abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.8. Nīvaraṇagocchaka, Kusalattika

3.8.1. Nīvaraṇaduka, Kusalattika

Hetu

Nonīvaraṇaṁ kusalaṁ dhammaṁ paṭicca nonīvaraṇo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Nīvaraṇaṁ akusalaṁ dhammaṁ paṭicca nīvaraṇo akusalo dhammo uppajjati hetupaccayā. Nīvaraṇaṁ akusalaṁ dhammaṁ paṭicca nonīvaraṇo akusalo dhammo uppajjati hetupaccayā. Nīvaraṇaṁ akusalaṁ dhammaṁ paṭicca nīvaraṇo akusalo ca nonīvaraṇo akusalo ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīya

Nahetu

Nīvaraṇaṁ akusalaṁ dhammaṁ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā—vicikicchānīvaraṇaṁ uddhaccanīvaraṇaṁ paṭicca avijjānīvaraṇaṁ.

Nonīvaraṇaṁ akusalaṁ dhammaṁ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā—vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṁ.

Nīvaraṇañca nonīvaraṇañca akusalaṁ dhammaṁ paṭicca nīvaraṇo akusalo dhammo uppajjati nahetupaccayā—vicikicchānīvaraṇañca uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṁ. (Saṅkhittaṁ.)

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava …pe… nakamme tīṇi …pe… navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavārepi … sampayuttavārepi sabbattha nava.)

Nīvaraṇo akusalo dhammo nīvaraṇassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… āsevane nava, kamme āhāre indriye jhāne magge tīṇi, sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Nonīvaraṇaṁ abyākataṁ dhammaṁ paṭicca nonīvaraṇo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.8.2. Nīvaraṇiyaduka, Kusalattika

Hetu

Nīvaraṇiyaṁ kusalaṁ dhammaṁ paṭicca nīvaraṇiyo kusalo dhammo uppajjati hetupaccayā.

Anīvaraṇiyaṁ kusalaṁ dhammaṁ paṭicca anīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Nīvaraṇiyaṁ akusalaṁ dhammaṁ paṭicca nīvaraṇiyo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Nīvaraṇiyaṁ abyākataṁ dhammaṁ paṭicca nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā.

Anīvaraṇiyaṁ abyākataṁ dhammaṁ paṭicca anīvaraṇiyo abyākato dhammo uppajjati hetupaccayā … tīṇi.

Nīvaraṇiyaṁ abyākatañca anīvaraṇiyaṁ abyākatañca dhammaṁ paṭicca nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… vipāke pañca …pe… avigate pañca. (Saṅkhittaṁ.) (Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

3.8.3. Nīvaraṇasampayuttaduka, Kusalattika

Hetu

Nīvaraṇavippayuttaṁ kusalaṁ dhammaṁ paṭicca nīvaraṇavippayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Nīvaraṇasampayuttaṁ akusalaṁ dhammaṁ paṭicca nīvaraṇasampayutto akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Nīvaraṇavippayuttaṁ abyākataṁ dhammaṁ paṭicca nīvaraṇavippayutto abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.8.4. Nīvaraṇanīvaraṇiyaduka, Kusalattika

Hetu

Nīvaraṇiyañceva no ca nīvaraṇaṁ kusalaṁ dhammaṁ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Nīvaraṇañceva nīvaraṇiyañca akusalaṁ dhammaṁ paṭicca nīvaraṇo ceva nīvaraṇiyo ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Nīvaraṇiyañceva no ca nīvaraṇaṁ akusalaṁ dhammaṁ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo akusalo dhammo uppajjati hetupaccayā … tīṇi.

Nīvaraṇañceva nīvaraṇiyaṁ akusalañca nīvaraṇiyañceva no ca nīvaraṇaṁ akusalañca dhammaṁ paṭicca nīvaraṇo ca nīvaraṇiyo ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha nava.)

Nīvaraṇiyañceva no ca nīvaraṇaṁ abyākataṁ dhammaṁ paṭicca nīvaraṇiyo ceva no ca nīvaraṇo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.8.5. Nīvaraṇanīvaraṇasampayuttaduka, Kusalattika

Hetu

Nīvaraṇañceva nīvaraṇasampayuttañca akusalaṁ dhammaṁ paṭicca nīvaraṇo ceva nīvaraṇasampayutto ca akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha nava.)

3.8.6. Nīvaraṇavippayuttanīvaraṇiyaduka, Kusalattika

Hetu

Nīvaraṇavippayuttaṁ nīvaraṇiyaṁ kusalaṁ dhammaṁ paṭicca nīvaraṇavippayutto nīvaraṇiyo kusalo dhammo uppajjati hetupaccayā.

Nīvaraṇavippayuttaṁ anīvaraṇiyaṁ kusalaṁ dhammaṁ paṭicca nīvaraṇavippayutto anīvaraṇiyo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Nīvaraṇavippayuttaṁ nīvaraṇiyaṁ abyākataṁ dhammaṁ paṭicca nīvaraṇavippayutto nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā.

Nīvaraṇavippayuttaṁ anīvaraṇiyaṁ abyākataṁ dhammaṁ paṭicca nīvaraṇavippayutto anīvaraṇiyo abyākato dhammo uppajjati hetupaccayā … tīṇi.

Nīvaraṇavippayuttaṁ nīvaraṇiyaṁ abyākatañca nīvaraṇavippayuttaṁ anīvaraṇiyaṁ abyākatañca dhammaṁ paṭicca nīvaraṇavippayutto nīvaraṇiyo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ, vipāke pañca …pe… avigate pañca. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṁ.)

Nīvaraṇagocchakakusalattikaṁ niṭṭhitaṁ.