasikañca dhammaṁ paṭicca acetasiko dhammo uppajjati hetupaccayā—cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṁ, paṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ, paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṁ.

Cetasikañca acetasikañca dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā—cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca vatthuñca paṭicca eko khandho cittañca.

Ārammaṇa

Cetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā—cetasikaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā—cetasike khandhe paṭicca cittaṁ; paṭisandhikkhaṇe …pe….

Cetasikaṁ dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā—cetasikaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Acetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ.

Acetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā—cittaṁ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṁ paṭicca cetasikā khandhā.

Acetasikaṁ dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā.

Cetasikañca acetasikañca dhammaṁ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā—cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe….

Cetasikañca acetasikañca dhammaṁ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṁ.

Cetasikañca acetasikañca dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā—paṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca …pe….

Adhipati

Cetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati adhipatipaccayā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), avigate nava.

2.10.3.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati nahetupaccayā—ahetukaṁ cetasikaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Cetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati nahetupaccayā—ahetuke cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe …pe….

Cetasikaṁ dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā—ahetukaṁ cetasikaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Acetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, vatthuṁ paṭicca cittaṁ, ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Acetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cetasikā khandhā, vicikicchāsahagataṁ uddhaccasahagataṁ cittaṁ paṭicca vicikicchāsahagato uddhaccasahagato moho.

Acetasikaṁ dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā—ahetukaṁ cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ, ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā.

Cetasikañca acetasikañca dhammaṁ paṭicca cetasiko dhammo uppajjati nahetupaccayā—ahetukaṁ cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… ahetukapaṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… ahetukapaṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho.

Cetasikañca acetasikañca dhammaṁ paṭicca acetasiko dhammo uppajjati nahetupaccayā—ahetuke cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, ahetuke cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṁ, ahetukapaṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ, ahetukapaṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṁ.

Cetasikañca acetasikañca dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā—ahetukaṁ cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, ahetukapaṭisandhikkhaṇe cetasikaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca …pe….

Naārammaṇa

Cetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā— cetasike khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Acetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā— cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Yāva asaññasattā.)

Cetasikañca acetasikañca dhammaṁ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā—cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Paṭisandhikkhaṇe dvepi kātabbā, saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2.10.3.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava. (Saṅkhittaṁ.)

2.10.3.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, anantare nava …pe… purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), magge tīṇi …pe… avigate nava.

2.10.3.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.10.3.3. Paccayavāra

2.10.3.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cetasikaṁ dhammaṁ paccayā cetasiko dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisā.)

Acetasikaṁ dhammaṁ paccayā acetasiko dhammo uppajjati hetupaccayā—cittaṁ paccayā cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā cittaṁ; paṭisandhikkhaṇe cittaṁ paccayā kaṭattārūpaṁ, cittaṁ paccayā vatthu, vatthuṁ paccayā cittaṁ, ekaṁ mahābhūtaṁ …pe….

Acetasikaṁ dhammaṁ paccayā cetasiko dhammo uppajjati hetupaccayā—cittaṁ paccayā sampayuttakā khandhā, vatthuṁ paccayā cetasikā khandhā. (Paṭisandhikkhaṇe dvepi kātabbā.)

Acetasikaṁ dhammaṁ paccayā cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā—cittaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ, vatthuṁ paccayā cittañca sampayuttakā ca khandhā. (Paṭisandhikkhaṇe dvepi kātabbā.)

Cetasikañca acetasikañca dhammaṁ paccayā cetasiko dhammo uppajjati hetupaccayā—cetasikaṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe ca …pe… cetasikaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe…. (Paṭisandhikkhaṇe dvepi kātabbā.)

Cetasikañca acetasikañca dhammaṁ paccayā acetasiko dhammo uppajjati hetupaccayā—cetasike khandhe ca cittañca paccayā cittasamuṭṭhānaṁ rūpaṁ, cetasike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, cetasike khandhe ca vatthuñca paccayā cittaṁ. (Paṭisandhikkhaṇe tīṇipi kātabbā.)

Cetasikañca acetasikañca dhammaṁ paccayā cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā—cetasikaṁ ekaṁ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… cetasikaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca …pe…. (Paṭisandhikkhaṇe dvepi kātabbā.)

Ārammaṇa

Cetasikaṁ dhammaṁ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā … tīṇi. (Paṭiccasadisā.)

Acetasikaṁ dhammaṁ paccayā acetasiko dhammo uppajjati ārammaṇapaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā cittaṁ; paṭisandhikkhaṇe …pe….

Acetasikaṁ dhammaṁ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ paccayā …pe… cittaṁ paccayā sampayuttakā khandhā, vatthuṁ paccayā cetasikā khandhā. (Paṭisandhikkhaṇe dvepi kātabbā.)

Acetasikaṁ dhammaṁ paccayā cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ sampayuttakā ca khandhā …pe… kāyāyatanaṁ paccayā …pe… vatthuṁ paccayā cittaṁ sampayuttakā ca khandhā. (Paṭisandhikkhaṇe ekaṁ.)

Cetasikañca acetasikañca dhammaṁ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe ca …pe… cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca …pe… kāyaviññāṇasahagataṁ …pe… cetasikaṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe ca …pe… cetasikaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe…. (Paṭisandhikkhaṇe dve.)

Cetasikañca acetasikañca dhammaṁ paccayā acetasiko dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṁ …pe… kāyaviññāṇasahagate …pe… cetasike khandhe ca vatthuñca paccayā cittaṁ. (Paṭisandhikkhaṇe ekaṁ.)

Cetasikañca acetasikañca dhammaṁ paccayā cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe ca …pe… cetasikaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca …pe…. (Paṭisandhikkhaṇe ekaṁ, saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), purejāte nava, āsevane nava …pe… avigate nava.

2.10.3.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cetasikaṁ dhammaṁ paccayā cetasiko dhammo uppajjati nahetupaccayā—ahetukaṁ cetasikaṁ. (Saṅkhittaṁ.)

(Nava pañhā pañcaviññāṇampi yathā ārammaṇapaccayā evaṁ kātabbaṁ, tīsuyeva moho. Sabbe pañhā pavattipaṭisandhiyā kātabbā asammohantena.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne nava, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2.10.3.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava. (Saṅkhittaṁ.)

2.10.3.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, anantare nava (sabbattha nava), magge tīṇi …pe… avigate nava.

10.3.4 Nissayavāra

Mahantaraduka

Cetasikaduka

Nissayavāra

(Nissayavāro paccayavārasadiso.)

Mahantaraduka

Cetasikaduka

Saṁsaṭṭhavāra

Paccayānuloma

Vibhaṅgavāra

Hetu

Cetasikaṁ dhammaṁ saṁsaṭṭho cetasiko dhammo uppajjati hetupaccayā— cetasikaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… .

Cetasikaṁ dhammaṁ saṁsaṭṭho acetasiko dhammo uppajjati hetupaccayā— cetasiko khandhe saṁsaṭṭhaṁ cittaṁ; paṭisandhikkhaṇe …pe… .

Cetasikaṁ dhammaṁ saṁsaṭṭho cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā— cetasikaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe… .

Acetasikaṁ dhammaṁ saṁsaṭṭho cetasiko dhammo uppajjati hetupaccayā— cittaṁ saṁsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe …pe… .

Cetasikañca acetasikañca dhammaṁ saṁsaṭṭho cetasiko dhammo uppajjati hetupaccayā— cetasikaṁ ekaṁ khandhañca cittañca saṁsaṭṭhā dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe …pe… . (Saṅkhittaṁ.)

Mahantaraduka

Cetasikaduka

Saṁsaṭṭhavāra

Paccayānuloma

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

10.3.5.2.1 Vibhaṅgavāra

Mahantaraduka

Cetasikaduka

Saṁsaṭṭhavāra

Paccayapaccanīya

Cetasikaṁ dhammaṁ saṁsaṭṭho cetasiko dhammo uppajjati nahetupaccayā. (Evaṁ pañcapi pañhā kātabbā, tīṇiyeva moho. Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

2.10.3.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.3.7. Pañhāvāra

2.10.3.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cetasiko dhammo cetasikassa dhammassa hetupaccayena paccayo—cetasikā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Cetasiko dhammo acetasikassa dhammassa hetupaccayena paccayo—cetasikā hetū cittassa cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa hetupaccayena paccayo—cetasikā hetū sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo—cetasike khandhe ārabbha cetasikā khandhā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Cetasike khandhe ārabbha cittaṁ uppajjati. (Mūlaṁ pucchitabbaṁ.) Cetasike khandhe ārabbha cetasikā khandhā ca cittañca uppajjanti.

Acetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā …pe… phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṁ …pe… vatthuṁ acetasike khandhe aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha cittaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena acetasikacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ …pe… ākiñcaññāyatanaṁ …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Acetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā …pe… nibbānaṁ paccavekkhanti (paṭhamagamanasadisaṁ); cakkhuṁ …pe… vatthuṁ acetasike khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena acetasikacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ …pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā …pe… nibbānaṁ paccavekkhanti (paṭhamagamanasadisaṁ); cakkhuṁ …pe… vatthuṁ acetasike khandhe aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṁ passati …pe… rūpāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ ārammaṇapaccayena paccayo …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa sampayuttakānañca khandhānaṁ …pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇapaccayena paccayo—cetasike khandhe ca cittañca ārabbha cetasikā khandhā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Cetasike khandhe ca cittañca ārabbha cittaṁ uppajjati. (Mūlaṁ pucchitabbaṁ.) Cetasike khandhe ca cittañca ārabbha cetasikā khandhā ca cittañca uppajjanti.

Adhipati

Cetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—cetasike khandhe garuṁ katvā cetasikā khandhā uppajjanti. <b>Sahajātādhipati</b>—cetasikādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) <b>Ārammaṇādhipati</b>—cetasike khandhe garuṁ katvā cittaṁ uppajjati. <b>Sahajātādhipati</b>—cetasikādhipati cittassa cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) <b>Ārammaṇādhipati</b>—cetasike khandhe garuṁ katvā cetasikā khandhā ca cittañca uppajjanti. <b>Sahajātādhipati</b>—cetasikādhipati sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Acetasiko dhammo acetasikassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā …pe… nibbānaṁ garuṁ katvā paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa. Maggassa, phalassa adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ acetasike khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā cittaṁ uppajjati. <b>Sahajātādhipati</b>—acetasikādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Acetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā …pe… nibbānaṁ garuṁ katvā …pe… (paṭhamagamanasadisaṁ); cakkhuṁ …pe… vatthuṁ acetasike khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—acetasikādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā …pe… nibbānaṁ …pe… (paṭhamagamanaṁ) acetasike khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā cetasikā khandhā ca cittañca uppajjanti. <b>Sahajātādhipati</b>—acetasikādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati … tīṇi. (Ārammaṇādhipatiyeva.)

Anantarādi

Cetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo—purimā purimā cetasikā khandhā pacchimānaṁ pacchimānaṁ cetasikānaṁ khandhānaṁ anantarapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Purimā purimā cetasikā khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Purimā purimā cetasikā khandhā pacchimānaṁ pacchimānaṁ cetasikānaṁ khandhānaṁ cittassa ca anantarapaccayena paccayo.

Acetasiko dhammo acetasikassa dhammassa anantarapaccayena paccayo—purimaṁ purimaṁ cittaṁ pacchimassa pacchimassa cittassa anantarapaccayena paccayo; anulomaṁ gotrabhussa …pe… phalasamāpattiyā anantarapaccayena paccayo.

Acetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo. (Evaṁ tīṇi kātabbāni, paṭhamagamanasadisaṁ. Pūritvā kātabbaṁ, ninnānākaraṇaṁ.)

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa anantarapaccayena paccayo … tīṇi. (Āvajjanāpi vuṭṭhānampi natthi.)

Samanantarapaccayena paccayo … nava, sahajātapaccayena paccayo … nava (paṭiccavārasadisaṁ), aññamaññapaccayena paccayo … nava (paṭiccavārasadisaṁ), nissayapaccayena paccayo … nava. (Paccayavārasadisaṁ.)

Upanissaya

Cetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—cetasikā khandhā cetasikānaṁ khandhānaṁ upanissayapaccayena paccayo. (Mūlaṁ pucchitabbaṁ, tīṇi upanissayā.) Cetasikā khandhā cittassa upanissayapaccayena paccayo. (Mūlaṁ pucchitabbaṁ, tīṇi upanissayā.) Cetasikā khandhā cetasikānaṁ khandhānaṁ cittassa ca upanissayapaccayena paccayo.

Acetasiko dhammo acetasikassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ … bhojanaṁ … senāsanaṁ cittaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; utuṁ … bhojanaṁ … senāsanaṁ cittaṁ saddhāya …pe… paññāya … rāgassa …pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Acetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ … bhojanaṁ … senāsanaṁ cittaṁ upanissāya dānaṁ deti …pe…. (Tīṇi, paṭhamagamanasadisaṁ ninnānākaraṇaṁ.)

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa upanissayapaccayena paccayo … tīṇi.

Purejāta

Acetasiko dhammo acetasikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha cittaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu cittassa purejātapaccayena paccayo.

Acetasiko dhammo cetasikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ …pe… vatthu cetasikānaṁ khandhānaṁ purejātapaccayena paccayo.

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… kāyāyatanaṁ …pe… vatthu cittassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Cetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Acetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Cetasiko dhammo cetasikassa dhammassa āsevanapaccayena paccayo. (Saṅkhittaṁ.)

Kamma

Cetasiko dhammo cetasikassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cetasikā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cetasikā cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Cetasiko dhammo acetasikassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cetasikā cetanā cittassa cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cetasikā cetanā vipākassa cittassa kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cetasikā cetanā sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cetasikā cetanā vipākānaṁ khandhānaṁ cittassa kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Cetasiko dhammo cetasikassa dhammassa vipākapaccayena paccayo … nava … āhārapaccayena paccayo … nava … indriyapaccayena paccayo … nava … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … pañca.

Vippayutta

Cetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Acetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātaṁ</b>—cittaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe cittaṁ kaṭattārūpānaṁ vippayuttapaccayena paccayo; cittaṁ vatthussa vippayuttapaccayena paccayo; vatthu cittassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa vippayuttapaccayena paccayo …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu cittassa vippayuttapaccayena paccayo. <b>Pacchājātaṁ</b>—cittaṁ purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Acetasiko dhammo cetasikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cetasikānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ …pe… vatthu cetasikānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cetasikānaṁ khandhānaṁ cittassa ca vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… kāyāyatanaṁ kāyaviññāṇassa sampayuttakānañca khandhānaṁ …pe… vatthu cittassa sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Atthi

Cetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccavārasadisaṁ.)

Cetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccavārasadisaṁ.)

Acetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Acetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—cittaṁ cetasikānaṁ khandhānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṁ …pe… paṭisandhikkhaṇe vatthu cetasikānaṁ khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe…. (Purejātasadisaṁ ninnānākaraṇaṁ.)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—cittaṁ sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṁ …pe… paṭisandhikkhaṇe vatthu cetasikānaṁ khandhānaṁ cittassa ca atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe…. (Purejātasadisaṁ ninnānaṁ.)

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṁ khandhānaṁ …pe… kāyaviññāṇasahagato …pe… cetasiko eko khandho ca vatthu ca dvinnaṁ khandhānaṁ atthipaccayena paccayo; dve khandhā ca …pe…. <b>Sahajāto</b>—cetasiko eko khandho ca cittañca dvinnaṁ khandhānaṁ atthipaccayena paccayo; dve khandhā ca …pe… (paṭisandhikkhaṇe dvepi kātabbā.)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa …pe… kāyaviññāṇassa …pe… cetasikā khandhā ca cittañca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; cetasikā khandhā ca cittañca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Sahajātā</b>—cetasikā khandhā ca vatthu ca cittassa atthipaccayena paccayo (paṭisandhikkhaṇe tīṇipi kātabbā). <b>Pacchājātā</b>—cetasikā khandhā ca cittañca purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cetasikā khandhā ca cittañca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cetasikā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṁ khandhānaṁ cakkhuviññāṇassa ca atthipaccayena paccayo …pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca dvinnaṁ khandhānaṁ kāyaviññāṇassa ca atthipaccayena paccayo; dve khandhā ca …pe…. <b>Sahajāto</b>—cetasiko eko khandho ca vatthu ca dvinnaṁ khandhānaṁ cittassa ca atthipaccayena paccayo; dve khandhā ca …pe…. (Paṭisandhiyā dve kātabbā.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Cetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Acetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Acetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.10.3.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.10.3.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṁ, naupanissaye tīṇi (sabbattha tīṇi), namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10.3.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā) …pe… avigate nava.

Cetasikadukaṁ niṭṭhitaṁ.

2.10.4. Cittasampayuttaduka

2.10.4.1. Paṭiccavāra

2.10.4.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasampayuttaṁ dhammaṁ paṭicca cittasampayutto dhammo uppajjati hetupaccayā— cittasampayuttaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe …pe….

Cittasampayuttaṁ dhammaṁ paṭicca cittavippayutto dhammo uppajjati hetupaccayā— cittasampayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Cittasampayuttaṁ dhammaṁ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā—cittasampayuttaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cittavippayuttaṁ dhammaṁ paṭicca cittavippayutto dhammo uppajjati hetupaccayā— ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Cittavippayuttaṁ dhammaṁ paṭicca cittasampayutto dhammo uppajjati hetupaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca cittasampayuttakā khandhā.

Cittavippayuttaṁ dhammaṁ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca cittasampayuttakā khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Cittasampayuttañca cittavippayuttañca dhammaṁ paṭicca cittasampayutto dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe cittasampayuttaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe….

Cittasampayuttañca cittavippayuttañca dhammaṁ paṭicca cittavippayutto dhammo uppajjati hetupaccayā—cittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Cittasampayuttañca cittavippayuttañca dhammaṁ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe cittasampayuttaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe… cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Ārammaṇa

Cittasampayuttaṁ dhammaṁ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā—cittasampayuttaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cittavippayuttaṁ dhammaṁ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca cittasampayuttakā khandhā.

Cittasampayuttañca cittavippayuttañca dhammaṁ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe cittasampayuttaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṁ, āsevane ekaṁ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

2.10.4.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cittasampayuttaṁ dhammaṁ paṭicca cittasampayutto dhammo uppajjati nahetupaccayā—ahetukaṁ cittasampayuttaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

(Evaṁ navapi pañhā kātabbā. Ahetukanti sabbattha niyāmetabbaṁ, ekaṁyeva mohaṁ mūlapade.)

Naārammaṇa

Cittasampayuttaṁ dhammaṁ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā—cittasampayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Cittavippayuttaṁ dhammaṁ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā—ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Cittasampayuttañca cittavippayuttañca dhammaṁ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā—cittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe ekaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2.10.4.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava …pe… nakamme ekaṁ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

2.10.4.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi …pe… aññamaññe cha …pe… purejāte ekaṁ, āsevane ekaṁ, kamme nava …pe… magge ekaṁ …pe… avigate nava.

2.10.4.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.10.4.3. Paccayavāra

2.10.4.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasampayuttaṁ dhammaṁ paccayā cittasampayutto dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisā.)

Cittavippayuttaṁ dhammaṁ paccayā cittavippayutto dhammo uppajjati hetupaccayā … ekaṁ. (Paṭiccasadisaṁ.)

Cittavippayuttaṁ dhammaṁ paccayā cittasampayutto dhammo uppajjati hetupaccayā— vatthuṁ paccayā cittasampayuttakā khandhā; paṭisandhikkhaṇe …pe….

Cittavippayuttaṁ dhammaṁ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Cittasampayuttañca cittavippayuttañca dhammaṁ paccayā cittasampayutto dhammo uppajjati hetupaccayā—cittasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe …pe….

Cittasampayuttañca cittavippayuttañca dhammaṁ paccayā cittavippayutto dhammo uppajjati hetupaccayā—cittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Cittasampayuttañca cittavippayuttañca dhammaṁ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā—cittasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe… cittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Ārammaṇa

Cittasampayuttaṁ dhammaṁ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā … ekaṁ. (Paṭiccasadisaṁ.)

Cittavippayuttaṁ dhammaṁ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ paccayā kāyaviññāṇasahagatā khandhā …pe… vatthuṁ paccayā cittasampayuttakā khandhā; paṭisandhikkhaṇe …pe….

Cittasampayuttañca cittavippayuttañca dhammaṁ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca …pe… kāyaviññāṇasahagataṁ ekaṁ khandhañca kāyāyatanañca paccayā dve khandhā, dve khandhe ca …pe… cittasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava …pe… avigate nava.

2.10.4.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cittasampayuttaṁ dhammaṁ paccayā cittasampayutto dhammo uppajjati nahetupaccayā … tīṇi. (Paṭiccasadisā.)

Cittavippayuttaṁ dhammaṁ paccayā cittavippayutto dhammo uppajjati nahetupaccayā—ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Cittavippayuttaṁ dhammaṁ paccayā cittasampayutto dhammo uppajjati nahetupaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā ahetukā cittasampayuttakā khandhā; paṭisandhikkhaṇe …pe… vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Cittavippayuttaṁ dhammaṁ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti nahetupaccayā—vatthuṁ paccayā ahetukā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Cittasampayuttañca cittavippayuttañca dhammaṁ paccayā cittasampayutto dhammo uppajjati nahetupaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca …pe… kāyaviññāṇasahagataṁ ekaṁ khandhañca kāyāyatanañca paccayā dve khandhā, dve khandhe ca …pe… ahetukaṁ cittasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Evaṁ dve pañhā pavattipaṭisandhi kātabbā. Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2.10.4.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi …pe… nakamme tīṇi …pe… navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

2.10.4.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi …pe… magge tīṇi …pe… avigate nava.

2.10.4.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.10.4.5. Saṁsaṭṭhavāra

2.10.4.5.1–4 Paccayānulomādi

Cittasampayuttaṁ dhammaṁ saṁsaṭṭho cittasampayutto dhammo uppajjati hetupaccayā—cittasampayuttaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ (sabbattha ekaṁ), avigate ekaṁ.

Nahetuyā ekaṁ, naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ.

2.10.4.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.4.7. Pañhāvāra

2.10.4.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasampayutto dhammo cittasampayuttassa dhammassa hetupaccayena paccayo— cittasampayuttā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Cittasampayutto dhammo cittavippayuttassa dhammassa hetupaccayena paccayo— cittasampayuttā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa hetupaccayena paccayo—cittasampayuttā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Cittasampayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati; pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti. Pahīne kilese …pe… vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Cittasampayutte khandhe aniccato …pe… domanassaṁ uppajjati. Cetopariyañāṇena cittasampayuttasamaṅgissa cittaṁ jānanti. Ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… cittasampayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Cittavippayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo— ariyā nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṁ …pe… vatthuṁ cittavippayutte khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe… cittavippayuttā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Cittasampayutto dhammo cittasampayuttassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā paccavekkhanti, cittasampayutte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—cittasampayuttādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Cittasampayutto dhammo cittavippayuttassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—cittasampayuttādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—cittasampayuttādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Cittavippayutto dhammo cittasampayuttassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—ariyā nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ cittavippayutte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantarādi

Cittasampayutto dhammo cittasampayuttassa dhammassa anantarapaccayena paccayo— purimā purimā cittasampayuttā khandhā …pe… phalasamāpattiyā anantarapaccayena paccayo … samanantarapaccayena paccayo … sahajātapaccayena paccayo … satta (paṭiccasadisā, pañhāghaṭanā natthi) … aññamaññapaccayena paccayo … cha (paṭiccasadisā) … nissayapaccayena paccayo … satta. (Paccayavārasadisā, pañhāghaṭanā natthi.)

Upanissaya

Cittasampayutto dhammo cittasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… patthanaṁ kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ upanissāya dānaṁ deti …pe… pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… kāyikaṁ dukkhaṁ saddhāya …pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Cittavippayutto dhammo cittasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; utu … bhojanaṁ … senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Cittavippayutto dhammo cittasampayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ …pe… vatthu cittasampayuttakānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Cittasampayutto dhammo cittavippayuttassa dhammassa pacchājātapaccayena paccayo (saṅkhittaṁ) ekaṁ, āsevanapaccayena paccayo … ekaṁ.

Kamma

Cittasampayutto dhammo cittasampayuttassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasampayuttā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasampayuttā cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Cittasampayutto dhammo cittavippayuttassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasampayuttā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasampayuttā cetanā kaṭattārūpānaṁ kammapaccayena paccayo.

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasampayuttā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasampayuttā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākāhāra

Cittasampayutto dhammo cittasampayuttassa dhammassa vipākapaccayena paccayo … tīṇi.

Cittasampayutto dhammo cittasampayuttassa dhammassa āhārapaccayena paccayo … tīṇi.

Cittavippayutto dhammo cittavippayuttassa dhammassa āhārapaccayena paccayo— kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.

Indriyādi

Cittasampayutto dhammo cittasampayuttassa dhammassa indriyapaccayena paccayo … tīṇi.

Cittavippayutto dhammo cittavippayuttassa dhammassa indriyapaccayena paccayo— rūpajīvitindriyaṁ kaṭattārūpānaṁ indriyapaccayena paccayo.

Cittavippayutto dhammo cittasampayuttassa dhammassa indriyapaccayena paccayo— cakkhundriyaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyaṁ …pe….

Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa indriyapaccayena paccayo—cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyañca sukhindriyañca …pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo.

Jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … ekaṁ.

Vippayutta

Cittasampayutto dhammo cittavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittavippayutto dhammo cittasampayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cittasampayuttakānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ vippayuttapaccayena paccayo …pe… kāyāyatanaṁ …pe… vatthu cittasampayuttakānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthi

Cittasampayutto dhammo cittasampayuttassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisaṁ.)

Cittasampayutto dhammo cittavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṁ.)

Cittavippayutto dhammo cittavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Cittavippayutto dhammo cittasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cittasampayuttakānaṁ khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe…. (Purejātasadisaṁ.)

Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṁ khandhānaṁ …pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca dvinnaṁ khandhānaṁ …pe… cittasampayutto eko khandho ca vatthu ca dvinnaṁ khandhānaṁ …pe… dve khandhā ca …pe… paṭisandhikkhaṇe …pe….

Cittasampayutto ca cittavippayutto ca dhammā cittavippayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—cittasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—cittasampayuttakā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cittasampayuttakā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ, samanantare ekaṁ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṁ, pacchājāte ekaṁ, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte dve, atthiyā satta, natthiyā ekaṁ, vigate ekaṁ, avigate satta.

Anulomaṁ.

Paccanīyuddhāra

Cittasampayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Cittasampayutto dhammo cittavippayuttassa dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa sahajātapaccayena paccayo … kammapaccayena paccayo.

Cittavippayutto dhammo cittavippayuttassa dhammassa sahajātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Cittavippayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa sahajātaṁ, purejātaṁ.

Cittasampayutto ca cittavippayutto ca dhammā cittavippayuttassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

2.10.4.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta (sabbattha satta), nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

2.10.4.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṁ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

2.10.4.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā kātabbā) …pe… avigate satta.

Cittasampayuttadukaṁ niṭṭhitaṁ.

2.10.5. Cittasaṁsaṭṭhaduka

2.10.5.1–7. Paṭiccādivāra

2.10.5.1–7.1–4.1 Paccayānulomādi

Vibhaṅgavāra

Cittasaṁsaṭṭhaṁ dhammaṁ paṭicca cittasaṁsaṭṭho dhammo uppajjati hetupaccayā— cittasaṁsaṭṭhaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cittasaṁsaṭṭhaṁ dhammaṁ paṭicca cittavisaṁsaṭṭho dhammo uppajjati hetupaccayā— cittasaṁsaṭṭhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

(Cittasaṁsaṭṭhadukaṁ yathā cittasampayuttadukaṁ evaṁ kātabbaṁ, ninnānākaraṇaṁ.)

Cittasaṁsaṭṭhadukaṁ niṭṭhitaṁ.

2.10.6. Cittasamuṭṭhānaduka

2.10.6.1. Paṭiccavāra

2.10.6.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Cittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasamuṭṭhāne khandhe paṭicca cittaṁ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṁ kaṭattā ca rūpaṁ.

Cittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca kaṭattā ca rūpaṁ, dve khandhe …pe….

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ; cittaṁ paṭicca vatthu, vatthuṁ paṭicca cittaṁ, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṁ paṭicca cittasamuṭṭhānā khandhā.

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ; paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā ca khandhā.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe….

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṁ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ, paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṁ.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca …pe….

Ārammaṇa

Cittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cittasamuṭṭhāne khandhe paṭicca cittaṁ; paṭisandhikkhaṇe …pe….

Cittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā—cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ.

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cittaṁ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṁ paṭicca cittasamuṭṭhānā khandhā.

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā ca khandhā.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe …pe….

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṁ.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā—paṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe …pe….

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava (sabbattha nava), avigate nava.

Anulomaṁ.

2.10.6.1.2. Paccayapaccanīya

Vibhaṅgavāra

Cittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukaṁ cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… cittasamuṭṭhānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Cittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetuke cittasamuṭṭhāne khandhe paṭicca cittaṁ; ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṁ kaṭattā ca rūpaṁ.

Cittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā—ahetukaṁ cittasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukapaṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, vatthuṁ paṭicca cittaṁ, ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā kātabbā.)

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe cittaṁ …pe… ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittasamuṭṭhānā khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā—ahetukapaṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ; ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā khandhā ca.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukaṁ cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe …pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe …pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṁ; ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ, ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṁ.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā—ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe …pe….

Naārammaṇa

Cittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—cittasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, cittasamuṭṭhānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ, upādārūpaṁ.

Cittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca kaṭattārūpaṁ.

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—paṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Nocittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—cittasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṁ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava, naanantare cha, nasamanantare cha, naaññamaññe cha, naupanissaye cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne cha, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha.

2.10.6.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe cha, naadhipatiyā nava …pe… nakamme tīṇi, navipāke pañca, nasampayutte cha, navippayutte pañca, nonatthiyā cha, novigate cha.

2.10.6.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, anantare nava, samanantare nava …pe… purejāte pañca, āsevane pañca …pe… jhāne nava, magge tīṇi …pe… avigate nava.

2.10.6.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.10.6.3. Paccayavāra

2.10.6.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasamuṭṭhānaṁ dhammaṁ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccavārasadisaṁ.)

Nocittasamuṭṭhānaṁ dhammaṁ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā—vatthuṁ paccayā cittaṁ; paṭisandhikkhaṇe …pe…. (Paṭiccavārasadisā.)

Nocittasamuṭṭhānaṁ dhammaṁ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ, vatthuṁ paccayā cittasamuṭṭhānā khandhā. (Paṭisandhikkhaṇe dvepi kātabbā.)

Nocittasamuṭṭhānaṁ dhammaṁ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā cittaṁ sampayuttakā ca khandhā; paṭisandhikkhaṇe dve. (Paṭiccavārasadisaṁ.)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe …pe… cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe …pe…. (Paṭisandhikkhaṇe dvepi paṭiccavārasadisā.)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṁ. (Paṭisandhikkhaṇe tīṇipi kātabbā paṭiccavārasadisā.)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe …pe…. (Paṭisandhikkhaṇe dvepi kātabbā paṭiccavārasadisā.)

Ārammaṇa

Cittasamuṭṭhānaṁ dhammaṁ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā … tīṇi. (Paṭiccavārasadisā.)

Nocittasamuṭṭhānaṁ dhammaṁ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ …pe… vatthuṁ paccayā cittaṁ.

Nocittasamuṭṭhānaṁ dhammaṁ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ paccayā kāyaviññāṇasahagatā khandhā, cittaṁ paccayā sampayuttakā khandhā, vatthuṁ paccayā cittasamuṭṭhānā khandhā. (Paṭisandhikkhaṇe dvepi.)

Nocittasamuṭṭhānaṁ dhammaṁ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ sampayuttakā ca khandhā …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā cittaṁ sampayuttakā ca khandhā; paṭisandhikkhaṇe …pe….

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe …pe… cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe …pe…. (Paṭisandhikkhaṇe dvepi kātabbā.)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṁ …pe… kāyaviññāṇasahagate …pe… cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṁ; paṭisandhikkhaṇe …pe….

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe …pe… kāyaviññāṇasahagataṁ …pe… cittasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

2.10.6.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cittasamuṭṭhānaṁ dhammaṁ paccayā cittasamuṭṭhāno dhammo uppajjati nahetupaccayā. (Sabbe navapi pañhā kātabbā, paṭiccavārasadisā. Pañcaviññāṇampi kātabbaṁ. Tīṇiyeva moho.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava, naanantare cha, nasamanantare cha, naaññamaññe cha, naupanissaye cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne nava, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha.

2.10.6.4. Nissayavāra

Evaṁ itare dve gaṇanāpi nissayavāropi kātabbo.

2.10.6.5. Saṁsaṭṭhavāra

2.10.6.5.1–4 Paccayānulomādi

Cittasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasamuṭṭhānaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cittasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho nocittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasamuṭṭhāne khandhe saṁsaṭṭhaṁ cittaṁ; paṭisandhikkhaṇe …pe….

Cittasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—cittasamuṭṭhānaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Nocittasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe …pe….

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṁ saṁsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasamuṭṭhānaṁ ekaṁ khandhañca cittañca saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.

Cittasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasamuṭṭhāno dhammo uppajjati nahetupaccayā. (Pañca pañhā kātabbā. Tīṇi. Moho.)

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

2.10.6.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.6.7. Pañhāvāra

2.10.6.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa hetupaccayena paccayo— cittasamuṭṭhānā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa hetupaccayena paccayo— cittasamuṭṭhānā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe cittasamuṭṭhānā hetū cittassa kaṭattā ca rūpānaṁ hetupaccayena paccayo.

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa hetupaccayena paccayo—cittasamuṭṭhānā hetū sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo— cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Cittasamuṭṭhāne khandhe ārabbha cittaṁ uppajjati. (Mūlaṁ kātabbaṁ.) Cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti.

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ …pe… nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṁ …pe… vatthuṁ nocittasamuṭṭhāne khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha cittaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena nocittasamuṭṭhānacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ …pe… ākiñcaññāyatanaṁ …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ …pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā …pe… nibbānaṁ paccavekkhanti (paṭhamagamanasadisaṁ); cakkhuṁ …pe… vatthuṁ nocittasamuṭṭhāne khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati …pe… rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo—ariyā maggā …pe… nibbānaṁ paccavekkhanti (paṭhamagamanasadisaṁ), nocittasamuṭṭhāne khandhe aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Ārabbha kātabbā.)

Adhipati

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—cittasamuṭṭhāne khandhe garuṁ katvā cittasamuṭṭhānā khandhā uppajjanti. <b>Sahajātādhipati</b>—cittasamuṭṭhānādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo. (Tīṇipi ārammaṇādhipati, sahajātādhipatipi kātabbā.)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—ariyā maggā …pe… nibbānaṁ garuṁ katvā …pe… nocittasamuṭṭhāne khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā cittaṁ uppajjati.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā …pe… nibbānaṁ garuṁ katvā paccavekkhanti …pe… nocittasamuṭṭhāne khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—nocittasamuṭṭhānādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—ariyā maggā …pe… nibbānaṁ garuṁ katvā paccavekkhanti …pe… nocittasamuṭṭhāne khandhe garuṁ katvā …pe… cittañca sampayuttakā ca khandhā uppajjanti.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati … tīṇi. (Ārammaṇādhipatiyeva.)

Anantara-samanantara

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa anantarapaccayena paccayo … tīṇi. (Vuṭṭhānaṁ natthi.)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa anantarapaccayena paccayo—purimaṁ purimaṁ cittaṁ pacchimassa pacchimassa …pe… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo. (Itare dve gaṇanā, imassa sadisāyeva kātabbā.)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa anantarapaccayena paccayo (tīṇi kātabbā, vuṭṭhānaṁ natthi) … samanantarapaccayena paccayo.

Sahajātādi

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa sahajātapaccayena paccayo (paṭiccavārasadisaṁ) … aññamaññapaccayena paccayo (paṭiccavārasadisaṁ) … nissayapaccayena paccayo. (Paccayavārasadisaṁ.)

Upanissaya

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—(Tīṇi pañhā kātabbā.)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ … bhojanaṁ … senāsanaṁ cittaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; utu … bhojanaṁ … senāsanaṁ cittaṁ cittassa upanissayapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ … bhojanaṁ … senāsanaṁ cittaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; utu … bhojanaṁ … senāsanaṁ cittaṁ saddhāya …pe… maggassa phalasamāpattiyā upanissayapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ … bhojanaṁ … senāsanaṁ cittaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; utu … bhojanaṁ … senāsanaṁ cittaṁ cittasamuṭṭhānānaṁ khandhānaṁ cittassa ca upanissayapaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>… tīṇi.

Purejāta

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—cittasamuṭṭhāne rūpe …pe… phoṭṭhabbe aniccato …pe… vipassati …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ purejātapaccayena paccayo …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ purejātapaccayena paccayo.

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—cittasamuṭṭhāne rūpe …pe… phoṭṭhabbe aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha cittaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo.

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—cittasamuṭṭhāne rūpe …pe… phoṭṭhabbe aniccato …pe… vipassati assādeti abhinandati, taṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo …pe… phoṭṭhabbāyatanaṁ …pe….

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… kāyaṁ, rūpe …pe… phoṭṭhabbe vatthuṁ aniccato …pe… taṁ ārabbha cittaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ …pe… vatthu cittassa purejātapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ …pe… vatthu cittasamuṭṭhānānaṁ khandhānaṁ purejātapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… taṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… kāyāyatanaṁ …pe… vatthu cittassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Cittasamuṭṭhānaṁ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… cittasamuṭṭhānaṁ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇasahagatānaṁ khandhānaṁ purejātapaccayena paccayo; cittasamuṭṭhānaṁ rūpāyatanañca vatthu ca cittasamuṭṭhānānaṁ khandhānaṁ purejātapaccayena paccayo …pe… cittasamuṭṭhānaṁ phoṭṭhabbāyatanañca vatthu ca …pe….

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Cittasamuṭṭhānaṁ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa …pe… cittasamuṭṭhānaṁ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo; cittasamuṭṭhānaṁ rūpāyatanañca vatthu ca cittassa purejātapaccayena paccayo …pe… cittasamuṭṭhānaṁ phoṭṭhabbāyatanañca vatthu ca …pe….

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Cittasamuṭṭhānaṁ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo …pe… cittasamuṭṭhānaṁ phoṭṭhabbāyatanaṁ ca …pe… cittasamuṭṭhānaṁ rūpāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo …pe… cittasamuṭṭhānaṁ phoṭṭhabbāyatanañca vatthu ca …pe….

Pacchājātāsevana

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa pacchājātapaccayena paccayo—pacchājātā cittasamuṭṭhānā khandhā purejātassa imassa cittasamuṭṭhānassa kāyassa pacchājātapaccayena paccayo (iminākāreneva pacchājāto vitthāretabbo) … āsevanapaccayena paccayo … nava.

Kamma-vipāka

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasamuṭṭhānā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasamuṭṭhānā cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasamuṭṭhānā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasamuṭṭhānā cetanā vipākassa cittassa kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasamuṭṭhānā cetanā sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasamuṭṭhānā cetanā vipākānaṁ khandhānaṁ cittassa ca kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vipākapaccayena paccayo … nava.

Āhāra

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo— cittasamuṭṭhānā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe…. (Mūlaṁ kātabbaṁ.) Cittasamuṭṭhānā āhārā cittassa āhārapaccayena paccayo; paṭisandhikkhaṇe …pe… cittasamuṭṭhāno kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Cittasamuṭṭhānā āhārā sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe….

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa āhārapaccayena paccayo—paṭisandhikkhaṇe nocittasamuṭṭhānā āhārā kaṭattārūpānaṁ āhārapaccayena paccayo; nocittasamuṭṭhāno kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Nocittasamuṭṭhānā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe…. (Mūlaṁ kātabbaṁ.) Paṭisandhikkhaṇe nocittasamuṭṭhānā āhārā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ āhārapaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo—cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe…. (Mūlaṁ kātabbaṁ.) Paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā kaṭattārūpānaṁ āhārapaccayena paccayo; cittasamuṭṭhāno ca nocittasamuṭṭhāno ca kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ āhārapaccayena paccayo.

Indriyādi

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo … tīṇi.

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa indriyapaccayena paccayo—paṭisandhikkhaṇe nocittasamuṭṭhānā indriyā kaṭattārūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe …pe… cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa …pe…. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ indriyapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Nocittasamuṭṭhānā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe …pe… cakkhundriyaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyindriyaṁ …pe…. (Mūlaṁ kātabbaṁ.) Paṭisandhikkhaṇe nocittasamuṭṭhānā indriyā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ indriyapaccayena paccayo; cakkhundriyaṁ cakkhuviññāṇassa cakkhuviññāṇasahagatānañca khandhānaṁ …pe… kāyindriyaṁ …pe….

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo—cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe …pe… cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyindriyañca sukhindriyañca …pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā kaṭattārūpānaṁ indriyapaccayena paccayo; cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa …pe… kāyindriyañca …pe…. (Mūlaṁ kātabbaṁ.) Paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ indriyapaccayena paccayo; cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṁ indriyapaccayena paccayo; kāyindriyaṁ ca …pe….

Jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … pañca …pe….

Vippayutta

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe. (Saṅkhittaṁ.)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo … pacchājātaṁ. (Saṅkhittaṁ.)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe cittaṁ kaṭattā rūpānaṁ vippayuttapaccayena paccayo, cittaṁ vatthussa vippayuttapaccayena paccayo, vatthu cittassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu cittassa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—nocittasamuṭṭhānā khandhā purejātassa imassa nocittasamuṭṭhānassa kāyassa vippayuttapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ (Saṅkhittaṁ.)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo … pacchājātaṁ. (Saṅkhittaṁ.)

Atthyādi

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ. (Saṅkhittaṁ.)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ (Saṅkhittaṁ.)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho …pe… (Saṅkhittaṁ.)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo …pe… kāyaviññāṇasahagatā …pe…. <b>Sahajātā</b>—cittasamuṭṭhānā …pe… (paccayavārasadisaṁ paṭisandhipi pavattipi kātabbā sabbesampi pañhānaṁ.) <b>Pacchājātā</b>—cittasamuṭṭhānā khandhā ca cittañca purejātassa imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cittasamuṭṭhānā khandhā ca cittañca kabaḷīkāro āhāro ca imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cittasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato …pe… (Saṅkhittaṁ.)

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava (sabbattha nava), indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava …pe… avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo.

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo.

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

2.10.6.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.10.6.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe dve, naupanissaye tīṇi …pe… namagge tīṇi, nasampayutte dve, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10.6.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomagaṇanā kātabbā) …pe… avigate nava.

Cittasamuṭṭhānadukaṁ niṭṭhitaṁ.

2.10.7. Cittasahabhūduka

2.10.7.1. Paṭiccavāra

2.10.7.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasahabhuṁ dhammaṁ paṭicca cittasahabhū dhammo uppajjati hetupaccayā— cittasahabhuṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe cittasahabhuṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe….

Cittasahabhuṁ dhammaṁ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā— cittasahabhū khandhe paṭicca cittaṁ nocittasahabhu cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittasahabhū khandhe paṭicca cittaṁ kaṭattā ca rūpaṁ.

Cittasahabhuṁ dhammaṁ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā—cittasahabhuṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṁ rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe cittasahabhuṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca kaṭattā ca rūpaṁ, dve khandhe …pe….

Nocittasahabhuṁ dhammaṁ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā— cittaṁ paṭicca nocittasahabhu cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, vatthuṁ paṭicca cittaṁ, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca nocittasahabhu cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Nocittasahabhuṁ dhammaṁ paṭicca cittasahabhū dhammo uppajjati hetupaccayā— cittaṁ paṭicca sampayuttakā khandhā cittasahabhu cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṁ paṭicca cittasahabhū khandhā, mahābhūte paṭicca cittasahabhu cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Nocittasahabhuṁ dhammaṁ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ, paṭisandhikkhaṇe vatthuṁ paṭicca cittañca sampayuttakā ca khandhā, mahābhūte paṭicca cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Cittasahabhuñca nocittasahabhuñca dhammaṁ paṭicca cittasahabhū dhammo uppajjati hetupaccayā—cittasahabhuṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cittasahabhuṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe cittasahabhuṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe… cittasahabhū khandhe ca mahābhūte ca paṭicca cittasahabhu cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Cittasahabhuñca nocittasahabhuñca dhammaṁ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā—cittasahabhū khandhe ca cittañca paṭicca nocittasahabhu cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittasahabhū khandhe ca cittañca paṭicca kaṭattārūpaṁ, paṭisandhikkhaṇe cittasahabhū khandhe ca vatthuñca paṭicca cittaṁ, cittasahabhū khandhe ca mahābhūte ca paṭicca nocittasahabhu cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Cittasahabhuñca nocittasahabhuñca dhammaṁ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā—cittasahabhuṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṁ rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cittasahabhuṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, dve khandhe ca …pe… paṭisandhikkhaṇe cittasahabhuṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca …pe… cittasahabhū khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ upādārūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava (arūpaṁ sabbaṁ uddharitabbaṁ. Cittasamuṭṭhānadukasadisaṁ.) Adhipatiyā nava (mahābhūtā chasupi pañhesu kātabbā, adhipatiyā tīsu natthi.) Anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), avigate nava.

2.10.7.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cittasahabhuṁ dhammaṁ paṭicca cittasahabhū dhammo uppajjati nahetupaccayā— ahetukaṁ cittasahabhuṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Evaṁ navapi pañhā kātabbā. “Ahetukan”ti niyāmetabbaṁ. Yathā anulome labbhati evaṁ kātabbaṁ. Tīṇi moho yathā cittasamuṭṭhānaduke evameva kātabbā.)

Nakamma

Cittasahabhuṁ dhammaṁ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā— cittasahabhū khandhe paṭicca cittasahabhū cetanā.

Nocittasahabhuṁ dhammaṁ paṭicca nocittasahabhū dhammo uppajjati nakammapaccayā—bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe….

Nocittasahabhuṁ dhammaṁ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā— cittaṁ paṭicca sampayuttakā cetanā.

Cittasahabhuñca nocittasahabhuñca dhammaṁ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā—cittasahabhū khandhe ca cittañca paṭicca sampayuttakā cetanā.

Najhāna

Cittasahabhuṁ dhammaṁ paṭicca cittasahabhū dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ …pe….

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne cha, namagge nava, nasampayutte nava, navippayutte cha, nonatthiyā nava, novigate nava

2.10.7.1.3–4 Paccayānulomapaccanīya-paccayapaccanīyānuloma

Evaṁ itare dvepi gaṇanā kātabbā.

2.10.7.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.10.7.3. Paccayavāra

2.10.7.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasahabhuṁ dhammaṁ paccayā cittasahabhū dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisā.)

Nocittasahabhuṁ dhammaṁ paccayā nocittasahabhū dhammo uppajjati hetupaccayā— vatthuṁ paccayā cittaṁ, cittaṁ paccayā nocittasahabhu cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Paṭiccavārasadisaṁ, sabbe mahābhūtā.)

Nocittasahabhuṁ dhammaṁ paccayā cittasahabhū dhammo uppajjati hetupaccayā— cittaṁ paccayā sampayuttakā khandhā cittasahabhu cittasamuṭṭhānañca rūpaṁ, vatthuṁ paccayā cittasahabhū khandhā; paṭisandhikkhaṇe …pe…. (Sabbe mahābhūtā paṭiccasadisaṁ.)

Nocittasahabhuṁ dhammaṁ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā—cittaṁ paccayā sampayuttakā khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe …pe…. (Paṭiccasadisaṁ, sabbe mahābhūtā.)

Cittasahabhuñca nocittasahabhuñca dhammaṁ paccayā cittasahabhū dhammo uppajjati hetupaccayā—cittasahabhuṁ ekaṁ khandhañca cittañca paccayā dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… cittasahabhuṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe …pe…. (Paṭiccasadisaṁ, sabbe mahābhūtā.)

Cittasahabhuñca nocittasahabhuñca dhammaṁ paccayā nocittasahabhū dhammo uppajjati hetupaccayā—cittasahabhū khandhe ca cittañca paccayā nocittasahabhu cittasamuṭṭhānaṁ rūpaṁ, cittasahabhū khandhe ca vatthuñca paccayā cittaṁ. Cittasahabhū khandhe ca mahābhūte ca paccayā nocittasahabhu cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Paṭiccasadisaṁ, sabbe mahābhūtā.)

Cittasahabhuñca nocittasahabhuñca dhammaṁ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā—cittasahabhuṁ ekaṁ khandhañca cittañca paccayā dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṁ rūpaṁ, cittasahabhuṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca …pe… paṭisandhikkhaṇe …pe…. (Paṭiccasadisaṁ, sabbe mahābhūtā.)

Ārammaṇa

Cittasahabhuṁ dhammaṁ paccayā cittasahabhū dhammo uppajjati ārammaṇapaccayā … tīṇi. (Paṭiccasadisaṁ.)

Nocittasahabhuṁ dhammaṁ paccayā nocittasahabhū dhammo uppajjati ārammaṇapaccayā …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ …pe…. (Imaṁ cittasamuṭṭhānadukaṁ paccayavāre ārammaṇasadisaṁ. Channampi imesaṁ pañcaviññāṇamūlā kātabbā. Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

2.10.7.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Cittasahabhuṁ dhammaṁ paccayā cittasahabhū dhammo uppajjati nahetupaccayā— ahetukaṁ cittasahabhuṁ ekaṁ khandhaṁ …pe…. (Saṅkhittaṁ. Sabbaṁ kātabbaṁ. Paccayavārassa pañcaviññāṇaṁ channampi mūlā kātabbā. Sabbe mahābhūte tīṇiyeva moho. Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne nava, namagge nava, nasampayutte nava, navippayutte cha, nonatthiyā nava, novigate nava.

2.10.7.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe nava (sabbattha nava), nakamme tīṇi, navipāke nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava.

2.10.7.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, anantare nava (sabbattha nava), magge tīṇi …pe… avigate nava.

2.10.7.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.10.7.5. Saṁsaṭṭhavāra

2.10.7.5.1–4 Paccayānulomādi

Cittasahabhuṁ dhammaṁ saṁsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā— cittasahabhuṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Cittasahabhuṁ dhammaṁ saṁsaṭṭho nocittasahabhū dhammo uppajjati hetupaccayā— cittasahabhū khandhe saṁsaṭṭhaṁ cittaṁ; paṭisandhikkhaṇe …pe….

Cittasahabhuṁ dhammaṁ saṁsaṭṭho cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā—cittasahabhuṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Nocittasahabhuṁ dhammaṁ saṁsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā— cittaṁ saṁsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe …pe….

Cittasahabhuñca nocittasahabhuñca dhammaṁ saṁsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā—cittasahabhuṁ ekaṁ khandhañca cittañca saṁsaṭṭhā dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.

Anulomaṁ.

Nahetuyā pañca (tīṇi, moho), naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

2.10.7.6. Sampayuttavāra

Itare dve gaṇanāpi sampayuttavāropi sabbaṁ kātabbaṁ.

2.10.7.7. Pañhāvāra

2.10.7.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasahabhū dhammo cittasahabhussa dhammassa hetupaccayena paccayo— cittasahabhū hetū sampayuttakānaṁ khandhānaṁ cittasahabhūnaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Cittasahabhū dhammo nocittasahabhussa dhammassa hetupaccayena paccayo— cittasahabhū hetū cittassa nocittasahabhūnaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe cittasahabhū hetū cittassa kaṭattā ca rūpānaṁ hetupaccayena paccayo.

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa hetupaccayena paccayo; cittasahabhū hetū sampayuttakānaṁ khandhānaṁ cittassa ca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Cittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo … nava. (Cittasamuṭṭhānadukasadisaṁ, ninnānākaraṇaṁ.)

Adhipati

Cittasahabhū dhammo cittasahabhussa dhammassa adhipatipaccayena paccayo … tīṇi. (Ārammaṇādhipatipi sahajātādhipatipi kātabbā.)

Nocittasahabhū dhammo nocittasahabhussa dhammassa adhipatipaccayena paccayo … tīṇi. (Ārammaṇādhipatipi sahajātādhipatipi imesampi tiṇṇaṁ kātabbā. Navapi pañhā cittasamuṭṭhānadukasadisā. Ante tīṇi ārammaṇādhipatiyeva.)

Anantarādi

Cittasahabhū dhammo cittasahabhussa dhammassa anantarapaccayena paccayo … nava (cittasamuṭṭhānadukasadisaṁ, ninnānākaraṇaṁ) … samanantarapaccayena paccayo … nava (paṭiccasadisā) … sahajātapaccayena paccayo … nava (paṭiccasadisā) … aññamaññapaccayena paccayo … nava (paṭiccasadisā) … nissayapaccayena paccayo … nava (paccayavārasadisā) … upanissayapaccayena paccayo … nava. (Cittasamuṭṭhānadukasadisā.)

Purejāta

Nocittasahabhū dhammo nocittasahabhussa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ … tīṇi. (Nocittasahabhū mūlaṁyeva labbhati, cittasamuṭṭhānadukasadisā. Tīṇipi ninnānākaraṇaṁ.)

Pacchājātāsevana

Cittasahabhū dhammo nocittasahabhussa dhammassa pacchājātapaccayena paccayo— pacchājātā cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa pacchājātapaccayena paccayo.

Nocittasahabhū dhammo nocittasahabhussa dhammassa pacchājātapaccayena paccayo …pe….

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa pacchājātapaccayena paccayo (saṅkhittaṁ) … āsevanapaccayena paccayo … nava.

Kamma

Cittasahabhū dhammo cittasahabhussa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasahabhū cetanā sampayuttakānaṁ khandhānaṁ cittasahabhūnaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasahabhū cetanā vipākānaṁ cittasahabhūnaṁ khandhānaṁ kammapaccayena paccayo.

Cittasahabhū dhammo nocittasahabhussa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasahabhū cetanā cittassa nocittasahabhūnaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasahabhū cetanā vipākassa cittassa kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—cittasahabhū cetanā sampayuttakānaṁ khandhānaṁ cittassa ca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—cittasahabhū cetanā vipākānaṁ khandhānaṁ cittassa kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Cittasahabhū dhammo cittasahabhussa dhammassa vipākapaccayena paccayo (cittasamuṭṭhānadukasadisaṁ) … āhārapaccayena paccayo … nava. (Cittasamuṭṭhānadukasadisā. Imampi ekaṁ kabaḷīkāraāhārasadisaṁ.) Cittasahabhū dhammo cittasahabhussa dhammassa indriyapaccayena paccayo … nava (cittasamuṭṭhānadukasadisaṁ, ninnānākaraṇaṁ) … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … pañca.

Vippayutta

Cittasahabhū dhammo cittasahabhussa dhammassa vippayuttapaccayena paccayo. <b>Sahajātā</b>—cittasahabhū khandhā cittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo.

Cittasahabhū dhammo nocittasahabhussa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—cittasahabhū khandhā nocittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo.

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo. <b>Sahajātā</b>—cittasahabhū khandhā cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo.

Nocittasahabhū dhammo nocittasahabhussa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātaṁ</b>—cittaṁ nocittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe cittaṁ kaṭattārūpānaṁ vippayuttapaccayena paccayo; cittaṁ vatthussa vippayuttapaccayena paccayo; vatthu cittassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa vippayuttapaccayena paccayo …pe… kāyāyatanaṁ …pe… vatthu cittassa vippayuttapaccayena paccayo. <b>Pacchājātaṁ</b>—cittaṁ purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo.

Nocittasahabhū dhammo cittasahabhussa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—cittaṁ cittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ vippayuttapaccayena paccayo …pe… kāyāyatanaṁ …pe… vatthu cittasahabhūnaṁ khandhānaṁ vippayuttapaccayena paccayo.

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—cittaṁ cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca rūpānaṁ vippayuttapaccayena paccayo …pe… kāyāyatanaṁ …pe… vatthu cittassa sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa vippayuttapaccayena paccayo. <b>Sahajātā</b>—cittasahabhū khandhā ca cittañca cittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo.

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—cittasahabhū khandhā ca cittañca nocittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—cittasahabhū khandhā ca cittañca purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo.

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo—cittasahabhū khandhā ca cittañca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo.

Atthi

Cittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo— cittasahabhū eko khandho …pe…. (Paṭiccasadisaṁ.)

Cittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo—cittasahabhū eko khandho …pe…. (Paṭiccasadisaṁ.)

Nocittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Nocittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. (Saṅkhittaṁ.)

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. (Saṅkhittaṁ.)

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṁ khandhānaṁ …pe… dve khandhā ca …pe…. (Sabbaṁ paṭisandhiyaṁ kātabbaṁ, sahajātaṁ purejātampi.)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—cakkhuviññāṇasahagatā khandhā cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo …pe… kāyaviññāṇasahagatā …pe… cittasahabhū khandhā ca cittañca nocittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Sahajātā</b>—cittasahabhū khandhā ca vatthu ca cittassa atthipaccayena paccayo. <b>Sahajātā</b>—cittasahabhū khandhā ca mahābhūtā ca nocittasahabhūnaṁ cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo (paṭisandhikkhaṇe tīṇipi kātabbā). <b>Pacchājātā</b>—cittasahabhū khandhā ca cittañca purejātassa imassa nocittasahabhussa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cittasahabhū khandhā ca kabaḷīkāro āhāro ca imassa nocittasahabhussa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cittasahabhū khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanaṁ ca …pe…. (Paccayavārasadisaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Cittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Cittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Nocittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nocittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.10.7.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.10.7.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10.7.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava. (Anulomamātikā kātabbā.)

Cittasahabhūdukaṁ niṭṭhitaṁ.

2.10.8. Cittānuparivattiduka

2.10.8.1–7. Paṭiccādivāra

Cittānuparivattiṁ dhammaṁ paṭicca cittānuparivattī dhammo uppajjati hetupaccayā—cittānuparivattiṁ ekaṁ khandhaṁ paṭicca dve khandhā cittānuparivattiṁ cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yathā cittasahabhūdukaṁ evaṁ imaṁ dukaṁ kātabbaṁ, ninnānākaraṇaṁ.)

Cittānuparivattidukaṁ niṭṭhitaṁ.

2.10.9. Cittasaṁsaṭṭhasamuṭṭhānaduka

2.10.9.1. Paṭiccavāra

2.10.9.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe …pe….

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṁ cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṁ kaṭattā ca rūpaṁ.

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā— cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, vatthuṁ paṭicca cittaṁ, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṁ paṭicca cittasaṁsaṭṭhasamuṭṭhānā khandhā.

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ, paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā ca khandhā.

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe …pe….

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, cittasaṁsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṁ, paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ, paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṁ.

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, vipāke nava (sabbattha nava), avigate nava.

Anulomaṁ.

2.10.9.1.2. Paccayapaccanīya

Vibhaṅgavāra

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukaṁ cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetuke cittasaṁsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṁ cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe …pe….

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā—ahetukaṁ cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, vatthuṁ paṭicca cittaṁ, ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittasaṁsaṭṭhasamuṭṭhānā khandhā, vicikicchāsahagataṁ uddhaccasahagataṁ cittaṁ paṭicca vicikicchāsahagato uddhaccasahagato moho.

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā—ahetukaṁ cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṁ, ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā ca khandhā.

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetukaṁ cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe …pe… ahetukapaṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca …pe… ahetukapaṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe …pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho.

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā—ahetuke cittasaṁsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, ahetuke cittasaṁsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṁ, ahetukapaṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ, ahetukapaṭisandhikkhaṇe cittasaṁsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṁ.

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā—ahetukaṁ cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe…. (Ahetukapaṭisandhikkhaṇe dvepi kātabbā.)

Naārammaṇa

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—cittasaṁsaṭṭhasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā—cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca kaṭattārūpaṁ, cittaṁ paṭicca vatthu, ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā— cittasaṁsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, cittasaṁsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Paṭisandhikkhaṇe dve, saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2.10.9.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

2.10.9.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, anantare nava. (Saṅkhittaṁ.)

2.10.9.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.10.9.3. Paccayavāra

2.10.9.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā (saṅkhittaṁ) tīṇi. (Paṭiccavārasadisā.)

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittaṁ paccayā cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā cittaṁ; paṭisandhikkhaṇe …pe…. (Yāva mahābhūtā.)

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittaṁ paccayā sampayuttakā khandhā, vatthuṁ paccayā cittasaṁsaṭṭhasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi kātabbā) tīṇi.

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe ca …pe… cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca …pe…. (Paṭisandhikkhaṇe dvepi kātabbā.)

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paccayā nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhāne khandhe ca cittañca paccayā nocittasaṁsaṭṭhasamuṭṭhānaṁ rūpaṁ, cittasaṁsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paccayā nocittasaṁsaṭṭhasamuṭṭhānaṁ rūpaṁ, cittasaṁsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṁ. (Paṭisandhikkhaṇe tīṇipi kātabbā.)

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā—cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paccayā dve khandhā cittasaṁsaṭṭhasamuṭṭhānañca rūpaṁ, dve khandhe …pe… cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe …pe…. (Paṭisandhikkhaṇe dvepi kātabbā.)

Ārammaṇa

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā … tīṇi. (Paṭiccasadisā.)

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā cittaṁ; paṭisandhikkhaṇe …pe….

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanaṁ …pe… cittaṁ paccayā sampayuttakā khandhā, vatthuṁ paccayā cittasaṁsaṭṭhasamuṭṭhānā khandhā. (Paṭisandhikkhaṇe dvepi kātabbā.)

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ sampayuttakā ca khandhā …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā cittaṁ sampayuttakā ca khandhā. (Paṭisandhikkhaṇe ekaṁ kātabbaṁ.)

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe …pe… kāyaviññāṇasahagataṁ …pe… cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe …pe… cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā, dve khandhe …pe…. (Paṭisandhikkhaṇe dve kātabbā.)

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paccayā nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā— cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṁ …pe… kāyaviññāṇasahagate …pe… cittasaṁsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṁ. (Paṭisandhikkhaṇe ekaṁ kātabbaṁ.)

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā—cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe …pe…. (Paṭisandhikkhaṇe ekaṁ kātabbaṁ, saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

2.10.9.3.2. Paccayapaccanīya

Vibhaṅgavāra

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā. (Evaṁ nava pañhā kātabbā. Paccayavāre pañcaviññāṇampi kātabbaṁ, tīṇiyeva moho.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne nava, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Mahantaraduka

Cittasaṁsaṭṭhasamuṭṭhānaduka

Nissayavāra

(Evaṁ itare dve gaṇanāpi nissayavāropi kātabbo.)

Mahantaraduka

Cittasaṁsaṭṭhasamuṭṭhānaduka

Saṁsaṭṭhavāra

Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… .

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasaṁsaṭṭhasamuṭṭhāne khandhe saṁsaṭṭhaṁ cittaṁ; paṭisandhikkhaṇe …pe… .

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā— cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe… .

Nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā— cittaṁ saṁsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe …pe… .

Cittasaṁsaṭṭhasamuṭṭhānañca nocittasaṁsaṭṭhasamuṭṭhānañca dhammaṁ saṁsaṭṭho cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasaṁsaṭṭhasamuṭṭhānaṁ ekaṁ khandhañca cittañca saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… . (Saṅkhittaṁ.)

Mahantaraduka

Cittasaṁsaṭṭhasamuṭṭhānaduka

Saṁsaṭṭhavāra

Paccayānuloma

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

Mahantaraduka

Cittasaṁsaṭṭhasamuṭṭhānaduka

Saṁsaṭṭhavāra

Paccayapaccanīya

Vibhaṅgavāra

Cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ saṁsaṭṭho cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā. (Saṅkhittaṁ. Tīṇiyeva moho.)

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

2.10.9.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.9.7. Pañhāvāra

2.10.9.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa hetupaccayena paccayo—cittasaṁsaṭṭhasamuṭṭhānā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe…. (Mūlaṁ kātabbaṁ.) Cittasaṁsaṭṭhasamuṭṭhānā hetū cittassa cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe…. (Mūlaṁ kātabbaṁ.) Cittasaṁsaṭṭhasamuṭṭhānā hetū sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo—cittasaṁsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṁsaṭṭhasamuṭṭhānā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Cittasaṁsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṁ uppajjati. (Mūlaṁ kātabbaṁ.) Cittasaṁsaṭṭhasamuṭṭhāne khandhe ārabbha cittañca sampayuttakā ca khandhā uppajjanti.

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti …pe… nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa …pe…. (Saṅkhittaṁ. Yathā cittasahabhūduke ārammaṇaṁ evaṁ kātabbaṁ, ninnānākaraṇaṁ. Navapi pañhā.)

Adhipati

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati … tīṇi. (Dvepi adhipatī kātabbā.)

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati … tīṇi. (Dvepi adhipati kātabbā.)

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā cittasaṁsaṭṭhasamuṭṭhānassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati. (Ekāyeva adhipati kātabbā, navapi pañhā. Yathā cittasahabhūdukaṁ, evaṁ kātabbaṁ, ninnānākaraṇaṁ.)

Anantarādi

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa anantarapaccayena paccayo (navapi pañhā cittasahabhūdukasadisā) … samanantarapaccayena paccayo … nava … sahajātapaccayena paccayo … nava (paṭiccasadisā) … aññamaññapaccayena paccayo … nava (paṭiccasadisā) … nissayapaccayena paccayo … nava (paccayasadisā) … upanissayapaccayena paccayo. (Navapi pañhā cittasahabhūdukasadisā, ninnānākaraṇaṁ.)

Purejātādi

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ … tīṇi. (Cittasahabhūdukasadisā, ninnānākaraṇaṁ.)

Cittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa pacchājātapaccayena paccayo (cittasahabhūdukasadisā, ninnānākaraṇaṁ. Tīṇipi pacchājātā. Dve. Ekamūlānaṁ ekā ghaṭanā) … āsevanapaccayena paccayo … nava.

Kammādi

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa kammapaccayena paccayo … tīṇi (cittasahabhūdukasadisā ninnānākaraṇā. Tīṇipi sahajātā, nānākkhaṇikā) … vipākapaccayena paccayo … nava … āhārapaccayena paccayo … nava (cittasahabhūgamanasadisā, ekaṁyeva kabaḷīkāraṁ āhāraṁ) … indriyapaccayena paccayo … nava … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … pañca.

Vippayutta

Cittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cittasaṁsaṭṭhasamuṭṭhānānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ vippayuttapaccayena paccayo …pe… kāyāyatanaṁ …pe… vatthu cittasaṁsaṭṭhasamuṭṭhānānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa ca nocittasaṁsaṭṭhasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo …pe… kāyāyatanaṁ …pe… vatthu cittassa sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Atthi

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo (paṭiccasadisā). Cittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.) Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa ca nocittasaṁsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisā.)

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Purejātasadisaṁ purejātaṁ kātabbaṁ. Sabbaṁ saṅkhittaṁ. Vitthāretabbaṁ.)

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—cittaṁ sampayuttakānaṁ khandhānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṁ sampayuttakānaṁ khandhānaṁ atthipaccayena paccayo, paṭisandhikkhaṇe vatthu cittasaṁsaṭṭhasamuṭṭhānānaṁ khandhānaṁ atthipaccayena paccayo. (<b>Purejātaṁ</b>—purejātasadisaṁ, ninnānākaraṇaṁ.)

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa ca nocittasaṁsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—cittaṁ sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṁ sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ atthipaccayena paccayo, paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>. (Purejātasadisaṁ.)

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā cittasaṁsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhuviññāṇañca dvinnaṁ khandhānaṁ …pe… dve khandhā ca …pe… cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṁ khandhānaṁ …pe… dve khandhā ca …pe… kāyaviññāṇasahagato …pe… cittasaṁsaṭṭhasamuṭṭhāno eko khandho ca cittañca dvinnaṁ khandhānaṁ atthipaccayena paccayo, dve khandhā ca …pe… cittasaṁsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. (Paṭisandhikkhaṇe dvepi kātabbā.)

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo …pe… kāyaviññāṇasahagatā …pe… cittasaṁsaṭṭhasamuṭṭhānā khandhā ca cittañca cittasaṁsaṭṭhasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo, cittasaṁsaṭṭhasamuṭṭhānā khandhā ca mahābhūtā ca cittasaṁsaṭṭhasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo, cittasaṁsaṭṭhasamuṭṭhānā khandhā ca vatthu ca cittassa atthipaccayena paccayo (paṭisandhikkhaṇe tīṇi kātabbā). <b>Pacchājātā</b>—cittasaṁsaṭṭhasamuṭṭhānā khandhā ca cittañca purejātassa imassa nocittasaṁsaṭṭhasamuṭṭhānassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cittasaṁsaṭṭhasamuṭṭhānā khandhā ca cittañca kabaḷīkāro āhāro ca imassa nocittasaṁsaṭṭhasamuṭṭhānassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—cittasaṁsaṭṭhasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā cittasaṁsaṭṭhasamuṭṭhānassa ca nocittasaṁsaṭṭhasamuṭṭhānassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṁ khandhānaṁ cakkhuviññāṇassa ca atthipaccayena paccayo, dve khandhā ca …pe… kāyaviññāṇasahagato …pe…. <b>Sahajāto</b>—cittasaṁsaṭṭhasamuṭṭhāno eko khandho ca cittañca dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo, dve khandhā ca …pe… cittasaṁsaṭṭhasamuṭṭhāno eko khandho ca vatthu ca dvinnaṁ khandhānaṁ cittassa ca atthipaccayena paccayo, dve khandhā ca …pe…. (Paṭisandhikkhaṇe dvepi kātabbā.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Cittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Cittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa ca nocittasaṁsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Nocittasaṁsaṭṭhasamuṭṭhāno dhammo cittasaṁsaṭṭhasamuṭṭhānassa ca nocittasaṁsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā cittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā nocittasaṁsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Cittasaṁsaṭṭhasamuṭṭhāno ca nocittasaṁsaṭṭhasamuṭṭhāno ca dhammā cittasaṁsaṭṭhasamuṭṭhānassa ca nocittasaṁsaṭṭhasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.10.9.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.10.9.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṁ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10.9.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava. (Sabbattha nava, anulomamātikā.)

Cittasaṁsaṭṭhasamuṭṭhānadukaṁ niṭṭhitaṁ.

2.10.10. Cittasaṁsaṭṭhasamuṭṭhānasahabhūduka

2.10.10.1–7. Paṭiccādivāra

Hetu

Cittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhānasahabhuṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yathā cittasaṁsaṭṭhasamuṭṭhānadukaṁ evaṁ imampi dukaṁ, ninnānākaraṇaṁ.)

Cittasaṁsaṭṭhasamuṭṭhānasahabhūdukaṁ niṭṭhitaṁ.

2.10.11. Cittasaṁsaṭṭhasamuṭṭhānānuparivattiduka

2.10.11.1–7. Paṭiccādivāra

Hetu

Cittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhānānuparivatti dhammo uppajjati hetupaccayā—cittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe…. (Yathā cittasaṁsaṭṭhasamuṭṭhānadukasadisaṁ, ninnānākaraṇaṁ.)

Cittasaṁsaṭṭhasamuṭṭhānānuparivattidukaṁ niṭṭhitaṁ.

2.10.12. Ajjhattikaduka

2.10.12.1. Paṭiccavāra

2.10.12.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ajjhattikaṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati hetupaccayā— paṭisandhikkhaṇe cittaṁ paṭicca ajjhattikaṁ kaṭattārūpaṁ.

Ajjhattikaṁ dhammaṁ paṭicca bāhiro dhammo uppajjati hetupaccayā—cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā bāhiraṁ kaṭattā ca rūpaṁ.

Ajjhattikaṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā ajjhattikañca bāhirañca kaṭattārūpaṁ.

Bāhiraṁ dhammaṁ paṭicca bāhiro dhammo uppajjati hetupaccayā—bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā bāhiraṁ kaṭattā ca rūpaṁ, dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Bāhiraṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati hetupaccayā—bāhire khandhe paṭicca cittaṁ; paṭisandhikkhaṇe bāhire khandhe paṭicca cittaṁ ajjhattikaṁ kaṭattā ca rūpaṁ, paṭisandhikkhaṇe bāhiraṁ vatthuṁ paṭicca cittaṁ.

Bāhiraṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā— bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattārūpaṁ, dve khandhe …pe… paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā ca khandhā.

Ajjhattikañca bāhirañca dhammaṁ paṭicca ajjhattiko dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṁ kaṭattārūpaṁ.

Ajjhattikañca bāhirañca dhammaṁ paṭicca bāhiro dhammo uppajjati hetupaccayā— bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe ca …pe… cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā bāhiraṁ kaṭattā ca rūpaṁ, dve khandhe ca …pe… cittañca mahābhūte ca paṭicca bāhiraṁ kaṭattārūpaṁ, paṭisandhikkhaṇe cittañca vatthuñca paṭicca bāhirā khandhā.

Ajjhattikañca bāhirañca dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṁ, dve khandhe ca …pe….

Ārammaṇa

Ajjhattikaṁ dhammaṁ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā—cittaṁ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā.

Bāhiraṁ dhammaṁ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā—bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paṭicca khandhā.

Bāhiraṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati ārammaṇapaccayā—bāhire khandhe paṭicca cittaṁ; paṭisandhikkhaṇe bāhire khandhe paṭicca cittaṁ, paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ.

Bāhiraṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā—bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā ca khandhā.

Ajjhattikañca bāhirañca dhammaṁ paṭicca bāhiro dhammo uppajjati ārammaṇapaccayā—bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca …pe… paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhañca cittañca vatthuñca paṭicca dve khandhā, dve khandhe ca …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe pañca, adhipatiyā pañca, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye pañca, purejāte pañca, āsevane pañca, kamme nava, vipāke nava (sabbattha nava), sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā pañca, vigate pañca, avigate nava.

2.10.12.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Ajjhattikaṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā— ahetukapaṭisandhikkhaṇe cittaṁ paṭicca ajjhattikaṁ kaṭattārūpaṁ.

Ajjhattikaṁ dhammaṁ paṭicca bāhiro dhammo uppajjati nahetupaccayā—ahetukaṁ cittaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā bāhiraṁ kaṭattā ca rūpaṁ, vicikicchāsahagataṁ uddhaccasahagataṁ cittaṁ paṭicca vicikicchāsahagato uddhaccasahagato moho.

Ajjhattikaṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā—ahetukapaṭisandhikkhaṇe cittaṁ paṭicca sampayuttakā khandhā ajjhattikañca bāhirañca kaṭattārūpaṁ.

Bāhiraṁ dhammaṁ paṭicca bāhiro dhammo uppajjati nahetupaccayā—ahetukaṁ bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Bāhiraṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā—ahetuke bāhire khandhe paṭicca cittaṁ; ahetukapaṭisandhikkhaṇe bāhire khandhe paṭicca cittaṁ ajjhattikaṁ kaṭattā ca rūpaṁ, ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ.

Bāhiraṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā—ahetukaṁ bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe bāhiraṁ ekaṁ khandhaṁ paṭicca dve khandhā cittañca ajjhattikañca bāhirañca kaṭattārūpaṁ, ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca cittaṁ sampayuttakā ca khandhā.

Ajjhattikañca bāhirañca dhammaṁ paṭicca ajjhattiko dhammo uppajjati nahetupaccayā—ahetukapaṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṁ kaṭattārūpaṁ.

Ajjhattikañca bāhirañca dhammaṁ paṭicca bāhiro dhammo uppajjati nahetupaccayā— ahetukaṁ bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukaṁ cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā bāhiraṁ kaṭattā ca rūpaṁ; ahetukapaṭisandhikkhaṇe cittañca mahābhūte ca paṭicca bāhiraṁ kaṭattārūpaṁ, ahetukapaṭisandhikkhaṇe cittañca vatthuñca paṭicca bāhirā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho.

Ajjhattikañca bāhirañca dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti nahetupaccayā—ahetukapaṭisandhikkhaṇe bāhiraṁ ekaṁ khandhañca cittañca paṭicca dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṁ, dve khandhe ca …pe….

Naārammaṇa

Ajjhattikaṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā— paṭisandhikkhaṇe cittaṁ paṭicca ajjhattikaṁ kaṭattārūpaṁ.

Ajjhattikaṁ dhammaṁ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā—cittaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe cittaṁ paṭicca bāhiraṁ kaṭattārūpaṁ.

Ajjhattikaṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā; paṭisandhikkhaṇe cittaṁ paṭicca ajjhattikañca bāhirañca kaṭattārūpaṁ.

Bāhiraṁ dhammaṁ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā—bāhire khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe bāhire khandhe paṭicca bāhiraṁ kaṭattārūpaṁ, bāhire khandhe paṭicca vatthu, ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Bāhiraṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā— paṭisandhikkhaṇe bāhire khandhe paṭicca ajjhattikaṁ kaṭattārūpaṁ.

Bāhiraṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā—paṭisandhikkhaṇe bāhire khandhe paṭicca ajjhattikañca bāhirañca kaṭattārūpaṁ.

Ajjhattikañca bāhirañca dhammaṁ paṭicca ajjhattiko dhammo uppajjati naārammaṇapaccayā—paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikaṁ kaṭattārūpaṁ.

Ajjhattikañca bāhirañca dhammaṁ paṭicca bāhiro dhammo uppajjati naārammaṇapaccayā—bāhire khandhe ca cittañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Paṭisandhikkhaṇe dve kātabbā.)

Ajjhattikañca bāhirañca dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti naārammaṇapaccayā—paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca ajjhattikañca bāhirañca kaṭattārūpaṁ. (Saṅkhittaṁ.)

Najhāna

Ajjhattikaṁ dhammaṁ paṭicca bāhiro dhammo uppajjati najhānapaccayā— cakkhuviññāṇaṁ paṭicca sampayuttakā khandhā …pe… kāyaviññāṇaṁ …pe….

Bāhiraṁ dhammaṁ paṭicca bāhiro dhammo uppajjati najhānapaccayā— cakkhuviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca dve khandhā, dve khandhe …pe… kāyaviññāṇasahagataṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe…. Bāhiraṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati najhānapaccayā—cakkhuviññāṇasahagate khandhe paṭicca cakkhuviññāṇaṁ …pe… kāyaviññāṇasahagate khandhe paṭicca kāyaviññāṇaṁ. Bāhiraṁ dhammaṁ paṭicca ajjhattiko ca bāhiro ca dhammā uppajjanti najhānapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca dve khandhā cakkhuviññāṇañca, dve khandhe …pe… kāyaviññāṇasahagataṁ ekaṁ khandhaṁ …pe….

Ajjhattikañca bāhirañca dhammaṁ paṭicca bāhiro dhammo uppajjati najhānapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhuviññāṇañca paṭicca dve khandhā, dve khandhe …pe… kāyaviññāṇaṁ. (Cakkaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava (sabbattha nava), nakamme tīṇi, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne pañca, namagge nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava.

2.10.12.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe nava, naadhipatiyā nava. (Saṅkhittaṁ.)

2.10.12.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe pañca, anantare pañca, samanantare pañca, sahajāte nava …pe… magge tīṇi. (Saṅkhittaṁ.)

2.10.12.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.10.12.3. Paccayavāra

2.10.12.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ajjhattikaṁ dhammaṁ paccayā ajjhattiko dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisā.)

Bāhiraṁ dhammaṁ paccayā bāhiro dhammo uppajjati hetupaccayā—bāhiraṁ ekaṁ khandhaṁ paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… (paṭisandhikkhaṇe dvepi kātabbā, yāva ajjhattikā mahābhūtā) vatthuṁ paccayā bāhirā khandhā. Bāhiraṁ dhammaṁ paccayā ajjhattiko dhammo uppajjati hetupaccayā—bāhire khandhe paccayā cittaṁ, vatthuṁ paccayā cittaṁ (paṭisandhikkhaṇe dvepi kātabbā). Bāhiraṁ dhammaṁ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā—bāhiraṁ ekaṁ khandhaṁ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… vatthuṁ paccayā cittaṁ sampayuttakā ca khandhā. (Paṭisandhikkhaṇe dvepi kātabbā.)

Ajjhattikañca bāhirañca dhammaṁ paccayā ajjhattiko dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paccayā ajjhattikaṁ kaṭattārūpaṁ. Ajjhattikañca bāhirañca dhammaṁ paccayā bāhiro dhammo uppajjati hetupaccayā—bāhiraṁ ekaṁ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… cittañca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, cittañca vatthuñca paccayā bāhirā khandhā (paṭisandhikkhaṇe tīṇipi kātabbā). Ajjhattikañca bāhirañca dhammaṁ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe bāhiraṁ ekaṁ khandhañca cittañca paccayā dve khandhā ajjhattikañca bāhirañca kaṭattārūpaṁ, dve khandhe …pe….

Ārammaṇa

Ajjhattikaṁ dhammaṁ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ …pe…. Ajjhattikaṁ dhammaṁ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā—cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā …pe… kāyāyatanañca …pe… cittaṁ paccayā sampayuttakā khandhā; paṭisandhikkhaṇe …pe…. Ajjhattikaṁ dhammaṁ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ sampayuttakā ca khandhā …pe… kāyāyatanaṁ …pe….

Bāhiraṁ dhammaṁ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā—bāhiraṁ ekaṁ khandhaṁ paccayā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paccayā bāhirā khandhā. Bāhiraṁ dhammaṁ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā—bāhire khandhe paccayā cittaṁ, vatthuṁ paccayā cittaṁ (paṭisandhikkhaṇe dvepi kātabbā). Bāhiraṁ dhammaṁ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā—vatthuṁ paccayā cittañca sampayuttakā ca khandhā. (Paṭisandhikkhaṇe ekaṁ kātabbaṁ.)

Ajjhattikañca bāhirañca dhammaṁ paccayā ajjhattiko dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṁ …pe… kāyaviññāṇasahagate …pe….

Ajjhattikañca bāhirañca dhammaṁ paccayā bāhiro dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe …pe… kāyaviññāṇasahagataṁ …pe… bāhiraṁ ekaṁ khandhañca cittañca paccayā dve khandhā, dve khandhe …pe… cittañca vatthuñca paccayā bāhirā khandhā (paṭisandhikkhaṇe dvepi kātabbā). Ajjhattikañca bāhirañca dhammaṁ paccayā ajjhattiko ca bāhiro ca dhammā uppajjanti ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava (sabbattha nava), avigate nava.

2.10.12.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Ajjhattikaṁ dhammaṁ paccayā ajjhattiko dhammo uppajjati nahetupaccayā— ahetukapaṭisandhikkhaṇe cittaṁ paccayā ajjhattikaṁ kaṭattārūpaṁ, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ. (Saṅkhittaṁ. Evaṁ navapi pañhā kātabbā. Pañcaviññāṇampi pavesetvā tīṇiyeva moho.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne nava, namagge nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava.

2.10.12.4. Nissayavāra

Evaṁ itare dve gaṇanāpi nissayavāropi kātabbo.

2.10.12.5. Saṁsaṭṭhavāra

2.10.12.5.1–4 Paccayānulomādi

Ajjhattikaṁ dhammaṁ saṁsaṭṭho bāhiro dhammo uppajjati hetupaccayā—cittaṁ saṁsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe cittaṁ saṁsaṭṭhā sampayuttakā khandhā.

Bāhiraṁ dhammaṁ saṁsaṭṭho bāhiro dhammo uppajjati hetupaccayā—bāhiraṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe…. Bāhiraṁ dhammaṁ saṁsaṭṭho ajjhattiko dhammo uppajjati hetupaccayā—bāhire khandhe saṁsaṭṭhaṁ cittaṁ; paṭisandhikkhaṇe …pe…. Bāhiraṁ dhammaṁ saṁsaṭṭho ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā—bāhiraṁ ekaṁ khandhaṁ saṁsaṭṭhā dve khandhā cittañca, dve khandhe …pe… paṭisandhikkhaṇe …pe….

Ajjhattikañca bāhirañca dhammaṁ saṁsaṭṭho bāhiro dhammo uppajjati hetupaccayā— bāhiraṁ ekaṁ khandhañca cittañca saṁsaṭṭhā dve khandhā, dve khandhe …pe… paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca. (Anulomaṁ.)

Ajjhattikaṁ dhammaṁ saṁsaṭṭho bāhiro dhammo uppajjati nahetupaccayā. (Evaṁ pañca kātabbā, tīṇiyeva moho.)

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca. (Paccanīyaṁ.)

2.10.12.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.12.7. Pañhāvāra

2.10.12.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Bāhiro dhammo bāhirassa dhammassa hetupaccayena paccayo—bāhirā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo— paṭisandhikkhaṇe bāhirā hetū sampayuttakānaṁ khandhānaṁ bāhirānañca kaṭattārūpānaṁ hetupaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa hetupaccayena paccayo—bāhirā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe bāhirā hetū cittassa ajjhattikānañca kaṭattārūpānaṁ hetupaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa hetupaccayena paccayo— bāhirā hetū sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe bāhirā hetū sampayuttakānaṁ khandhānaṁ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo—cittaṁ ārabbha cittaṁ uppajjati. (Mūlaṁ pucchitabbaṁ.) Cittaṁ ārabbha bāhirā khandhā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Cittaṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti.

Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati assādeti abhinandati, taṁ ārabbha rāgo …pe… domanassaṁ uppajjati; pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ …pe… ariyā maggā vuṭṭhahitvā maggaṁ …pe… phalaṁ …pe… nibbānaṁ paccavekkhanti … nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā bāhire pahīne kilese paccavekkhanti, vikkhambhite kilese …pe… pubbe samudāciṇṇe kilese jānanti, rūpe …pe… vatthuṁ bāhire khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena bāhiracittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ ārammaṇapaccayena paccayo …pe… phoṭṭhabbāyatanaṁ …pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati assādeti abhinandati, taṁ ārabbha cittaṁ uppajjati. Pubbe suciṇṇāni …pe… jhānaṁ …pe… (saṅkhittaṁ, sabbaṁ kātabbaṁ) pubbe samudāciṇṇe …pe… rūpe …pe… vatthuṁ bāhire khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha cittaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ …pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati assādeti abhinandati, taṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti (saṅkhittaṁ, sabbaṁ kātabbaṁ). Bāhire khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṁ passati …pe… rūpāyatanaṁ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṁ …pe… phoṭṭhabbāyatanaṁ …pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Adhipati

Ajjhattiko dhammo ajjhattikassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cittaṁ garuṁ katvā cittaṁ uppajjati.

Ajjhattiko dhammo bāhirassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—cittaṁ garuṁ katvā bāhirā khandhā uppajjanti. <b>Sahajātādhipati</b>—cittādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo. (Mūlaṁ.) <b>Ārammaṇādhipati</b>—ajjhattikaṁ cittaṁ garuṁ katvā cittañca sampayuttakā ca khandhā uppajjanti.

Bāhiro dhammo bāhirassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati—dānaṁ datvā …pe… tīṇi. (Dve adhipatī tiṇṇampi kātabbā.)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa adhipatipaccayena paccayo … tīṇi. (Tiṇṇampi ekāyeva adhipati.)

Anantarādi

Ajjhattiko dhammo ajjhattikassa dhammassa anantarapaccayena paccayo—purimaṁ purimaṁ cittaṁ pacchimassa pacchimassa cittassa anantarapaccayena paccayo … tīṇi.

Bāhiro dhammo bāhirassa dhammassa anantarapaccayena paccayo—purimā purimā bāhirā khandhā pacchimānaṁ pacchimānaṁ khandhānaṁ anantarapaccayena paccayo; anulomaṁ gotrabhussa …pe… tīṇi. (Tiṇṇampi ekasadisā.)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa anantarapaccayena paccayo … tīṇi, samanantarapaccayena paccayo … nava, sahajātapaccayena paccayo … nava (paṭiccasadisā), aññamaññapaccayena paccayo … pañca (paṭiccasadisā), nissayapaccayena paccayo … nava. (Paccayavārasadisā.)

Upanissaya

Ajjhattiko dhammo ajjhattikassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—cittaṁ cittassa upanissayapaccayena paccayo … tīṇi.

Bāhiro dhammo bāhirassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo. (Tīṇipi pūretvā kātabbā, cittassāti kātabbā, sampayuttakānañcāti kātabbā.)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa upanissayapaccayena paccayo … tīṇi.

Purejāta

Ajjhattiko dhammo ajjhattikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… kāyaṁ aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha cittaṁ uppajjati. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo.

Ajjhattiko dhammo bāhirassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… kāyaṁ aniccato …pe… vipassati, assādeti …pe… domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ purejātapaccayena paccayo.

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… kāyaṁ aniccato …pe… vipassati, taṁ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… kāyāyatanaṁ kāyaviññāṇassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Bāhiro dhammo bāhirassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—rūpe …pe… phoṭṭhabbe … vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. <b>Vatthupurejātaṁ</b>—vatthu bāhirānaṁ khandhānaṁ purejātapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—rūpe …pe… phoṭṭhabbe … vatthuṁ aniccato …pe… taṁ ārabbha cittaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. <b>Vatthupurejātaṁ</b>—vatthu cittassa purejātapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—rūpe …pe… phoṭṭhabbe … vatthuṁ aniccato …pe… taṁ ārabbha cittañca sampayuttakā khandhā ca uppajjanti. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. <b>Vatthupurejātaṁ</b>—vatthu cittassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Cakkhāyatanañca vatthu ca cittassa …pe… kāyāyatanañca vatthu ca cittassa purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa …pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Cakkhāyatanañca vatthu ca bāhirānaṁ khandhānaṁ purejātapaccayena paccayo …pe… kāyāyatanañca vatthu ca bāhirānaṁ khandhānaṁ purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṁ khandhānaṁ purejātapaccayena paccayo …pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇasahagatānaṁ khandhānaṁ purejātapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Cakkhāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo …pe… kāyāyatanañca vatthu ca …pe… rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṁ purejātapaccayena paccayo …pe… phoṭṭhabbāyatanañca …pe….

Pacchājātāsevana

Ajjhattiko dhammo ajjhattikassa dhammassa pacchājātapaccayena paccayo— pacchājātā ajjhattikā khandhā purejātassa imassa ajjhattikassa kāyassa pacchājātapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Pacchājātā ajjhattikā khandhā purejātassa imassa bāhirassa kāyassa pacchājātapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Pacchājātā ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa pacchājātapaccayena paccayo (evaṁ navapi pañhā kātabbā), āsevanapaccayena paccayo. (Nava pañhā kātabbā.)

Kamma-vipāka

Bāhiro dhammo bāhirassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—bāhirā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—bāhirā cetanā vipākānaṁ bāhirānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—bāhirā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—bāhirā cetanā vipākassa cittassa ajjhattikānañca kaṭattārūpānaṁ kammapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—bāhirā cetanā sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—bāhirā cetanā vipākānaṁ khandhānaṁ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṁ kammapaccayena paccayo. Vipākapaccayena paccayo … nava.

Āhāra

Ajjhattiko dhammo ajjhattikassa dhammassa āhārapaccayena paccayo— paṭisandhikkhaṇe ajjhattikā āhārā ajjhattikānaṁ kaṭattārūpānaṁ āhārapaccayena paccayo.

Ajjhattiko dhammo bāhirassa dhammassa āhārapaccayena paccayo—ajjhattikā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṁ khandhānaṁ bāhirānañca kaṭattārūpānaṁ āhārapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Paṭisandhikkhaṇe ajjhattikā āhārā sampayuttakānaṁ khandhānaṁ ajjhattikānañca bāhirānañca kaṭattārūpānaṁ āhārapaccayena paccayo.

Bāhiro dhammo bāhirassa dhammassa āhārapaccayena paccayo—bāhirā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe… bāhiro kabaḷīkāro āhāro bāhirassa kāyassa āhārapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa āhārapaccayena paccayo—bāhirā āhārā cittassa āhārapaccayena paccayo; paṭisandhikkhaṇe bāhirā āhārā cittassa ajjhattikānañca kaṭattārūpānaṁ āhārapaccayena paccayo; bāhiro kabaḷīkāro āhāro ajjhattikassa kāyassa āhārapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa āhārapaccayena paccayo— bāhirā āhārā sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe bāhirā āhārā sampayuttakānaṁ khandhānaṁ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṁ āhārapaccayena paccayo; bāhiro kabaḷīkāro āhāro ajjhattikassa ca bāhirassa ca kāyassa āhārapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa āhārapaccayena paccayo— paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā ajjhattikānaṁ kaṭattārūpānaṁ āhārapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa āhārapaccayena paccayo— ajjhattikā ca bāhirā ca āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā sampayuttakānaṁ khandhānaṁ bāhirānañca kaṭattārūpānaṁ āhārapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa āhārapaccayena paccayo—paṭisandhikkhaṇe ajjhattikā ca bāhirā ca āhārā sampayuttakānaṁ khandhānaṁ ajjhattikānañca bāhirānañca kaṭattārūpānaṁ āhārapaccayena paccayo.

Indriya

Ajjhattiko dhammo ajjhattikassa dhammassa indriyapaccayena paccayo— paṭisandhikkhaṇe ajjhattikā indriyā ajjhattikānaṁ kaṭattārūpānaṁ indriyapaccayena paccayo, cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa indriyapaccayena paccayo.

Ajjhattiko dhammo bāhirassa dhammassa indriyapaccayena paccayo—ajjhattikā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā indriyā sampayuttakānaṁ khandhānaṁ bāhirānañca kaṭattārūpānaṁ indriyapaccayena paccayo, cakkhundriyaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyindriyaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo.

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo—paṭisandhikkhaṇe ajjhattikā indriyā sampayuttakānaṁ khandhānaṁ ajjhattikānañca bāhirānañca kaṭattārūpānaṁ indriyapaccayena paccayo, cakkhundriyaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… kāyindriyaṁ kāyaviññāṇassa sampayuttakānañca khandhānaṁ indriyapaccayena paccayo.

Bāhiro dhammo bāhirassa dhammassa indriyapaccayena paccayo—bāhirā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṁ khandhānaṁ bāhirānañca kaṭattārūpānaṁ indriyapaccayena paccayo, rūpajīvitindriyaṁ bāhirānaṁ kaṭattārūpānaṁ indriyapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa indriyapaccayena paccayo—bāhirā indriyā cittassa indriyapaccayena paccayo; paṭisandhikkhaṇe bāhirā indriyā cittassa ajjhattikānañca kaṭattārūpānaṁ indriyapaccayena paccayo, rūpajīvitindriyaṁ ajjhattikānaṁ kaṭattārūpānaṁ indriyapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo—bāhirā indriyā sampayuttakānaṁ khandhānaṁ cittassa ca cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe bāhirā indriyā sampayuttakānaṁ khandhānaṁ cittassa ca ajjhattikānañca bāhirānañca kaṭattārūpānaṁ indriyapaccayena paccayo, rūpajīvitindriyaṁ ajjhattikānañca bāhirānañca kaṭattārūpānaṁ indriyapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa indriyapaccayena paccayo—paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā ajjhattikānaṁ kaṭattārūpānaṁ indriyapaccayena paccayo, cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa indriyapaccayena paccayo …pe… kāyindriyañca sukhindriyaṁ ca …pe… kāyindriyañca dukkhindriyañca kāyaviññāṇassa indriyapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa indriyapaccayena paccayo— ajjhattikā ca bāhirā ca indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā sampayuttakānaṁ khandhānaṁ bāhirānañca kaṭattārūpānaṁ indriyapaccayena paccayo, cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyañca sukhindriyañca …pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa indriyapaccayena paccayo—paṭisandhikkhaṇe ajjhattikā ca bāhirā ca indriyā sampayuttakānaṁ khandhānaṁ ajjhattikānañca bāhirānañca kaṭattārūpānaṁ indriyapaccayena paccayo, cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṁ indriyapaccayena paccayo … kāyindriyañca …pe….

Jhānādi

Bāhiro dhammo bāhirassa dhammassa jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … pañca.

Vippayutta

Ajjhattiko dhammo ajjhattikassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe cittaṁ ajjhattikānaṁ kaṭattārūpānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—ajjhattikā khandhā purejātassa imassa ajjhattikassa kāyassa vippayuttapaccayena paccayo.

Ajjhattiko dhammo bāhirassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—ajjhattikā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇasahagatānaṁ khandhānaṁ …pe… kāyāyatanaṁ kāyaviññāṇasahagatānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—ajjhattikā khandhā purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo.

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—paṭisandhikkhaṇe ajjhattikā khandhā ajjhattikānañca bāhirānañca kaṭattārūpānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa sampayuttakānañca khandhānaṁ …pe… kāyāyatanaṁ kāyaviññāṇassa sampayuttakānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—ajjhattikā khandhā purejātassa imassa ajjhattikassa ca bāhirassa ca kāyassa vippayuttapaccayena paccayo.

Bāhiro dhammo bāhirassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—bāhirā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu bāhirānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—bāhirā khandhā purejātassa imassa bāhirassa kāyassa vippayuttapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—paṭisandhikkhaṇe bāhirā khandhā ajjhattikānaṁ kaṭattārūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu cittassa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—bāhirā khandhā purejātassa imassa ajjhattikassa kāyassa vippayuttapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṁ kaṭattārūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātaṁ</b>—pacchājātā …pe… (Saṅkhittaṁ.)

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā …pe… (Saṅkhittaṁ.)

Atthyādi

Ajjhattiko dhammo ajjhattikassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe cittaṁ ajjhattikānaṁ kaṭattārūpānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… kāyaṁ aniccato …pe…. (Purejātasadisaṁ, ninnānākaraṇaṁ.) <b>Pacchājātaṁ</b>. (Pacchājātasadisaṁ kātabbaṁ.)

Ajjhattiko dhammo bāhirassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātaṁ</b>—sahajātā ajjhattikā khandhā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. (Saṅkhittaṁ.)

(Idha atthi sabbaṭṭhāne sahajātaṁ paccayavārasadisaṁ. Purejātaṁ purejātasadisaṁ. Pacchājātaṁ pacchājātasadisaṁ kātabbaṁ, ninnānākaraṇaṁ.)

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Bāhiro dhammo bāhirassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Sabbaṁ vitthāretabbaṁ.)

Bāhiro dhammo ajjhattikassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo …pe… kāyaviññāṇasahagatā khandhā ca …pe… paṭisandhikkhaṇe ajjhattikā ca bāhirā ca khandhā ajjhattikānaṁ kaṭattārūpānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanañca vatthu ca cittassa atthipaccayena paccayo …pe… kāyāyatanañca vatthu ca cittassa atthipaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa …pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo. <b>Pacchājātā</b>—ajjhattikā ca bāhirā ca khandhā purejātassa imassa ajjhattikassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—ajjhattikā ca bāhirā ca khandhā kabaḷīkāro āhāro ca imassa ajjhattikassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—ajjhattikā ca bāhirā ca khandhā rūpajīvitindriyañca ajjhattikānaṁ kaṭattārūpānaṁ atthipaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṁ khandhānaṁ atthipaccayena paccayo …pe…. (Sahajātapaccayavārasadisaṁ ninnānākaraṇaṁ, paṭhamagamanasadisaṁyeva. Sabbe padā paṭhamaghaṭanānayena vibhajitabbā.)

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṁ khandhānaṁ cakkhuviññāṇassa ca atthipaccayena paccayo. (Saṅkhittaṁ. Sabbe padā vibhajitabbā paṭhamaghaṭanānayena.)

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe pañca, nissaye nava, upanissaye nava, purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Ajjhattiko dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Ajjhattiko dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Bāhiro dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā bāhirassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

Ajjhattiko ca bāhiro ca dhammā ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo.

2.10.12.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.10.12.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10.12.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā) …pe… avigate nava.

Ajjhattikadukaṁ niṭṭhitaṁ.

2.10.13. Paccayavāra

2.10.13.1. Paṭiccavāra

2.10.13.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Upādā dhammaṁ paṭicca noupādā dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca noupādā khandhā.

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati hetupaccayā—noupādā ekaṁ khandhaṁ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe noupādā ekaṁ khandhaṁ paṭicca tayo khandhā noupādā ca kaṭattārūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ …pe… dve mahābhūte paṭicca dve mahābhūtā.

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati hetupaccayā—noupādā khandhe paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… mahābhūte paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti hetupaccayā— noupādā ekaṁ khandhaṁ paṭicca tayo khandhā upādā ca noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Upādā ca noupādā ca dhammaṁ paṭicca noupādā dhammo uppajjati hetupaccayā— paṭisandhikkhaṇe noupādā ekaṁ khandhañca vatthuñca paṭicca tayo khandhā, dve khandhe ca …pe….

Ārammaṇa

Upādā dhammaṁ paṭicca noupādā dhammo uppajjati ārammaṇapaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca noupādā khandhā.

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati ārammaṇapaccayā—noupādā ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Upādā ca noupādā ca dhammaṁ paṭicca noupādā dhammo uppajjati ārammaṇapaccayā— paṭisandhikkhaṇe noupādā ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe….

Adhipatyādi

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati adhipatipaccayā—noupādā ekaṁ khandhaṁ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe….

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati adhipatipaccayā—noupādā khandhe paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ, mahābhūte paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti adhipatipaccayā— noupādā ekaṁ khandhaṁ paṭicca tayo khandhā upādā ca noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe….

Anantarapaccayā tīṇi, samanantarapaccayā tīṇi, sahajātapaccayā pañca.

Aññamañña

Upādā dhammaṁ paṭicca noupādā dhammo uppajjati aññamaññapaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca noupādā khandhā.

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati aññamaññapaccayā—noupādā ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe… dve mahābhūte paṭicca dve mahābhūtā.

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati aññamaññapaccayā— paṭisandhikkhaṇe noupādā khandhe paṭicca vatthu.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti aññamaññapaccayā—paṭisandhikkhaṇe noupādā ekaṁ khandhaṁ paṭicca tayo khandhā vatthu ca …pe… dve khandhe …pe….

Upādā ca noupādā ca dhammaṁ paṭicca noupādā dhammo uppajjati aññamaññapaccayā— paṭisandhikkhaṇe noupādā ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte ekaṁ, āsevane ekaṁ, kamme pañca, vipāke pañca (sabbattha pañca), sampayutte tīṇi, vippayutte pañca, atthiyā pañca, natthiyā tīṇi, vigate tīṇi, avigate pañca.

2.10.13.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Upādā dhammaṁ paṭicca noupādā dhammo uppajjati nahetupaccayā— ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca noupādā khandhā.

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati nahetupaccayā—ahetukaṁ noupādā ekaṁ khandhaṁ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūte paṭicca dve mahābhūtā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati nahetupaccayā—ahetuke noupādā khandhe paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe …pe… mahābhūte paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ …pe…. (Yāva asaññasattā.)

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti nahetupaccayā— ahetukaṁ noupādā ekaṁ khandhaṁ paṭicca tayo khandhā upādā ca noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Upādā ca noupādā ca dhammaṁ paṭicca noupādā dhammo uppajjati nahetupaccayā— ahetukapaṭisandhikkhaṇe noupādā ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca …pe….

Naārammaṇādi

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati naārammaṇapaccayā—noupādā khandhe paṭicca noupādā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe… (yāva asaññasattā) dve mahābhūte paṭicca dve mahābhūtā.

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati naārammaṇapaccayā—noupādā khandhe paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… mahābhūte paṭicca upādā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ. (Yāva asaññasattā.)

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti naārammaṇapaccayā—noupādā khandhe paṭicca upādā ca noupādā ca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Naadhipatipaccayā pañca, naanantarapaccayā tīṇi …pe… naupanissayapaccayā pañca, napurejātapaccayā pañca, napacchājātapaccayā pañca, naāsevanapaccayā pañca.

Nakamma

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati nakammapaccayā—noupādā khandhe paṭicca sampayuttakā cetanā; bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ …pe… dve mahābhūte paṭicca dve mahābhūtā.

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati nakammapaccayā—bāhire āhārasamuṭṭhāne utusamuṭṭhāne mahābhūte paṭicca upādārūpaṁ.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti nakammapaccayā— bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā upādā ca rūpaṁ …pe… dve mahābhūte …pe….

Navipāka

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati navipākapaccayā—noupādā ekaṁ khandhaṁ paṭicca tayo khandhā noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā, evaṁ tīṇi noupādāmūlake.)

Naāhāra

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati naāhārapaccayā—bāhiraṁ utusamuṭṭhānaṁ asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… dve mahābhūte paṭicca dve mahābhūtā.

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati naāhārapaccayā—bāhiraṁ utusamuṭṭhānaṁ asaññasattānaṁ mahābhūte paṭicca upādārūpaṁ.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti naāhārapaccayā— bāhiraṁ utusamuṭṭhānaṁ asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā upādā ca rūpaṁ …pe… dve mahābhūte …pe….

Naindriya

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati naindriyapaccayā—bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ …pe….

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati naindriyapaccayā—bāhire āhārasamuṭṭhāne utusamuṭṭhāne mahābhūte paṭicca upādārūpaṁ, asaññasattānaṁ mahābhūte paṭicca rūpajīvitindriyaṁ.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti naindriyapaccayā—bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ …pe….

Najhānādi

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ asaññasattānaṁ …pe… dve mahābhūte paṭicca dve mahābhūtā.

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati najhānapaccayā—bāhire āhārasamuṭṭhāne utusamuṭṭhāne asaññasattānaṁ mahābhūte paṭicca upādā kaṭattārūpaṁ.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti najhānapaccayā— bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūte …pe… mahābhūte paṭicca upādā kaṭattārūpaṁ upādārūpaṁ.

Upādā dhammaṁ paṭicca noupādā dhammo uppajjati namaggapaccayā pañca … nasampayuttapaccayā … tīṇi.

Navippayuttādi

Noupādā dhammaṁ paṭicca noupādā dhammo uppajjati navippayuttapaccayā—arūpe noupādā ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Noupādā dhammaṁ paṭicca upādā dhammo uppajjati navippayuttapaccayā—bāhire āhārasamuṭṭhāne utusamuṭṭhāne asaññasattānaṁ mahābhūte paṭicca upādā kaṭattārūpaṁ, upādārūpaṁ.

Noupādā dhammaṁ paṭicca upādā ca noupādā ca dhammā uppajjanti navippayuttapaccayā—bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā upādā ca rūpaṁ …pe… dve mahābhūte paṭicca dve mahābhūtā upādā ca rūpaṁ, asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā kaṭattā ca rūpaṁ upādārūpaṁ …pe… dve mahābhūte paṭicca dve mahābhūtā kaṭattā ca rūpaṁ upādārūpaṁ … nonatthipaccayā … novigatapaccayā.

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge pañca, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10..3.1.3 Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca …pe… nakamme ekaṁ, navipāke tīṇi …pe… nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

2.10.13.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte ekaṁ, āsevane ekaṁ …pe… magge ekaṁ …pe… avigate pañca.

2.10.13.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.10.13.3. Paccayavāra

2.10.13.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Upādā dhammaṁ paccayā noupādā dhammo uppajjati hetupaccayā—vatthuṁ paccayā noupādā khandhā; paṭisandhikkhaṇe …pe….

Noupādā dhammaṁ paccayā noupādā dhammo uppajjati hetupaccayā … tīṇi. (Noupādāmūlake tīṇipi paṭiccasadisā, ninnānākaraṇā.)

Upādā ca noupādā ca dhammaṁ paccayā noupādā dhammo uppajjati hetupaccayā— noupādā ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… paṭisandhikkhaṇe …pe….

Ārammaṇa

Upādā dhammaṁ paccayā noupādā dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā noupādā khandhā; paṭisandhikkhaṇe …pe….

Noupādā dhammaṁ paccayā noupādā dhammo uppajjati ārammaṇapaccayā … ekaṁ. (Paṭiccasadisaṁ.)

Upādā dhammañca noupādā dhammañca dhammaṁ paccayā noupādā dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe ca …pe… kāyaviññāṇasahagataṁ …pe… noupādā ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme pañca …pe… avigate pañca. (Evaṁ gaṇetabbaṁ.)

Nahetvādi

Upādā dhammaṁ paccayā noupādā dhammo uppajjati nahetupaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā noupādā khandhā; ahetukapaṭisandhikkhaṇe …pe… vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Noupādā dhammaṁ paccayā noupādā dhammo uppajjati nahetupaccayā—ahetukaṁ noupādā ekaṁ khandhaṁ paccayā tayo khandhā noupādā ca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (Tīṇipi paṭiccasadisā, ninnānākaraṇā.)

Upādā ca noupādā ca dhammaṁ paccayā noupādā dhammo uppajjati nahetupaccayā— cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe ca …pe… kāyaviññāṇasahagataṁ …pe… ahetukaṁ noupādā ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… paṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇapaccayā tīṇi, naāsevanapaccayā pañca.

Nakammādi

Upādā dhammaṁ paccayā noupādā dhammo uppajjati nakammapaccayā—vatthuṁ paccayā noupādā cetanā.

Noupādā dhammaṁ paccayā noupādā dhammo uppajjati nakammapaccayā—noupādā khandhe paccayā sampayuttakā cetanā; bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ …pe… dve mahābhūte paccayā dve mahābhūtā.

Noupādā dhammaṁ paccayā upādā dhammo uppajjati nakammapaccayā—bāhire āhārasamuṭṭhāne utusamuṭṭhāne mahābhūte paccayā upādārūpaṁ.

Noupādā dhammaṁ paccayā upādā ca noupādā ca dhammā uppajjanti nakammapaccayā— bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā upādā ca rūpaṁ …pe… dve mahābhūte …pe….

Upādā ca noupādā ca dhammaṁ paccayā noupādā dhammo uppajjati nakammapaccayā— noupādā khandhe ca vatthuñca paccayā noupādā cetanā.

Navipākapaccayā pañca, naāhārapaccayā tīṇi, naindriyapaccayā tīṇi.

Najhānādi

Upādā dhammaṁ paccayā noupādā dhammo uppajjati najhānapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ.

Noupādā dhammaṁ paccayā noupādā dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe …pe… bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ asaññasattānaṁ …pe… dve mahābhūte paccayā dve mahābhūtā.

Noupādā dhammaṁ paccayā upādā dhammo uppajjati najhānapaccayā—bāhire āhārasamuṭṭhāne utusamuṭṭhāne asaññasattānaṁ mahābhūte paccayā upādā kaṭattārūpaṁ.

Noupādā dhammaṁ paccayā upādā ca noupādā ca dhammā uppajjanti najhānapaccayā— bāhiraṁ āhārasamuṭṭhānaṁ utusamuṭṭhānaṁ asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā upādā ca kaṭattārūpaṁ …pe… dve …pe….

Upādā ca noupādā ca dhammaṁ paccayā noupādā dhammo uppajjati najhānapaccayā— cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe ca …pe….

Namaggapaccayā pañca, nasampayuttapaccayā tīṇi, navippayuttapaccayā tīṇi, nonatthipaccayā tīṇi, novigatapaccayā tīṇi.

2.10.13.3.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca …pe… nakamme pañca, navipāke pañca, naāhāre tīṇi, naindriye tīṇi, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.10.13.4. Nissayavāra

Evaṁ itare dve gaṇanāpi nissayavāropi kātabbo.

2.10.13.5. Saṁsaṭṭhavāra

2.10.13.5.1–4 Paccayānulomādi

Noupādā dhammaṁ saṁsaṭṭho noupādā dhammo uppajjati hetupaccayā—noupādā ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā; paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ (sabbattha ekaṁ), avigate ekaṁ.

Anulomaṁ.

Noupādā dhammaṁ saṁsaṭṭho noupādā dhammo uppajjati nahetupaccayā—ahetukaṁ noupādā ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe saṁsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ.

Paccanīyaṁ.

2.10.13.6. Sampayuttavāra

Itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.13.7. Pañhāvāra

2.10.13.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Noupādā dhammo noupādā dhammassa hetupaccayena paccayo—noupādā hetū sampayuttakānaṁ khandhānaṁ noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Noupādā dhammo upādā dhammassa hetupaccayena paccayo—noupādā hetū upādā cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Noupādā dhammo upādā ca noupādā ca dhammassa hetupaccayena paccayo—noupādā hetū sampayuttakānaṁ khandhānaṁ upādā ca noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Upādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo—cakkhuṁ …pe… kāyaṁ … rūpe …pe… rase vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… rasāyatanaṁ jivhāviññāṇassa ārammaṇapaccayena paccayo, upādā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Noupādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati; pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ …pe… nibbānaṁ …pe… nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese …pe… pubbe …pe… phoṭṭhabbe noupādā khandhe aniccato …pe… domanassaṁ uppajjati; cetopariyañāṇena noupādācittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo; noupādā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Upādā dhammo noupādā dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cakkhuṁ …pe… kāyaṁ … rūpe …pe… rase vatthuṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Noupādā dhammo noupādā dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā …pe… phalaṁ …pe… nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; phoṭṭhabbe noupādā khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—noupādādhipati sampayuttakānaṁ khandhānaṁ noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Noupādā dhammo upādā dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—noupādādhipati upādā cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Noupādā dhammo upādā ca noupādā ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—noupādādhipati sampayuttakānaṁ khandhānaṁ upādā ca noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Anantarādi

Noupādā dhammo noupādā dhammassa anantarapaccayena paccayo—purimā purimā noupādā khandhā pacchimānaṁ pacchimānaṁ noupādā khandhānaṁ anantarapaccayena paccayo; anulomaṁ gotrabhussa …pe… phalasamāpattiyā anantarapaccayena paccayo.

Samanantarapaccayena paccayo … sahajātapaccayena paccayo (paṭiccasadisaṁ) … aññamaññapaccayena paccayo (paṭiccasadisaṁ) … nissayapaccayena paccayo. (Paccayavāre nissayasadisaṁ.)

Upanissaya

Upādā dhammo noupādā dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—cakkhusampadaṁ …pe… kāyasampadaṁ … vaṇṇasampadaṁ … saddasampadaṁ … gandhasampadaṁ … rasasampadaṁ … bhojanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati, cakkhusampadā …pe… kāyasampadā … vaṇṇasampadā … saddasampadā … gandhasampadā … rasasampadā … bhojanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Noupādā dhammo noupādā dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… paññaṁ … rāgaṁ …pe… patthanaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Upādā dhammo noupādā dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… rasāyatanaṁ jivhāviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ …pe… vatthu noupādā khandhānaṁ purejātapaccayena paccayo.

Noupādā dhammo noupādā dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati; phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo.

Upādā ca noupādā ca dhammā noupādā dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo; phoṭṭhabbāyatanañca vatthu ca noupādā khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Noupādā dhammo noupādā dhammassa pacchājātapaccayena paccayo—pacchājātā noupādā khandhā purejātassa imassa noupādā kāyassa pacchājātapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Pacchājātā noupādā khandhā purejātassa imassa upādā kāyassa pacchājātapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Pacchājātā noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca pacchājātapaccayena paccayo.

Āsevanapaccayena paccayo … ekaṁ.

Kamma

Noupādā dhammo noupādā dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—noupādā cetanā sampayuttakānaṁ khandhānaṁ noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—noupādā cetanā vipākānaṁ khandhānaṁ noupādā ca kaṭattārūpānaṁ kammapaccayena paccayo.

Noupādā dhammo upādā dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—noupādā cetanā upādā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—noupādā cetanā upādā kaṭattārūpānaṁ kammapaccayena paccayo.

Noupādā dhammo upādā ca noupādā ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—noupādā cetanā sampayuttakānaṁ khandhānaṁ upādā ca noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—noupādā cetanā vipākānaṁ khandhānaṁ upādā ca noupādā ca kaṭattārūpānaṁ kammapaccayena paccayo.

Vipāka

Noupādā dhammo noupādā dhammassa vipākapaccayena paccayo—vipāko noupādā eko khandho tiṇṇannaṁ khandhānaṁ …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… tīṇi.

Āhāra

Upādā dhammo upādā dhammassa āhārapaccayena paccayo—kabaḷīkāro āhāro imassa upādā kāyassa āhārapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Kabaḷīkāro āhāro imassa noupādā kāyassa āhārapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Kabaḷīkāro āhāro imassa upādā kāyassa ca noupādā kāyassa ca āhārapaccayena paccayo.

Noupādā dhammo noupādā dhammassa āhārapaccayena paccayo—noupādā āhārā sampayuttakānaṁ khandhānaṁ noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe…. (Noupādāmūlake tīṇi, paṭisandhikkhaṇe tīṇipi kātabbā.)

Indriya

Upādā dhammo upādā dhammassa indriyapaccayena paccayo—rūpajīvitindriyaṁ upādā kaṭattārūpānaṁ indriyapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa rūpajīvitindriyaṁ noupādā kaṭattārūpānaṁ indriyapaccayena paccayo. (Mūlaṁ kātabbaṁ.) <b>Rūpajīvitindriyaṁ</b>—upādā ca noupādā ca kaṭattārūpānaṁ indriyapaccayena paccayo.

Noupādā dhammo noupādā dhammassa indriyapaccayena paccayo … tīṇi; paṭisandhikkhaṇe …pe….

Upādā ca noupādā ca dhammā noupādā dhammassa indriyapaccayena paccayo— cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyañca …pe….

Jhānādi

Noupādā dhammo noupādā dhammassa jhānapaccayena paccayo … tīṇi, maggapaccayena paccayo … tīṇi; paṭisandhikkhaṇe …pe… sampayuttapaccayena paccayo … ekaṁ.

Vippayutta

Upādā dhammo noupādā dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu noupādā khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ …pe… vatthu noupādā khandhānaṁ vippayuttapaccayena paccayo.

Noupādā dhammo noupādā dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—noupādā khandhā noupādā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe noupādā khandhā noupādā kaṭattārūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—noupādā khandhā purejātassa imassa noupādā kāyassa vippayuttapaccayena paccayo.

Noupādā dhammo upādā dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—noupādā khandhā upādā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—noupādā khandhā purejātassa imassa upādā kāyassa vippayuttapaccayena paccayo.

Noupādā dhammo upādā dhammassa ca noupādā dhammassa ca vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—noupādā khandhā upādā ca noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca vippayuttapaccayena paccayo.

Atthi

Upādā dhammo upādā dhammassa atthipaccayena paccayo—āhāraṁ, indriyaṁ. <b>Kabaḷīkāro āhāro</b>—imassa upādā kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—upādā kaṭattārūpānaṁ atthipaccayena paccayo.

Upādā dhammo noupādā dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu noupādā khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ aniccato …pe…. (Saṅkhittaṁ. Purejātasadisaṁ ninnānākaraṇaṁ.) <b>Kabaḷīkāro āhāro</b>—imassa noupādā kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—noupādā kaṭattārūpānaṁ atthipaccayena paccayo.

Upādā dhammo upādā dhammassa ca noupādā dhammassa ca atthipaccayena paccayo— āhāraṁ, indriyaṁ. <b>Kabaḷīkāro āhāro</b>—imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—upādā ca noupādā ca kaṭattārūpānaṁ atthipaccayena paccayo.

Noupādā dhammo noupādā dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajāto</b>—noupādā eko khandho tiṇṇannaṁ khandhānaṁ noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ atthipaccayena paccayo …pe… dve mahābhūtā dvinnaṁ mahābhūtānaṁ atthipaccayena paccayo (yāva asaññasattā). <b>Purejātaṁ</b>—phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati. Phoṭṭhabbāyatanaṁ kāyaviññāṇassa atthipaccayena paccayo. <b>Pacchājātā</b>—noupādā khandhā purejātassa imassa noupādā kāyassa atthipaccayena paccayo.

Noupādā dhammo upādā dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—noupādā khandhā upādā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—noupādā khandhā purejātassa imassa upādā kāyassa atthipaccayena paccayo.

Noupādā dhammo upādā ca noupādā ca dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajāto</b>—noupādā eko khandho tiṇṇannaṁ khandhānaṁ upādā ca noupādā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; dve khandhā …pe… paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo.

Upādā ca noupādā ca dhammā upādā dhammassa atthipaccayena paccayo— pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Pacchājātā</b>—noupādā khandhā ca kabaḷīkāro āhāro ca imassa upādā kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—noupādā khandhā ca rūpajīvitindriyañca upādā kaṭattārūpānaṁ atthipaccayena paccayo.

Upādā ca noupādā ca dhammā noupādā dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… noupādā eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… paṭisandhikkhaṇe noupādā eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Purejātaṁ</b>—phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo. Phoṭṭhabbāyatanañca vatthu ca noupādā khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—noupādā khandhā ca kabaḷīkāro āhāro ca imassa noupādā kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—noupādā khandhā ca rūpajīvitindriyañca noupādā kaṭattārūpānaṁ atthipaccayena paccayo.

Upādā ca noupādā ca dhammā upādā dhammassa ca noupādā dhammassa ca atthipaccayena paccayo—pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Pacchājātā</b>—noupādā khandhā ca kabaḷīkāro āhāro ca imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo. <b>Pacchājātā</b>—noupādā khandhā ca rūpajīvitindriyañca upādā ca noupādā ca kaṭattārūpānaṁ atthipaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ, samanantare ekaṁ, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre cha, indriye satta, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte cattāri, atthiyā nava, natthiyā ekaṁ, vigate ekaṁ, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Upādā dhammo upādā dhammassa āhārapaccayena paccayo … indriyapaccayena paccayo.

Upādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Upādā dhammo upādā dhammassa ca noupādā dhammassa ca āhārapaccayena paccayo … indriyapaccayena paccayo.

Noupādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Noupādā dhammo upādā dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Noupādā dhammo upādā dhammassa ca noupādā dhammassa ca sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Upādā ca noupādā ca dhammā upādā dhammassa pacchājātaṁ, āhāraṁ, indriyaṁ.

Upādā ca noupādā ca dhammā noupādā dhammassa sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Upādā ca noupādā ca dhammā upādā dhammassa ca noupādā dhammassa ca pacchājātaṁ, āhāraṁ, indriyaṁ.

2.10.13.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), nasampayutte nava, navippayutte cha, noatthiyā cattāri, nonatthiyā nava, novigate nava, noavigate cattāri.

2.10.13.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

2.10.13.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri …pe… (anulomamātikā vitthāretabbā) …pe… avigate nava.

Upādādukaṁ niṭṭhitaṁ.

2.10.14. Upādinnaduka

2.10.14.1. Paṭiccavāra

2.10.14.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati hetupaccayā—upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Upādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati hetupaccayā—upādinne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Upādinnaṁ dhammaṁ paṭicca upādinno ca anupādinno ca dhammā uppajjanti hetupaccayā—upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati hetupaccayā— anupādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Upādinnañca anupādinnañca dhammaṁ paṭicca anupādinno dhammo uppajjati hetupaccayā—upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Ārammaṇa

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati ārammaṇapaccayā—upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paṭicca khandhā.

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati ārammaṇapaccayā— anupādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Adhipati

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati adhipatipaccayā— anupādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe dve, adhipatiyā ekaṁ, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane ekaṁ, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.

2.10.14.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati nahetupaccayā—ahetukaṁ upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ, asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Upādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati nahetupaccayā—ahetuke upādinne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Upādinnaṁ dhammaṁ paṭicca upādinno ca anupādinno ca dhammā uppajjanti nahetupaccayā—ahetukaṁ upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati nahetupaccayā— ahetukaṁ anupādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ. bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca upādārūpaṁ. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Upādinnañca anupādinnañca dhammaṁ paṭicca anupādinno dhammo uppajjati nahetupaccayā—ahetuke upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naārammaṇa

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati naārammaṇapaccayā— paṭisandhikkhaṇe upādinne khandhe paṭicca kaṭattārūpaṁ, khandhe paṭicca vatthu, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ. Asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Upādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā— upādinne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā— anupādinne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca upādārūpaṁ.

Upādinnañca anupādinnañca dhammaṁ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā—upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naadhipatyādi

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati naadhipatipaccayā … naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā.

Napurejātādi

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati napurejātapaccayā—arūpe upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe…. (Yāva asaññasattā.)

Upādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati napurejātapaccayā— upādinne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati napurejātapaccayā— arūpe anupādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… anupādinne khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, ekaṁ mahābhūtaṁ …pe…. (Yāva asaññasattā.)

Upādinnañca anupādinnañca dhammaṁ paṭicca anupādinno dhammo uppajjati napurejātapaccayā—upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ … napacchājātapaccayā … naāsevanapaccayā.

Nakamma

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati nakammapaccayā— anupādinne khandhe paṭicca anupādinnā cetanā … bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe… mahābhūte paṭicca upādārūpaṁ.

Navipāka

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati navipākapaccayā— asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati navipākapaccayā— anupādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ …pe…. (Yāva utusamuṭṭhānaṁ.)

Naāhāra

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati naāhārapaccayā— asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati naāhārapaccayā— bāhiraṁ … utusamuṭṭhānaṁ …pe….

Naindriya

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati naindriyapaccayā— asaññasattānaṁ mahābhūte paṭicca rūpajīvitindriyaṁ.

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati naindriyapaccayā— bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe….

Najhānādi

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… asaññasattānaṁ …pe….

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati najhānapaccayā— bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe….

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati namaggapaccayā (nahetusadisaṁ, moho natthi) … nasampayuttapaccayā.

Navippayuttādi

Upādinnaṁ dhammaṁ paṭicca upādinno dhammo uppajjati navippayuttapaccayā—arūpe upādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe….

Anupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati navippayuttapaccayā— arūpe anupādinnaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe… nonatthipaccayā … novigatapaccayā.

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca, naanantare cattāri, nasamanantare cattāri, naaññamaññe cattāri, naupanissaye cattāri, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme ekaṁ, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge pañca, nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

2.10.14.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe cattāri, naadhipatiyā pañca …pe… napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme ekaṁ, navipāke ekaṁ …pe… nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

2.10.14.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane ekaṁ, kamme pañca, vipāke pañca …pe… magge ekaṁ, sampayutte dve …pe… avigate pañca.

2.10.14.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.10.14.3. Paccayavāra

2.10.14.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Upādinnaṁ dhammaṁ paccayā upādinno dhammo uppajjati hetupaccayā—upādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe upādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paccayā kaṭattārūpaṁ upādārūpaṁ, vatthuṁ paccayā upādinnā khandhā.

Upādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati hetupaccayā—upādinne khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā anupādinnā khandhā.

Upādinnaṁ dhammaṁ paccayā upādinno ca anupādinno ca dhammā uppajjanti hetupaccayā—upādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Anupādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati hetupaccayā— anupādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Upādinnañca anupādinnañca dhammaṁ paccayā anupādinno dhammo uppajjati hetupaccayā—upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, anupādinnaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe….

Ārammaṇa

Upādinnaṁ dhammaṁ paccayā upādinno dhammo uppajjati ārammaṇapaccayā—upādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paccayā khandhā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā upādinnā khandhā.

Upādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā—vatthuṁ paccayā anupādinnā khandhā.

Anupādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā— anupādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe …pe….

Upādinnañca anupādinnañca dhammaṁ paccayā anupādinno dhammo uppajjati ārammaṇapaccayā—anupādinnaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe….

Adhipati

Upādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati adhipatipaccayā—vatthuṁ paccayā anupādinnā khandhā.

Anupādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati adhipatipaccayā— anupādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Upādinnañca anupādinnañca dhammaṁ paccayā anupādinno dhammo uppajjati adhipatipaccayā—anupādinnaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe…. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe cattāri, nissaye pañca, upanissaye cattāri, purejāte cattāri, āsevane tīṇi, kamme pañca, vipāke pañca …pe… avigate pañca.

2.10.14.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Upādinnaṁ dhammaṁ paccayā upādinno dhammo uppajjati nahetupaccayā—ahetukaṁ upādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paccayā kaṭattārūpaṁ upādārūpaṁ, asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā ahetukā upādinnā khandhā.

Upādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati nahetupaccayā—ahetuke upādinne khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā ahetukā anupādinnā khandhā, vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Upādinnaṁ dhammaṁ paccayā upādinno ca anupādinno ca dhammā uppajjanti nahetupaccayā—ahetukaṁ upādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Anupādinnaṁ dhammaṁ paccayā anupādinno dhammo uppajjati nahetupaccayā— ahetukaṁ anupādinnaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe… vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho.

Upādinnañca anupādinnañca dhammaṁ paccayā anupādinno dhammo uppajjati nahetupaccayā—ahetuke upādinne khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, ahetukaṁ anupādinnaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca, naanantare cattāri, nasamanantare cattāri, naaññamaññe cattāri, naupanissaye cattāri, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke cattāri, naāhāre dve, naindriye dve, najhāne dve, namagge pañca, nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

2.10.14.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe cattāri, naadhipatiyā pañca …pe… napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke tīṇi …pe… nasampayutte cattāri, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

2.10.14.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe cattāri, anantare cattāri …pe… magge tīṇi …pe… avigate pañca.

2.10.14.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.10.14.5. Saṁsaṭṭhavāra

2.10.14.5.1–4 Paccayānulomādi

Upādinnaṁ dhammaṁ saṁsaṭṭho upādinno dhammo uppajjati hetupaccayā—upādinnaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Anupādinnaṁ dhammaṁ saṁsaṭṭho anupādinno dhammo uppajjati hetupaccayā— anupādinnaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Hetuyā dve, ārammaṇe dve, adhipatiyā ekaṁ, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane ekaṁ, kamme dve, vipāke dve …pe… avigate dve.

Anulomaṁ.

Upādinnaṁ dhammaṁ saṁsaṭṭho upādinno dhammo uppajjati nahetupaccayā—ahetukaṁ upādinnaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Anupādinnaṁ dhammaṁ saṁsaṭṭho anupādinno dhammo uppajjati nahetupaccayā— ahetukaṁ anupādinnaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… vicikicchāsahagate uddhaccasahagate khandhe saṁsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke ekaṁ, najhāne ekaṁ, namagge dve, navippayutte dve.

Paccanīyaṁ.

2.10.14.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.10.14.7. Pañhāvāra

2.10.14.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Upādinno dhammo upādinnassa dhammassa hetupaccayena paccayo—upādinnā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe upādinnā hetū sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ hetupaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa hetupaccayena paccayo—upādinnā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa hetupaccayena paccayo—upādinnā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa hetupaccayena paccayo—anupādinnā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Upādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo—cakkhuṁ …pe… kāyaṁ upādinne rūpe … gandhe … rase … phoṭṭhabbe … vatthuṁ upādinne khandhe aniccato …pe… domanassaṁ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, upādinnaṁ rūpāyatanaṁ cakkhuviññāṇassa …pe… upādinnaṁ gandhāyatanaṁ ghānaviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo— cakkhuṁ …pe… kāyaṁ upādinne rūpe … gandhe … rase … phoṭṭhabbe … vatthuṁ upādinne khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā upādinnaṁ rūpaṁ passati. Cetopariyañāṇena upādinnacittasamaṅgissa cittaṁ jānāti, upādinnā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati assādeti abhinandati, taṁ ārabbha rāgo …pe… domanassaṁ uppajjati; pubbe suciṇṇāni …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ …pe… nibbānaṁ …pe… nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā pahīne kilese …pe… vikkhambhite kilese …pe… pubbe …pe… anupādinne rūpe … sadde … gandhe … rase … phoṭṭhabbe anupādinne khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā anupādinnaṁ rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena anupādinnacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ …pe… ākiñcaññāyatanaṁ …pe… anupādinnā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anupādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo—anupādinne rūpe … sadde … gandhe … rase … phoṭṭhabbe anupādinne khandhe aniccato …pe… domanassaṁ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, ākāsānañcāyatanakusalaṁ viññāṇañcāyatanavipākassa …pe… ākiñcaññāyatanakusalaṁ …pe… anupādinnaṁ rūpāyatanaṁ cakkhuviññāṇassa …pe… saddāyatanaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo.

Adhipati

Upādinno dhammo anupādinnassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cakkhuṁ …pe… kāyaṁ upādinne rūpe … gandhe … rase … phoṭṭhabbe … vatthuṁ upādinne khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anupādinno dhammo anupādinnassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ …pe… nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; anupādinne rūpe … sadde … gandhe … rase … phoṭṭhabbe anupādinne khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—anupādinnādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anantara

Upādinno dhammo upādinnassa dhammassa anantarapaccayena paccayo—purimā purimā upādinnā khandhā pacchimānaṁ pacchimānaṁ upādinnānaṁ khandhānaṁ anantarapaccayena paccayo. Pañcaviññāṇaṁ vipākamanodhātuyā anantarapaccayena paccayo. Vipākamanodhātu vipākamanoviññāṇadhātuyā anantarapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa anantarapaccayena paccayo—bhavaṅgaṁ āvajjanāya, vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantarapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa anantarapaccayena paccayo—purimā purimā anupādinnā khandhā pacchimānaṁ pacchimānaṁ anupādinnānaṁ khandhānaṁ anantarapaccayena paccayo, anulomaṁ gotrabhussa …pe… phalasamāpattiyā anantarapaccayena paccayo.

Anupādinno dhammo upādinnassa dhammassa anantarapaccayena paccayo—āvajjanā pañcannaṁ viññāṇānaṁ …pe… anupādinnā khandhā vuṭṭhānassa anantarapaccayena paccayo … samanantarapaccayena paccayo … sahajātapaccayena paccayo … pañca (paṭiccasadisā) … aññamaññapaccayena paccayo … dve (paṭiccasadisā) … nissayapaccayena paccayo (paccayavāre nissayasadisā) pañca.

Upanissaya

Upādinno dhammo upādinnassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ kāyikassa sukhassa … kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṁ dukkhaṁ … upādinnaṁ utu … bhojanaṁ kāyikassa sukhassa … kāyikassa dukkhassa upanissayapaccayena paccayo; kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utu … bhojanaṁ … kāyikassa sukhassa … kāyikassa dukkhassa upanissayapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; kāyikaṁ dukkhaṁ … upādinnaṁ utuṁ … bhojanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti; pāṇaṁ hanati …pe… saṅghaṁ bhindati; kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utu … bhojanaṁ saddhāya …pe… patthanāya maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… patthanaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… patthanā … utu … bhojanaṁ … senāsanaṁ saddhāya …pe… patthanāya maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Anupādinno dhammo upādinnassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya attānaṁ ātāpeti paritāpeti, pariyiṭṭhimūlakaṁ dukkhaṁ paccanubhoti; sīlaṁ …pe… patthanaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya attānaṁ ātāpeti paritāpeti, pariyiṭṭhimūlakaṁ dukkhaṁ paccanubhoti; saddhā …pe… senāsanaṁ kāyikassa sukhassa … kāyikassa dukkhassa upanissayapaccayena paccayo. Kusalākusalaṁ kammaṁ vipākassa upanissayapaccayena paccayo.

Purejāta

Upādinno dhammo upādinnassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… kāyaṁ upādinne rūpe … gandhe … rase … phoṭṭhabbe … vatthuṁ aniccato …pe… domanassaṁ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, upādinnaṁ rūpāyatanaṁ cakkhuviññāṇassa …pe… gandhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu upādinnānaṁ khandhānaṁ purejātapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… kāyaṁ, upādinne rūpe … gandhe … rase … phoṭṭhabbe vatthuṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā upādinnaṁ rūpaṁ passati. <b>Vatthupurejātaṁ</b>—vatthu anupādinnānaṁ khandhānaṁ purejātapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—anupādinne rūpe … sadde … gandhe … rase … phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā anupādinnaṁ rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti.

Anupādinno dhammo upādinnassa dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—anupādinne rūpe … sadde … gandhe … rase … phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, anupādinnaṁ rūpāyatanaṁ cakkhuviññāṇassa …pe… saddāyatanaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo.

Upādinno ca anupādinno ca dhammā upādinnassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Anupādinnaṁ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa …pe… saddāyatanañca sotāyatanañca …pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo; anupādinnaṁ rūpāyatanañca vatthu ca …pe… phoṭṭhabbāyatanañca vatthu ca upādinnānaṁ khandhānaṁ purejātapaccayena paccayo.

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Anupādinnaṁ rūpāyatanañca vatthu ca …pe… phoṭṭhabbāyatanañca vatthu ca anupādinnānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Upādinno dhammo upādinnassa dhammassa pacchājātapaccayena paccayo—pacchājātā upādinnā khandhā purejātassa imassa upādinnassa kāyassa pacchājātapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa pacchājātapaccayena paccayo— pacchājātā upādinnā khandhā purejātassa imassa anupādinnassa kāyassa pacchājātapaccayena paccayo.

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Anupādinno dhammo anupādinnassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Anupādinno dhammo upādinnassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Anupādinno dhammo anupādinnassa dhammassa āsevanapaccayena paccayo … ekaṁ. (Saṅkhittaṁ.)

Kamma

Upādinno dhammo upādinnassa dhammassa kammapaccayena paccayo—upādinnā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe upādinnā cetanā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa kammapaccayena paccayo—upādinnā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo.

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa kammapaccayena paccayo—upādinnā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa kammapaccayena paccayo—anupādinnā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Anupādinno dhammo upādinnassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—anupādinnā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka

Upādinno dhammo upādinnassa dhammassa vipākapaccayena paccayo—upādinno eko khandho. (Saṅkhittaṁ. Upādinnamūlake tīṇi.)

Anupādinno dhammo anupādinnassa dhammassa vipākapaccayena paccayo—vipāko anupādinno eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo …pe… dve khandhā …pe….

Āhāra

Upādinno dhammo upādinnassa dhammassa āhārapaccayena paccayo—upādinnā āhārā sampayuttakānaṁ khandhānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe… upādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa āhārapaccayena paccayo—upādinnā āhārā cittasamuṭṭhānānaṁ rūpānaṁ āhārapaccayena paccayo; upādinno kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhārapaccayena paccayo.

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo—upādinnā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; upādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhārapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa āhārapaccayena paccayo—anupādinnā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; anupādinno kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhārapaccayena paccayo.

Anupādinno dhammo upādinnassa dhammassa āhārapaccayena paccayo—anupādinno kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapaccayena paccayo.

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo—anupādinno kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhārapaccayena paccayo.

Upādinno ca anupādinno ca dhammā upādinnassa dhammassa āhārapaccayena paccayo— upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa kāyassa āhārapaccayena paccayo.

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa āhārapaccayena paccayo—upādinno ca anupādinno ca kabaḷīkāro āhāro imassa anupādinnassa kāyassa āhārapaccayena paccayo.

Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo—upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa āhārapaccayena paccayo.

Indriyādi

Upādinno dhammo upādinnassa dhammassa indriyapaccayena paccayo—upādinnā indriyā sampayuttakānaṁ khandhānaṁ indriyapaccayena paccayo.

Paṭisandhikkhaṇe upādinnā indriyā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ indriyapaccayena paccayo; cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa …pe…. <b>Rūpajīvitindriyaṁ</b> kaṭattārūpānaṁ indriyapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa …pe…. (Upādinnamūlake tīṇi, paṭhamasseva rūpajīvitindriyaṁ, itaresu natthi.)

Anupādinno dhammo anupādinnassa dhammassa indriyapaccayena paccayo—anupādinnā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo.

Upādinno dhammo upādinnassa dhammassa jhānapaccayena paccayo … cattāri, maggapaccayena paccayo … cattāri, sampayuttapaccayena paccayo … dve.

Vippayutta

Upādinno dhammo upādinnassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—paṭisandhikkhaṇe upādinnā khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo, khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu upādinnānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—upādinnā khandhā purejātassa imassa upādinnassa kāyassa vippayuttapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—upādinnā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu anupādinnānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—upādinnā khandhā purejātassa imassa anupādinnassa kāyassa vippayuttapaccayena paccayo.

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—upādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa vippayuttapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—anupādinnā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—anupādinnā khandhā purejātassa imassa anupādinnassa kāyassa vippayuttapaccayena paccayo.

Anupādinno dhammo upādinnassa dhammassa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—anupādinnā khandhā purejātassa imassa upādinnassa kāyassa vippayuttapaccayena paccayo.

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—anupādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa vippayuttapaccayena paccayo.

Atthyādi

Upādinno dhammo upādinnassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ. Yathā nikkhittapadāni vibhajitabbāni paripuṇṇāni.)

Upādinno dhammo anupādinnassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ. (Saṅkhittaṁ, yathā nikkhittapadāni vitthāretabbāni.)

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ. (Saṅkhittaṁ, yathā nikkhittapadāni vitthāretabbāni.)

Anupādinno dhammo anupādinnassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ. (Saṅkhittaṁ, yathā nikkhittapadāni vibhajitabbāni.)

Anupādinno dhammo upādinnassa dhammassa atthipaccayena paccayo—purejātaṁ, pacchājātaṁ, āhāraṁ. <b>Purejātaṁ</b>—anupādinne rūpe … sadde … gandhe … rase … phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati; kusalākusale niruddhe vipāko tadārammaṇatā uppajjati, anupādinnaṁ rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Pacchājātā</b>—anupādinnā khandhā purejātassa imassa upādinnassa kāyassa atthipaccayena paccayo; anupādinno <b>kabaḷīkāro āhāro</b>—imassa upādinnassa kāyassa atthipaccayena paccayo.

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo—pacchājātaṁ, āhāraṁ. <b>Pacchājātā</b>—anupādinnā khandhā purejātassa imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo; anupādinno <b>kabaḷīkāro āhāro</b> imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo.

Upādinno ca anupādinno ca dhammā upādinnassa dhammassa atthipaccayena paccayo— purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Purejātaṁ</b>—anupādinnaṁ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa …pe… anupādinnaṁ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo; anupādinnaṁ rūpāyatanañca vatthu ca …pe… phoṭṭhabbāyatanañca vatthu ca upādinnānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—upādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa upādinnassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—anupādinnā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ. <b>Sahajātā</b>—upādinnā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Sahajāto</b>—anupādinno eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Purejātaṁ</b>—anupādinnaṁ rūpāyatanañca vatthu ca anupādinnānaṁ khandhānaṁ atthipaccayena paccayo …pe… phoṭṭhabbāyatanañca vatthu ca anupādinnānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—upādinnā khandhā ca anupādinno kabaḷīkāro āhāro ca imassa anupādinnassa kāyassa atthipaccayena paccayo.

Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa atthipaccayena paccayo. <b>Āhāraṁ</b>—upādinno ca anupādinno ca kabaḷīkāro āhāro imassa upādinnassa ca anupādinnassa ca kāyassa atthipaccayena paccayo.

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā dve, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye cattāri, purejāte cha, pacchājāte cha, āsevane ekaṁ, kamme pañca, vipāke cattāri, āhāre nava, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte cha, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.

Paccanīyuddhāra

Upādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Upādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo.

Upādinno dhammo upādinnassa ca anupādinnassa ca dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo.

Anupādinno dhammo anupādinnassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo.

Anupādinno dhammo upādinnassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo.

Anupādinno dhammo upādinnassa ca anupādinnassa ca dhammassa pacchājātapaccayena paccayo … āhārapaccayena paccayo.

Upādinno ca anupādinno ca dhammā upādinnassa dhammassa purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ.

Upādinno ca anupādinno ca dhammā upādinnassa ca anupādinnassa ca dhammassa āhārapaccayena paccayo.

2.10.14.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), naāhāre aṭṭha …pe… nasampayutte nava, navippayutte nava, noatthiyā cattāri, nonatthiyā nava, novigate nava, noavigate cattāri.

2.10.14.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe cattāri …pe… naaññamaññe tīṇi, naupanissaye cattāri, nasampayutte tīṇi, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

2.10.14.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe cattāri, adhipatiyā dve (anulomamātikā kātabbā) …pe… avigate nava.

Upādinnadukaṁ niṭṭhitaṁ.

Mahantaradukaṁ niṭṭhitaṁ.