abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.2. Hetugocchaka, Kusalattika

Paccayacatukka

Hetu-ārammaṇa

Sahetukaṁ kusalaṁ dhammaṁ paṭicca sahetuko kusalo dhammo uppajjati hetupaccayā.

Sahetukaṁ kusalaṁ dhammaṁ paṭicca sahetuko kusalo dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme ekaṁ, āhāre ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Naadhipati

Sahetukaṁ kusalaṁ dhammaṁ paṭicca sahetuko kusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, navippayutte ekaṁ. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā ekaṁ. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.2.1.7. Pañhāvāra

Paccayacatukka

Hetu-ārammaṇa

Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa hetupaccayena paccayo.

Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, āsevane ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, magge ekaṁ, sampayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Paccanīyuddhāra

Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Nahetuyā ekaṁ, naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.2.2. Akusalapada

3.2.2.2.1–6 Paṭiccādivāra

Paccayacatukka

Hetu-ārammaṇa

Sahetukaṁ akusalaṁ dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā.

Ahetukaṁ akusalaṁ dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā.

Sahetukaṁ akusalañca ahetukaṁ akusalañca dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā.

Sahetukaṁ akusalaṁ dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā. Sahetukaṁ akusalaṁ dhammaṁ paṭicca ahetuko akusalo dhammo uppajjati ārammaṇapaccayā. Sahetukaṁ akusalaṁ dhammaṁ paṭicca sahetuko akusalo ca ahetuko akusalo ca dhammā uppajjanti ārammaṇapaccayā.

Ahetukaṁ akusalaṁ dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā.

Sahetukaṁ akusalañca ahetukaṁ akusalañca dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā.

Sahetukaṁ akusalaṁ dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati adhipatipaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṁ, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca. (Saṅkhittaṁ.)

Nahetu-naadhipati

Sahetukaṁ akusalaṁ dhammaṁ paṭicca ahetuko akusalo dhammo uppajjati nahetupaccayā.

Sahetukaṁ akusalaṁ dhammaṁ paṭicca sahetuko akusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.2.2.7. Pañhāvāra

Paccayacatukka

Hetu-ārammaṇādi

Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa hetupaccayena paccayo … dve.

Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Ahetuko akusalo dhammo ahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Sahetuko akusalo ca ahetuko akusalo ca dhammā sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe nava, adhipatiyā ekaṁ, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca. (Saṅkhittaṁ.)

Paccanīyuddhāra

Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe dve. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.2.3. Abyākatapada

3.2.2.3.1–6 Paṭiccādivāra

Paccayacatukka

2.2.3.7. Pañhāvāra

Paccayacatukka

Hetu

Sahetukaṁ abyākataṁ dhammaṁ paṭicca sahetuko abyākato dhammo uppajjati hetupaccayā … tīṇi.

Ahetukaṁ abyākataṁ dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā … tīṇi.

Sahetukaṁ abyākatañca ahetukaṁ abyākatañca dhammaṁ paṭicca sahetuko abyākato dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha …pe… purejāte dve, āsevane dve, kamme nava, vipāke nava …pe… vippayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetu-naārammaṇa

Ahetukaṁ abyākataṁ dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati nahetupaccayā.

Sahetukaṁ abyākataṁ dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā.

Ahetukaṁ abyākataṁ dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā.

Sahetukaṁ abyākatañca ahetukaṁ abyākatañca dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā.

Sahetukaṁ abyākataṁ dhammaṁ paṭicca sahetuko abyākato dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Hetu-ārammaṇa

Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa hetupaccayena paccayo … tīṇi.

Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta …pe… avigate satta. (Saṅkhittaṁ.)

Paccanīyuddhāra

Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Sahetukadukakusalattikaṁ niṭṭhitaṁ.

3.2.3. Hetusampayuttaduka, Kusalattika

3.2.3.1. Kusalapada

3.2.3.1.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetusampayuttaṁ kusalaṁ dhammaṁ paṭicca hetusampayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Paccanīya

Naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, navippayutte ekaṁ. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā ekaṁ. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.3.1.7. Pañhāvāra

Paccayacatukka

Hetu

Hetusampayutto kusalo dhammo hetusampayuttassa kusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ, anantare ekaṁ, samanantare ekaṁ …pe… kamme ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetusampayutto kusalo dhammo hetusampayuttassa kusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Nahetuyā ekaṁ, naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.3.2. Akusalapada

3.2.3.2.1–6 Paṭiccādivāra

Paccayacatukka

Hetu-ārammaṇa

Hetusampayuttaṁ akusalaṁ dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā.

Hetuvippayuttaṁ akusalaṁ dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā.

Hetusampayuttaṁ akusalañca hetuvippayuttaṁ akusalañca dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā.

Hetusampayuttaṁ akusalaṁ dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā … tīṇi.

Hetuvippayuttaṁ akusalaṁ dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā.

Hetusampayuttaṁ akusalañca hetuvippayuttaṁ akusalañca dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā.

Hetusampayuttaṁ akusalaṁ dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati adhipatipaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṁ, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Nahetu-naadhipati

Hetusampayuttaṁ akusalaṁ dhammaṁ paṭicca hetuvippayutto akusalo dhammo uppajjati nahetupaccayā.

Hetusampayuttaṁ akusalaṁ dhammaṁ paṭicca hetusampayutto akusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.3.2.7. Pañhāvāra

Paccayacatukka

Hetu-ārammaṇa

Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa hetupaccayena paccayo … dve.

Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Hetuvippayutto akusalo dhammo hetuvippayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Hetusampayutto akusalo ca hetuvippayutto akusalo ca dhammā hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe nava, adhipatiyā ekaṁ, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe dve. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.3.3. Abyākatapada

3.2.3.3.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetusampayuttaṁ abyākataṁ dhammaṁ paṭicca hetusampayutto abyākato dhammo uppajjati hetupaccayā … tīṇi.

Hetuvippayuttaṁ abyākataṁ dhammaṁ paṭicca hetuvippayutto abyākato dhammo uppajjati hetupaccayā … tīṇi.

Hetusampayuttaṁ abyākatañca hetuvippayuttaṁ abyākatañca dhammaṁ paṭicca hetusampayutto abyākato dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha …pe… purejāte dve, āsevane dve, kamme nava, vipāke nava …pe… magge nava, sampayutte cattāri, vippayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetu-naārammaṇa

Hetuvippayuttaṁ abyākataṁ dhammaṁ paṭicca hetuvippayutto abyākato dhammo uppajjati nahetupaccayā.

Hetusampayuttaṁ abyākataṁ dhammaṁ paṭicca hetuvippayutto abyākato dhammo uppajjati naārammaṇapaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.3.3.7. Pañhāvāra

Paccayacatukka

Hetu-ārammaṇa

Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa hetupaccayena paccayo … tīṇi.

Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte pacchājāte āsevane dve, kamme cattāri, vipāke cattāri, āhāre indriye jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi …pe… avigate satta. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Hetusampayuttadukakusalattikaṁ niṭṭhitaṁ.

3.2.4. Hetusahetukaduka, Kusalattika

3.2.4.1. Kusalapada

3.2.4.1.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetuñceva sahetukañca kusalaṁ dhammaṁ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati hetupaccayā … tīṇi.

Sahetukañceva na ca hetuṁ kusalaṁ dhammaṁ paṭicca sahetuko ceva na ca hetu kusalo dhammo uppajjati hetupaccayā … tīṇi.

Hetuñceva sahetukañca kusalañca sahetukañceva na ca hetuṁ kusalañca dhammaṁ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… kamme nava, āhāre nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipati

Hetuñceva sahetukañca kusalaṁ dhammaṁ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā nava. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.4.1.7. Pañhāvāra

Paccayacatukka

Hetu

Hetu ceva sahetuko ca kusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetu ceva sahetuko ca kusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.4.2. Akusalapada

3.2.4.2.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetuñceva sahetukañca akusalaṁ dhammaṁ paṭicca hetu ceva sahetuko ca akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… kamme nava, āhāre nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipati

Hetuñceva sahetukañca akusalaṁ dhammaṁ paṭicca hetu ceva sahetuko ca akusalo dhammo uppajjati naadhipatipaccayā … nava. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā nava. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.4.2.7. Pañhāvāra

Paccayacatukka

Hetu

Hetu ceva sahetuko ca akusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava …pe… āsevane nava, kamme tīṇi, āhāre tīṇi, indriye jhāne magge tīṇi, sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetu ceva sahetuko ca akusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Nahetuyā nava, naārammaṇe nava …pe… noavigate nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.4.3. Abyākatapada

3.2.4.3.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetuñceva sahetukañca abyākataṁ dhammaṁ paṭicca hetu ceva sahetuko ca abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… kamme nava, vipāke nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipati

Hetuñceva sahetukañca abyākataṁ dhammaṁ paṭicca hetu ceva sahetuko ca abyākato dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā nava. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.4.3.7. Pañhāvāra

Paccayacatukka

Hetu

Hetu ceva sahetuko ca abyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetu ceva sahetuko ca abyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Hetusahetukadukakusalattikaṁ niṭṭhitaṁ.

3.2.5. Hetuhetusampayuttaduka, Pañhāvāra

3.2.5.1. Kusalapada

3.2.5.1.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetuñceva hetusampayuttañca kusalaṁ dhammaṁ paṭicca hetu ceva hetusampayutto ca kusalo dhammo uppajjati hetupaccayā. Hetuñceva hetusampayuttañca kusalaṁ dhammaṁ paṭicca hetusampayutto ceva na ca hetu kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipati

Hetuñceva hetusampayuttañca kusalaṁ dhammaṁ paṭicca hetu ceva hetusampayutto ca kusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā nava. (Saṅkhittaṁ.)

Adhipatipaccayā hetuyā nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.5.1.7. Pañhāvāra

Paccayacatukka

Hetu

Hetu ceva hetusampayutto ca kusalo dhammo hetussa ceva hetusampayuttassa ca kusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava …pe… āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetu ceva hetusampayutto ca kusalo dhammo hetussa ceva hetusampayuttassa ca kusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.5.2. Akusalapada

3.2.5.2.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetuñceva hetusampayuttañca akusalaṁ dhammaṁ paṭicca hetu ceva hetusampayutto ca akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipati

Hetuñceva hetusampayuttañca akusalaṁ dhammaṁ paṭicca hetu ceva hetusampayutto ca akusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.5.2.7. Pañhāvāra

Paccayacatukka

Hetu

Hetu ceva hetusampayutto ca akusalo dhammo hetussa ceva hetusampayuttassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… āsevane nava, kamme tīṇi, āhāre tīṇi, indriye jhāne magge tīṇi, sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetu ceva hetusampayutto ca akusalo dhammo hetussa ceva hetusampayuttassa ca akusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.2.5.3. Abyākatapada

3.2.5.3.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Hetuñceva hetusampayuttañca abyākataṁ dhammaṁ paṭicca hetu ceva hetusampayutto ca abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… kamme nava, vipāke nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipati

Hetuñceva hetusampayuttañca abyākataṁ dhammaṁ paṭicca hetu ceva hetusampayutto ca abyākato dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā nava. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.5.3.7. Pañhāvāra

Paccayacatukka

Hetvādi

Hetu ceva hetusampayutto ca abyākato dhammo hetussa ceva hetusampayuttassa ca abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīyuddhāra

Hetu ceva hetusampayutto ca abyākato dhammo hetussa ceva hetusampayuttassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Hetuhetusampayuttadukakusalattikaṁ niṭṭhitaṁ.

3.2.6. Nahetusahetukaduka, Kusalattika

3.2.6.1. Kusalākusalapada

3.2.6.1.1–7 Paṭiccādivāra

Paccayacatukka

Hetu

Nahetuṁ sahetukaṁ kusalaṁ dhammaṁ paṭicca nahetu sahetuko kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ (sabbattha ekaṁ), avigate ekaṁ.

Naadhipatiyā ekaṁ, napurejāte ekaṁ …pe… navipāke ekaṁ, navippayutte ekaṁ. (Pañhāvārepi sabbattha ekaṁ.)

Hetu

Nahetuṁ sahetukaṁ akusalaṁ dhammaṁ paṭicca nahetu sahetuko akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ (sabbattha ekaṁ), avigate ekaṁ. (Hetupaccayo natthi. Pañhāvārepi sabbattha ekaṁ, pañhāvārepi imesaṁ tiṇṇannaṁ hetupaccayo natthi.)

3.2.6.3. Abyākatapada

3.2.6.3.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Nahetuṁ sahetukaṁ abyākataṁ dhammaṁ paṭicca nahetu sahetuko abyākato dhammo uppajjati hetupaccayā. Nahetuṁ sahetukaṁ abyākataṁ dhammaṁ paṭicca nahetu ahetuko abyākato dhammo uppajjati hetupaccayā. Nahetuṁ sahetukaṁ abyākataṁ dhammaṁ paṭicca nahetu sahetuko abyākato ca nahetu ahetuko abyākato ca dhammā uppajjanti hetupaccayā.

Nahetuṁ ahetukaṁ abyākataṁ dhammaṁ paṭicca nahetu ahetuko abyākato dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ sahetukaṁ abyākatañca nahetuṁ ahetukaṁ abyākatañca dhammaṁ paṭicca nahetu sahetuko abyākato dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca …pe… purejāte āsevane dve, kamme nava, vipāke nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetu

Nahetuṁ ahetukaṁ abyākataṁ dhammaṁ paṭicca nahetu ahetuko abyākato dhammo uppajjati nahetupaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

3.2.6.3.7. Pañhāvāra

Paccayacatukka

Ārammaṇa

Nahetu sahetuko abyākato dhammo nahetussa sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta. (Saṅkhittaṁ.)

Paccanīyuddhāra

Nahetu sahetuko abyākato dhammo nahetussa sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Ārammaṇapaccayā nahetuyā cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Nahetusahetukadukakusalattikaṁ niṭṭhitaṁ.

Hetugocchakaṁ niṭṭhitaṁ.