abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.5. Saññojanagocchaka, Kusalattika

3.5.1.1. Kusalākusalapada

Hetu

Nosaññojanaṁ kusalaṁ dhammaṁ paṭicca nosaññojano kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saññojanaṁ akusalaṁ dhammaṁ paṭicca saññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṁ akusalaṁ dhammaṁ paṭicca nosaññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṁ akusalaṁ dhammaṁ paṭicca saññojano akusalo ca nosaññojano akusalo ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā tīṇi, naadhipatiyā nava …pe… nakamme tīṇi …pe… navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Hetu

Saññojano akusalo dhammo saññojanassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… upanissaye āsevane nava, kamme tīṇi, āhāre indriye jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.5.1.2. Abyākatapada

Hetu

Nosaññojanaṁ abyākataṁ dhammaṁ paṭicca nosaññojano abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.5.2. Saññojaniyaduka, Kusalattika

3.5.2.1. Kusalākusalapada

Hetu

Saññojaniyaṁ kusalaṁ dhammaṁ paṭicca saññojaniyo kusalo dhammo uppajjati hetupaccayā.

Asaññojaniyaṁ kusalaṁ dhammaṁ paṭicca asaññojaniyo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve. (Saṅkhittaṁ.)

(Yathā cūḷantaraduke lokiyadukagamanaṁ, evaṁ imampi ñātabbaṁ. Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Saññojaniyaṁ akusalaṁ dhammaṁ paṭicca saññojaniyo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.5.2.2. Abyākatapada

Hetu

Saññojaniyaṁ abyākataṁ dhammaṁ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā.

Asaññojaniyaṁ abyākataṁ dhammaṁ paṭicca asaññojaniyo abyākato dhammo uppajjati hetupaccayā. Asaññojaniyaṁ abyākataṁ dhammaṁ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. Asaññojaniyaṁ abyākataṁ dhammaṁ paṭicca saññojaniyo abyākato ca asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā.

Saññojaniyaṁ abyākatañca asaññojaniyaṁ abyākatañca dhammaṁ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā.

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Cūḷantaraduke lokiyadukasadisaṁ. (Sahajātavāropi …pe… sampayuttavāropi vitthāretabbā.)

Hetu

Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo.

Asaññojaniyo abyākato dhammo asaññojaniyassa abyākatassa dhammassa hetupaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri …pe… avigate satta. (Saṅkhittaṁ.)

Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe tīṇi. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.5.3. Saññojanasampayuttaduka, Kusalattika

3.5.3.1. Kusalākusalapada

Hetu

Saññojanavippayuttaṁ kusalaṁ dhammaṁ paṭicca saññojanavippayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saññojanasampayuttaṁ akusalaṁ dhammaṁ paṭicca saññojanasampayutto akusalo dhammo uppajjati hetupaccayā … tīṇi.

Saññojanasampayuttaṁ akusalaṁ dhammaṁ paṭicca saññojanasampayutto akusalo dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṁ …pe… avigate pañca. (Saṅkhittaṁ, anulomaṁ.)

Paccanīya

Nahetu

Saññojanasampayuttaṁ akusalaṁ dhammaṁ paṭicca saññojanasampayutto akusalo dhammo uppajjati nahetupaccayā—vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. Saññojanasampayuttaṁ akusalaṁ dhammaṁ paṭicca saññojanavippayutto akusalo dhammo uppajjati nahetupaccayā—uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (Saṅkhittaṁ.)

Nahetuyā dve, naadhipatiyā pañca, napurejāte pañca …pe… nakamme tīṇi …pe… navippayutte pañca. (Saṅkhittaṁ, paccanīyaṁ.)

Hetu

Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo.

Saññojanavippayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo.

Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo … nava.

Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa adhipatipaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe nava, adhipatiyā ekaṁ, anantare samanantare nava, sahajāte aññamaññe nissaye pañca, upanissaye āsevane nava, kamme tīṇi, āhāre indriye jhāne magge tīṇi, sampayutte pañca, atthiyā pañca …pe… avigate pañca. (Saṅkhittaṁ.)

3.5.3.2. Abyākatapada

Hetu

Saññojanavippayuttaṁ abyākataṁ dhammaṁ paṭicca saññojanavippayutto abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.5.4. Saññojanasaññojaniyaduka, Kusalattika

3.5.4.1. Kusalākusalapada

Hetu

Saññojaniyañceva no ca saññojanaṁ kusalaṁ dhammaṁ paṭicca saññojaniyo ceva no ca saññojano kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saññojanañceva saññojaniyañca akusalaṁ dhammaṁ paṭicca saññojano ceva saññojaniyo ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi paṭiccavārasadisā.)

Saññojano ceva saññojaniyo ca akusalo dhammo saññojanassa ceva saññojaniyassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.5.4.2. Abyākatapada

Saññojaniyañceva no ca saññojanaṁ abyākataṁ dhammaṁ paṭicca saññojaniyo ceva no ca saññojano abyākato dhammo uppajjati hetupaccayā (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.5.5. Saññojanasaññojanasampayuttaduka, Kusalattika

Hetu

Saññojanañceva saññojanasampayuttañca akusalaṁ dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Saññojanasampayuttañceva no ca saññojanaṁ akusalaṁ dhammaṁ paṭicca saññojanasampayutto ceva no ca saññojano akusalo dhammo uppajjati hetupaccayā … tīṇi.

Saññojanañceva saññojanasampayuttaṁ akusalañca saññojanasampayuttañceva no ca saññojanaṁ akusalañca dhammaṁ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi … sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Saññojano ceva saññojanasampayutto ca akusalo dhammo saññojanassa ceva saññojanasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.5.6. Saññojanavippayuttasaññojaniyaduka, Kusalattika

Hetu

Saññojanavippayuttaṁ saññojaniyaṁ kusalaṁ dhammaṁ paṭicca saññojanavippayutto saññojaniyo kusalo dhammo uppajjati hetupaccayā.

Saññojanavippayuttaṁ asaññojaniyaṁ kusalaṁ dhammaṁ paṭicca saññojanavippayutto asaññojaniyo kusalo dhammo uppajjati hetupaccayā.

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Yathā cūḷantaraduke lokiyadukasadisaṁ. Sahajātavāropi …pe… pañhāvāropi sabbattha vitthāretabbā.)

Saññojanavippayutto saññojaniyo akusalo dhammo saññojanavippayuttassa saññojaniyassa akusalassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Ārammaṇe ekaṁ. (Sabbattha ekaṁ, saṅkhittaṁ.)

Saññojanavippayuttaṁ saññojaniyaṁ abyākataṁ dhammaṁ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā.

Saññojanavippayuttaṁ asaññojaniyaṁ abyākataṁ dhammaṁ paṭicca saññojanavippayutto asaññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṁ asaññojaniyaṁ abyākataṁ dhammaṁ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṁ asaññojaniyaṁ abyākataṁ dhammaṁ paṭicca saññojanavippayutto saññojaniyo abyākato ca saññojanavippayutto asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā.

Saññojanavippayuttaṁ saññojaniyaṁ abyākatañca saññojanavippayuttaṁ asaññojaniyaṁ abyākatañca dhammaṁ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca …pe… āsevane ekaṁ, kamme pañca, vipāke pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā dve, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme ekaṁ, navipāke ekaṁ, navippayutte dve …pe… novigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi paṭiccavārasadisā.)

Saññojanavippayutto saññojaniyo abyākato dhammo saññojanavippayuttassa saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri …pe… sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte dve, āsevane ekaṁ, kamme …pe… magge cattāri, sampayutte dve, vippayutte tīṇi …pe… avigate satta. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe tīṇi. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Saññojanagocchakakusalattikaṁ niṭṭhitaṁ.