abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.6. Ganthagocchaka, Kusalattika

3.6.1.1–7. Paṭiccādivāra

Paccayacatukka

Noganthaṁ kusalaṁ dhammaṁ paṭicca nogantho kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Ganthaṁ akusalaṁ dhammaṁ paṭicca gantho akusalo dhammo uppajjati hetupaccayā. Ganthaṁ akusalaṁ dhammaṁ paṭicca nogantho akusalo dhammo uppajjati hetupaccayā. Ganthaṁ akusalaṁ dhammaṁ paṭicca gantho akusalo ca nogantho akusalo ca dhammā uppajjanti hetupaccayā.

Noganthaṁ akusalaṁ dhammaṁ paṭicca nogantho akusalo dhammo uppajjati hetupaccayā … tīṇi.

Ganthaṁ akusalañca noganthaṁ akusalañca dhammaṁ paṭicca gantho akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Gantho akusalo dhammo ganthassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava …pe… kamme āhāre indriye jhāne tīṇi …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe nava. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Noganthaṁ abyākataṁ dhammaṁ paṭicca nogantho abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.6.2. Ganthaniyaduka, Kusalattika

Hetu

Ganthaniyaṁ kusalaṁ dhammaṁ paṭicca ganthaniyo kusalo dhammo uppajjati hetupaccayā.

Aganthaniyaṁ kusalaṁ dhammaṁ paṭicca aganthaniyo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ, lokiyalokuttaragamanasadisaṁ.)

(Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Ganthaniyaṁ akusalaṁ dhammaṁ paṭicca ganthaniyo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Ganthaniyaṁ abyākataṁ dhammaṁ paṭicca ganthaniyo abyākato dhammo uppajjati hetupaccayā.

Aganthaniyaṁ abyākataṁ dhammaṁ paṭicca aganthaniyo abyākato dhammo uppajjati hetupaccayā … tīṇi.

Ganthaniyaṁ abyākatañca aganthaniyaṁ abyākatañca dhammaṁ paṭicca ganthaniyo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ, lokiyalokuttaragamanasadisaṁ.)

(Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

3.6.3. Ganthasampayuttaduka, Kusalattika

Hetu

Ganthavippayuttaṁ kusalaṁ dhammaṁ paṭicca ganthavippayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Ganthasampayuttaṁ akusalaṁ dhammaṁ paṭicca ganthasampayutto akusalo dhammo uppajjati hetupaccayā … tīṇi.

Ganthavippayuttaṁ akusalaṁ dhammaṁ paṭicca ganthavippayutto akusalo dhammo uppajjati hetupaccayā … dve.

Ganthasampayuttaṁ akusalañca ganthavippayuttaṁ akusalañca dhammaṁ paṭicca ganthasampayutto akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā cha, ārammaṇe cha, adhipatiyā pañca …pe… avigate cha. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā cha, napurejāte cha …pe… nakamme cattāri, navippayutte cha. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi vitthāretabbā.)

Ganthasampayutto akusalo dhammo ganthasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cha, ārammaṇe nava, adhipatiyā nava, anantare samanantare nava, sahajāte cha …pe… nissaye cha, upanissaye nava, āsevane nava, kamme cattāri …pe… magge cattāri, sampayutte cha …pe… avigate cha. (Saṅkhittaṁ.)

Ganthavippayuttaṁ abyākataṁ dhammaṁ paṭicca ganthavippayutto abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.6.4. Ganthaganthaniyaduka, Kusalattika

Hetu

Ganthaniyañceva no ca ganthaṁ kusalaṁ dhammaṁ paṭicca ganthaniyo ceva no ca gantho kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, avigate ekaṁ.

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Ganthañceva ganthaniyañca akusalaṁ dhammaṁ paṭicca gantho ceva ganthaniyo ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Ganthaniyañceva no ca ganthaṁ akusalaṁ dhammaṁ paṭicca ganthaniyo ceva no ca gantho akusalo dhammo uppajjati hetupaccayā … tīṇi.

Ganthañceva ganthaniyaṁ akusalañca ganthaniyañceva no ca ganthaṁ akusalañca dhammaṁ paṭicca gantho ceva ganthaniyo ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā nava …pe… nakamme tīṇi …pe… navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ vitthāretabbaṁ.)

Gantho ceva ganthaniyo ca akusalo dhammo ganthassa ceva ganthaniyassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava …pe… kamme āhāre indriye jhāne tīṇi …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe nava. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Ganthaniyañceva no ca ganthaṁ abyākataṁ dhammaṁ paṭicca ganthaniyo ceva no ca gantho abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.6.5. Ganthaganthasampayuttaduka, Kusalattika

Hetu

Ganthañceva ganthasampayuttañca akusalaṁ dhammaṁ paṭicca gantho ceva ganthasampayutto ca akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, nakamme tīṇi …pe… navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… sampayuttavāropi paṭiccavārasadisā.)

Gantho ceva ganthasampayutto ca akusalo dhammo ganthassa ceva ganthasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… kamme āhāre indriye jhāne tīṇi …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe nava. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

3.6.6. Ganthavippayuttaganthaniyaduka, Kusalattika

Hetu

Ganthavippayuttaṁ ganthaniyaṁ kusalaṁ dhammaṁ paṭicca ganthavippayutto ganthaniyo kusalo dhammo uppajjati hetupaccayā.

Ganthavippayuttaṁ aganthaniyaṁ kusalaṁ dhammaṁ paṭicca ganthavippayutto aganthaniyo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… pañhāvāropi sabbattha vitthāretabbā.)

Ganthavippayuttaṁ ganthaniyaṁ akusalaṁ dhammaṁ paṭicca ganthavippayutto ganthaniyo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Ganthavippayuttaṁ ganthaniyaṁ abyākataṁ dhammaṁ paṭicca ganthavippayutto ganthaniyo abyākato dhammo uppajjati hetupaccayā.

Ganthavippayuttaṁ aganthaniyaṁ abyākataṁ dhammaṁ paṭicca ganthavippayutto aganthaniyo abyākato dhammo uppajjati hetupaccayā … tīṇi.

Ganthavippayuttaṁ ganthaniyaṁ abyākatañca ganthavippayuttaṁ aganthaniyaṁ abyākatañca dhammaṁ paṭicca ganthavippayutto ganthaniyo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke pañca …pe… avigate pañca. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Ganthavippayutto ganthaniyo abyākato dhammo ganthavippayuttassa ganthaniyassa abyākatassa dhammassa hetupaccayena paccayo.

Ganthavippayutto aganthaniyo abyākato dhammo ganthavippayuttassa aganthaniyassa abyākatassa dhammassa hetupaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte dve, āsevane ekaṁ, kamme …pe… magge cattāri, sampayutte dve, vippayutte tīṇi …pe… avigate satta. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe tīṇi. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Ganthagocchakakusalattikaṁ niṭṭhitaṁ.