abhidhamma » patthana » patthana5 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikatikapaṭṭhānapāḷi (5)

5.2. Tika Kusalattika

5.2.1. Vedanāttika, Kusalattika

Sukhāya vedanāya sampayuttaṁ kusalaṁ dhammaṁ paṭicca sukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā.

Adukkhamasukhāya vedanāya sampayuttaṁ kusalaṁ dhammaṁ paṭicca adukkhamasukhāya vedanāya sampayutto kusalo dhammo uppajjati hetupaccayā.

Hetuyā dve …pe… avigate dve. (Saṅkhittaṁ.) (Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Sukhāya vedanāya sampayutto kusalo dhammo sukhāya vedanāya sampayuttassa kusalassa dhammassa hetupaccayena paccayo.

Adukkhamasukhāya vedanāya sampayutto kusalo dhammo adukkhamasukhāya vedanāya sampayuttassa kusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe adhipatiyā cattāri …pe… upanissaye cattāri …pe… avigate dve. (Saṅkhittaṁ. Sabbattha vitthāro.)

Sukhāya vedanāya sampayuttaṁ akusalaṁ dhammaṁ paṭicca sukhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā.

Dukkhāya vedanāya sampayuttaṁ akusalaṁ dhammaṁ paṭicca dukkhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā.

Adukkhamasukhāya vedanāya sampayuttaṁ akusalaṁ dhammaṁ paṭicca adukkhamasukhāya vedanāya sampayutto akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ. Sabbattha vitthāro.)

Sukhāya vedanāya sampayuttaṁ abyākataṁ dhammaṁ paṭicca sukhāya vedanāya sampayutto abyākato dhammo uppajjati hetupaccayā.

Adukkhamasukhāya vedanāya sampayuttaṁ abyākataṁ dhammaṁ paṭicca adukkhamasukhāya vedanāya sampayutto abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe tīṇi …pe… āsevane dve …pe… avigate tīṇi. (Saṅkhittaṁ.)

5.2.2. Vipākattika, Kusalattika

Hetu

Vipākadhammadhammaṁ kusalaṁ dhammaṁ paṭicca vipākadhammadhammo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Vipākadhammadhammaṁ akusalaṁ dhammaṁ paṭicca vipākadhammadhammo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ. (Sabbattha ekaṁ.)

Vipākaṁ abyākataṁ dhammaṁ paṭicca vipāko abyākato dhammo uppajjati hetupaccayā … tīṇi.

Nevavipākanavipākadhammadhammaṁ abyākataṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo abyākato dhammo uppajjati hetupaccayā … tīṇi.

Vipākaṁ abyākatañca nevavipākanavipākadhammadhammaṁ abyākatañca dhammaṁ paṭicca vipāko abyākato dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca …pe… aññamaññe cha …pe… upanissaye cattāri, purejāte dve, āsevane ekaṁ …pe… sampayutte cattāri …pe… avigate nava. (Saṅkhittaṁ. Sabbattha vitthāro.)

5.2.3. Upādinnattika, Kusalattika

Hetu

Anupādinnupādāniyaṁ kusalaṁ dhammaṁ paṭicca anupādinnupādāniyo kusalo dhammo uppajjati hetupaccayā.

Anupādinnaanupādāniyaṁ kusalaṁ dhammaṁ paṭicca anupādinnaanupādāniyo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve …pe… avigate dve. (Sabbattha vitthāro.)

Anupādinnupādāniyaṁ akusalaṁ dhammaṁ paṭicca anupādinnupādāniyo akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

Upādinnupādāniyaṁ abyākataṁ dhammaṁ paṭicca upādinnupādāniyo abyākato dhammo uppajjati hetupaccayā … tīṇi. (Sabbattha vitthāro.)

Anupādinnupādāniyaṁ abyākataṁ dhammaṁ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā … tīṇi.

Anupādinnaanupādāniyaṁ abyākataṁ dhammaṁ paṭicca anupādinnaanupādāniyo abyākato dhammo uppajjati hetupaccayā.

Anupādinnupādāniyaṁ abyākatañca anupādinnaanupādāniyaṁ abyākatañca dhammaṁ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā.

Upādinnupādāniyaṁ abyākatañca anupādinnupādāniyaṁ abyākatañca dhammaṁ paṭicca anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… āsevane ekaṁ …pe… avigate nava. (Sabbattha vitthāro.)

5.2.4. Saṅkiliṭṭhattika, Kusalattika

Hetu

Asaṅkiliṭṭhasaṅkilesikaṁ kusalaṁ dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko kusalo dhammo uppajjati hetupaccayā.

Asaṅkiliṭṭhaasaṅkilesikaṁ kusalaṁ dhammaṁ paṭicca asaṅkiliṭṭhaasaṅkilesiko kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve.)

Saṅkiliṭṭhasaṅkilesikaṁ akusalaṁ dhammaṁ paṭicca saṅkiliṭṭhasaṅkilesiko akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Asaṅkiliṭṭhasaṅkilesikaṁ abyākataṁ dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca.

5.2.5. Vitakkattika, Kusalattika

Hetu

Savitakkasavicāraṁ kusalaṁ dhammaṁ paṭicca savitakkasavicāro kusalo dhammo uppajjati hetupaccayā … tīṇi.

Avitakkavicāramattaṁ kusalaṁ dhammaṁ paṭicca avitakkavicāramatto kusalo dhammo uppajjati hetupaccayā … cattāri.

Avitakkaavicāraṁ kusalaṁ dhammaṁ paṭicca avitakkaavicāro kusalo dhammo uppajjati hetupaccayā.

Avitakkaavicāraṁ kusalaṁ dhammaṁ paṭicca avitakkavicāramatto kusalo dhammo uppajjati hetupaccayā.

Avitakkavicāramattaṁ kusalañca avitakkaavicāraṁ kusalañca dhammaṁ …pe… savitakkasavicāraṁ kusalañca avitakkavicāramattaṁ kusalañca dhammaṁ paṭicca savitakkasavicāro kusalo dhammo uppajjati hetupaccayā.

Hetuyā ekādasa …pe… avigate ekādasa. (Saṅkhittaṁ.)

Savitakkasavicāraṁ akusalaṁ dhammaṁ paṭicca savitakkasavicāro akusalo dhammo uppajjati hetupaccayā … tīṇi.

Avitakkavicāramattaṁ akusalaṁ dhammaṁ paṭicca savitakkasavicāro akusalo dhammo uppajjati hetupaccayā.

Savitakkasavicāraṁ akusalañca avitakkavicāramattaṁ akusalañca dhammaṁ paṭicca savitakkasavicāro akusalo dhammo uppajjati hetupaccayā.

Hetuyā pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Savitakkasavicāraṁ abyākataṁ dhammaṁ paṭicca savitakkasavicāro abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā sattatiṁsa, ārammaṇe ekavīsa …pe… aññamaññe aṭṭhavīsa …pe… purejāte āsevane ekādasa …pe… avigate sattatiṁsa. (Saṅkhittaṁ.)

5.2.6. Pītittika, Kusalattika

Hetu

Pītisahagataṁ kusalaṁ dhammaṁ paṭicca pītisahagato kusalo dhammo uppajjati hetupaccayā … tīṇi.

Sukhasahagataṁ kusalaṁ dhammaṁ paṭicca sukhasahagato kusalo dhammo uppajjati hetupaccayā … tīṇi.

Upekkhāsahagataṁ kusalaṁ dhammaṁ paṭicca upekkhāsahagato kusalo dhammo uppajjati hetupaccayā.

Pītisahagataṁ kusalañca sukhasahagataṁ kusalañca dhammaṁ paṭicca pītisahagato kusalo dhammo uppajjati hetupaccayā … tīṇi. (Sabbattha dasa. Sabbattha vitthāro.)

Pītisahagataṁ akusalaṁ dhammaṁ paṭicca pītisahagato akusalo dhammo uppajjati hetupaccayā … tīṇi.

Sukhasahagataṁ akusalaṁ dhammaṁ paṭicca sukhasahagato akusalo dhammo uppajjati hetupaccayā … tīṇi.

Upekkhāsahagataṁ akusalaṁ dhammaṁ paṭicca upekkhāsahagato akusalo dhammo uppajjati hetupaccayā.

Pītisahagataṁ akusalañca sukhasahagataṁ akusalañca dhammaṁ paṭicca pītisahagato akusalo dhammo uppajjati hetupaccayā … tīṇi. (Sabbattha dasa. Sabbattha vitthāro.)

Pītisahagataṁ abyākataṁ dhammaṁ paṭicca pītisahagato abyākato dhammo uppajjati hetupaccayā … tīṇi.

Sukhasahagataṁ abyākataṁ dhammaṁ paṭicca sukhasahagato abyākato dhammo uppajjati hetupaccayā … tīṇi.

Upekkhāsahagataṁ abyākataṁ dhammaṁ paṭicca upekkhāsahagato abyākato dhammo uppajjati hetupaccayā.

Pītisahagataṁ abyākatañca sukhasahagataṁ abyākatañca dhammaṁ paṭicca pītisahagato abyākato dhammo uppajjati hetupaccayā … tīṇi. (Sabbattha dasa. Sabbattha vitthāro.)

5.2.7. Dassanattika, Kusalattika

Hetu

Nevadassanena nabhāvanāya pahātabbaṁ kusalaṁ dhammaṁ paṭicca nevadassanena nabhāvanāya pahātabbo kusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Dassanena pahātabbaṁ akusalaṁ dhammaṁ paṭicca dassanena pahātabbo akusalo dhammo uppajjati hetupaccayā.

Bhāvanāya pahātabbaṁ akusalaṁ dhammaṁ paṭicca bhāvanāya pahātabbo akusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Nevadassanena nabhāvanāya pahātabbaṁ abyākataṁ dhammaṁ paṭicca nevadassanena nabhāvanāya pahātabbo abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

5.2.8. Dassanahetuttika, Kusalattika

Hetu

Nevadassanena nabhāvanāya pahātabbahetukaṁ kusalaṁ dhammaṁ paṭicca nevadassanena nabhāvanāya pahātabbahetuko kusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

Dassanena pahātabbahetukaṁ akusalaṁ dhammaṁ paṭicca dassanena pahātabbahetuko akusalo dhammo uppajjati hetupaccayā.

Bhāvanāya pahātabbahetukaṁ akusalaṁ dhammaṁ paṭicca bhāvanāya pahātabbahetuko akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā cha, ārammaṇe dasa, adhipatiyā dve …pe… avigate dasa. (Sabbattha vitthāro.)

Nevadassanena nabhāvanāya pahātabbahetukaṁ abyākataṁ dhammaṁ paṭicca nevadassanena nabhāvanāya pahātabbahetuko abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

5.2.9. Ācayagāmittika, Kusalattika

Hetu

Ācayagāmiṁ kusalaṁ dhammaṁ paṭicca ācayagāmī kusalo dhammo uppajjati hetupaccayā.

Apacayagāmiṁ kusalaṁ dhammaṁ paṭicca apacayagāmī kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Ācayagāmiṁ akusalaṁ dhammaṁ paṭicca ācayagāmī akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Nevācayagāmināpacayagāmiṁ abyākataṁ dhammaṁ paṭicca nevācayagāmināpacayagāmī abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

5.2.10. Sekkhattika, Kusalattika

Hetu

Sekkhaṁ kusalaṁ dhammaṁ paṭicca sekkho kusalo dhammo uppajjati hetupaccayā.

Nevasekkhanāsekkhaṁ kusalaṁ dhammaṁ paṭicca nevasekkhanāsekkho kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Nevasekkhanāsekkhaṁ akusalaṁ dhammaṁ paṭicca nevasekkhanāsekkho akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Sekkhaṁ abyākataṁ dhammaṁ paṭicca sekkho abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi …pe… āsevane ekaṁ …pe… avigate nava. (Sabbattha vitthāretabbaṁ.)

5.2.11. Parittattika, Kusalattika

Hetu

Parittaṁ kusalaṁ dhammaṁ paṭicca paritto kusalo dhammo uppajjati hetupaccayā.

Mahaggataṁ kusalaṁ dhammaṁ paṭicca mahaggato kusalo dhammo uppajjati hetupaccayā.

Appamāṇaṁ kusalaṁ dhammaṁ paṭicca appamāṇo kusalo dhammo uppajjati hetupaccayā. (Sabbattha tīṇi. Sabbattha vitthāro.)

Parittaṁ akusalaṁ dhammaṁ paṭicca paritto akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Parittaṁ abyākataṁ dhammaṁ paṭicca paritto abyākato dhammo uppajjati hetupaccayā … tīṇi.

Mahaggataṁ abyākataṁ dhammaṁ paṭicca mahaggato abyākato dhammo uppajjati hetupaccayā … tīṇi.

Appamāṇaṁ abyākataṁ dhammaṁ paṭicca appamāṇo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā terasa, ārammaṇe pañca, adhipatiyā nava …pe… aññamaññe satta …pe… purejāte tīṇi, āsevane dve, kamme terasa …pe… avigate terasa. (Saṅkhittaṁ.)

5.2.12. Parittārammaṇattika, Kusalattika

Hetu

Parittārammaṇaṁ kusalaṁ dhammaṁ paṭicca parittārammaṇo kusalo dhammo uppajjati hetupaccayā.

Mahaggatārammaṇaṁ kusalaṁ dhammaṁ paṭicca mahaggatārammaṇo kusalo dhammo uppajjati hetupaccayā.

Appamāṇārammaṇaṁ kusalaṁ dhammaṁ paṭicca appamāṇārammaṇo kusalo dhammo uppajjati hetupaccayā. (Sabbattha tīṇi. Sabbattha vitthāro.)

Parittārammaṇaṁ akusalaṁ dhammaṁ paṭicca parittārammaṇo akusalo dhammo uppajjati hetupaccayā.

Mahaggatārammaṇaṁ akusalaṁ dhammaṁ paṭicca mahaggatārammaṇo akusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Parittārammaṇaṁ abyākataṁ dhammaṁ paṭicca parittārammaṇo abyākato dhammo uppajjati hetupaccayā.

Mahaggatārammaṇaṁ abyākataṁ dhammaṁ paṭicca mahaggatārammaṇo abyākato dhammo uppajjati hetupaccayā.

Appamāṇārammaṇaṁ abyākataṁ dhammaṁ paṭicca appamāṇārammaṇo abyākato dhammo uppajjati hetupaccayā. (Sabbattha tīṇi. Sabbattha vitthāro.)

5.2.13. Hīnattika, Kusalattika

Hetu

Majjhimaṁ kusalaṁ dhammaṁ paṭicca majjhimo kusalo dhammo uppajjati hetupaccayā.

Paṇītaṁ kusalaṁ dhammaṁ paṭicca paṇīto kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Hīnaṁ akusalaṁ dhammaṁ paṭicca hīno akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Majjhimaṁ abyākataṁ dhammaṁ paṭicca majjhimo abyākato dhammo uppajjati hetupaccayā.

Paṇītaṁ abyākataṁ dhammaṁ paṭicca paṇīto abyākato dhammo uppajjati hetupaccayā … tīṇi.

Majjhimaṁ abyākatañca paṇītaṁ abyākatañca dhammaṁ paṭicca majjhimo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca. (Sabbattha vitthāro.)

5.2.14. Micchattattika, Kusalattika

Hetu

Sammattaniyataṁ kusalaṁ dhammaṁ paṭicca sammattaniyato kusalo dhammo uppajjati hetupaccayā.

Aniyataṁ kusalaṁ dhammaṁ paṭicca aniyato kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Micchattaniyataṁ akusalaṁ dhammaṁ paṭicca micchattaniyato akusalo dhammo uppajjati hetupaccayā.

Aniyataṁ akusalaṁ dhammaṁ paṭicca aniyato akusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Aniyataṁ abyākataṁ dhammaṁ paṭicca aniyato abyākato dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

5.2.15. Maggārammaṇattika, Kusalattika

Hetu

Maggārammaṇaṁ kusalaṁ dhammaṁ paṭicca maggārammaṇo kusalo dhammo uppajjati hetupaccayā … tīṇi.

Maggahetukaṁ kusalaṁ dhammaṁ paṭicca maggahetuko kusalo dhammo uppajjati hetupaccayā … tīṇi.

Maggādhipatiṁ kusalaṁ dhammaṁ paṭicca maggādhipati kusalo dhammo uppajjati hetupaccayā … pañca.

Maggārammaṇaṁ kusalañca maggādhipatiṁ kusalañca dhammaṁ paṭicca maggārammaṇo kusalo dhammo uppajjati hetupaccayā … tīṇi.

Maggahetukaṁ kusalañca maggādhipatiṁ kusalañca dhammaṁ paṭicca maggahetuko kusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā sattarasa …pe… avigate sattarasa. (Saṅkhittaṁ.)

Maggārammaṇaṁ abyākataṁ dhammaṁ paṭicca maggārammaṇo abyākato dhammo uppajjati hetupaccayā … tīṇi.

Maggādhipatiṁ abyākataṁ dhammaṁ paṭicca maggādhipati abyākato dhammo uppajjati hetupaccayā … tīṇi.

Maggārammaṇaṁ abyākatañca maggādhipatiṁ abyākatañca dhammaṁ paṭicca maggārammaṇo abyākato dhammo uppajjati hetupaccayā … tīṇi. (Sabbattha nava. Sabbattha vitthāro.)

5.2.16. Uppannattika, Kusalattika

Hetu

Uppanno kusalo dhammo uppannassa kusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṁ. Sabbattha vitthāro.)

Uppanno akusalo dhammo uppannassa akusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṁ. Sabbattha vitthāro.)

Uppanno abyākato dhammo uppannassa abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe tīṇi …pe… upanissaye tīṇi …pe… avigate ekaṁ. (Sabbattha vitthāro.)

5.2.17. Atītattika, Kusalattika

Hetu

Paccuppanno kusalo dhammo paccuppannassa kusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṁ.)

Paccuppanno akusalo dhammo paccuppannassa akusalassa dhammassa hetupaccayena paccayo. (Sabbattha ekaṁ. Sabbattha vitthāro.)

Paccuppanno abyākato dhammo paccuppannassa abyākatassa dhammassa hetupaccayena paccayo.

Hetuyā ekaṁ, ārammaṇe tīṇi, adhipatiyā tīṇi …pe… upanissaye tīṇi …pe… avigate ekaṁ. (Sabbattha vitthāro.)

5.2.18. Atītārammaṇattika, Kusalattika

Hetu

Atītārammaṇaṁ kusalaṁ dhammaṁ paṭicca atītārammaṇo kusalo dhammo uppajjati hetupaccayā.

Anāgatārammaṇaṁ kusalaṁ dhammaṁ paṭicca anāgatārammaṇo kusalo dhammo uppajjati hetupaccayā.

Paccuppannārammaṇaṁ kusalaṁ dhammaṁ paṭicca paccuppannārammaṇo kusalo dhammo uppajjati hetupaccayā. (Sabbattha tīṇi. Sabbattha vitthāro.)

Atītārammaṇaṁ akusalaṁ dhammaṁ paṭicca atītārammaṇo akusalo dhammo uppajjati hetupaccayā.

Anāgatārammaṇaṁ akusalaṁ dhammaṁ paṭicca anāgatārammaṇo akusalo dhammo uppajjati hetupaccayā.

Paccuppannārammaṇaṁ akusalaṁ dhammaṁ paṭicca paccuppannārammaṇo akusalo dhammo uppajjati hetupaccayā. (Sabbattha tīṇi. Sabbattha vitthāro.)

Atītārammaṇaṁ abyākataṁ dhammaṁ paṭicca atītārammaṇo abyākato dhammo uppajjati hetupaccayā.

Anāgatārammaṇaṁ abyākataṁ dhammaṁ paṭicca anāgatārammaṇo abyākato dhammo uppajjati hetupaccayā.

Paccuppannārammaṇaṁ abyākataṁ dhammaṁ paṭicca paccuppannārammaṇo abyākato dhammo uppajjati hetupaccayā. (Sabbattha tīṇi. Sabbattha vitthāro.)

5.2.19. Ajjhattattika, Kusalattika

Hetu

Ajjhattaṁ kusalaṁ dhammaṁ paṭicca ajjhatto kusalo dhammo uppajjati hetupaccayā.

Bahiddhā kusalaṁ dhammaṁ paṭicca bahiddhā kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Ajjhattaṁ akusalaṁ dhammaṁ paṭicca ajjhatto akusalo dhammo uppajjati hetupaccayā.

Bahiddhā akusalaṁ dhammaṁ paṭicca bahiddhā akusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Ajjhattaṁ abyākataṁ dhammaṁ paṭicca ajjhatto abyākato dhammo uppajjati hetupaccayā.

Bahiddhā abyākataṁ dhammaṁ paṭicca bahiddhā abyākato dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

5.2.20. Ajjhattārammaṇattika, Kusalattika

Hetu

Ajjhattārammaṇaṁ kusalaṁ dhammaṁ paṭicca ajjhattārammaṇo kusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Ajjhattārammaṇaṁ akusalaṁ dhammaṁ paṭicca ajjhattārammaṇo akusalo dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

Ajjhattārammaṇaṁ abyākataṁ dhammaṁ paṭicca ajjhattārammaṇo abyākato dhammo uppajjati hetupaccayā. (Sabbattha dve. Sabbattha vitthāro.)

5.2.21. Sanidassanattika, Kusalattika

Hetu

Anidassanaappaṭighaṁ kusalaṁ dhammaṁ paṭicca anidassanaappaṭigho kusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Anidassanaappaṭighaṁ akusalaṁ dhammaṁ paṭicca anidassanaappaṭigho akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Anidassanasappaṭighaṁ abyākataṁ dhammaṁ paṭicca anidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā. (Ekaṁ.)

Anidassanasappaṭighaṁ abyākataṁ dhammaṁ paṭicca sanidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā. (Dve.)

Anidassanasappaṭighaṁ abyākataṁ dhammaṁ paṭicca anidassanaappaṭigho abyākato dhammo uppajjati hetupaccayā. (Tīṇi.)

Anidassanasappaṭighaṁ abyākataṁ dhammaṁ paṭicca sanidassanasappaṭigho abyākato ca anidassanaappaṭigho abyākato ca dhammā uppajjanti hetupaccayā. (Cattāri.)

Anidassanasappaṭighaṁ abyākataṁ dhammaṁ paṭicca anidassanasappaṭigho abyākato ca anidassanaappaṭigho abyākato ca dhammā uppajjanti hetupaccayā. (Pañca.)

Anidassanasappaṭighaṁ abyākataṁ dhammaṁ paṭicca sanidassanasappaṭigho abyākato ca anidassanasappaṭigho abyākato ca dhammā uppajjanti hetupaccayā. (Cha.)

Anidassanasappaṭighaṁ abyākataṁ dhammaṁ paṭicca sanidassanasappaṭigho abyākato ca anidassanasappaṭigho abyākato ca anidassanaappaṭigho abyākato ca dhammā uppajjanti hetupaccayā. (Satta.)

Anidassanaappaṭighaṁ abyākataṁ dhammaṁ paṭicca anidassanaappaṭigho abyākato dhammo uppajjati hetupaccayā. (Satta.)

Anidassanaappaṭighaṁ abyākatañca anidassanasappaṭighaṁ abyākatañca dhammaṁ paṭicca sanidassanasappaṭigho abyākato dhammo uppajjati hetupaccayā. (Satta.) (Saṅkhittaṁ.)

Hetuyā ekavīsa, ārammaṇe ekaṁ, adhipatiyā ekavīsa …pe… aññamaññe cha …pe… avigate ekavīsa. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)