abhidhamma » patthana » patthana6 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukadukapaṭṭhānapāḷi (6)

6.1. Hetuduka, Duka

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

6.1.1. Hetuduka, Sahetukaduka

6.1.1.1. Sahetukapada

Hetu

Hetuṁ sahetukaṁ dhammaṁ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Hetuṁ sahetukaṁ dhammaṁ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Hetuṁ sahetukaṁ dhammaṁ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā.

Nahetuṁ sahetukaṁ dhammaṁ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṁ sahetukaṁ dhammaṁ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Nahetuṁ sahetukaṁ dhammaṁ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā.

Hetuṁ sahetukañca nahetuṁ sahetukañca dhammaṁ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā. Hetuṁ sahetukañca nahetuṁ sahetukañca dhammaṁ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. Hetuṁ sahetukañca nahetuṁ sahetukañca dhammaṁ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti hetupaccayā.

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīya

Naadhipati

Hetuṁ sahetukaṁ dhammaṁ paṭicca hetu sahetuko dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā nava. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā nava. (Saṅkhittaṁ.)

(Sahajātavārampi paccayavārampi nissayavārampi saṁsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Hetu sahetuko dhammo hetussa sahetukassa dhammassa hetupaccayena paccayo. Hetu sahetuko dhammo nahetussa sahetukassa dhammassa hetupaccayena paccayo. Hetu sahetuko dhammo hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa hetupaccayena paccayo.

Hetu sahetuko dhammo hetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa ārammaṇapaccayena paccayo.

Nahetu sahetuko dhammo nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo hetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa ārammaṇapaccayena paccayo.

Hetu sahetuko ca nahetu sahetuko ca dhammā hetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko ca nahetu sahetuko ca dhammā nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko ca nahetu sahetuko ca dhammā hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava …pe… upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

6.1.1.2. Ahetukapada

Hetuṁ ahetukaṁ dhammaṁ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā.

Nahetuṁ ahetukaṁ dhammaṁ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā.

Hetuṁ ahetukañca nahetuṁ ahetukañca dhammaṁ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu ahetuko dhammo nahetussa ahetukassa dhammassa hetupaccayena paccayo.

Hetu ahetuko dhammo hetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu ahetuko dhammo nahetussa ahetukassa dhammassa ārammaṇapaccayena paccayo.

Nahetu ahetuko dhammo nahetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu ahetuko dhammo hetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe cattāri, anantare cattāri …pe… sahajāte tīṇi, aññamaññe ekaṁ, nissaye upanissaye cattāri, purejāte pacchājāte āsevane dve, kamme …pe… jhāne ekaṁ, sampayutte ekaṁ, vippayutte tīṇi …pe… avigate cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

6.1.2. Hetuduka, Hetusampayuttaduka

Hetu

Hetuṁ hetusampayuttaṁ dhammaṁ paṭicca hetu hetusampayutto dhammo uppajjati hetupaccayā. Hetuṁ hetusampayuttaṁ dhammaṁ paṭicca nahetu hetusampayutto dhammo uppajjati hetupaccayā. Hetuṁ hetusampayuttaṁ dhammaṁ paṭicca hetu hetusampayutto ca nahetu hetusampayutto ca dhammā uppajjanti hetupaccayā.

Nahetuṁ hetusampayuttaṁ dhammaṁ paṭicca nahetu hetusampayutto dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ hetusampayuttañca nahetuṁ hetusampayuttañca dhammaṁ paṭicca hetu hetusampayutto dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Hetu hetusampayutto dhammo hetussa hetusampayuttassa dhammassa hetupaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

Hetuṁ hetuvippayuttaṁ dhammaṁ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā.

Nahetuṁ hetuvippayuttaṁ dhammaṁ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā.

Hetuṁ hetuvippayuttañca nahetuṁ hetuvippayuttañca dhammaṁ paṭicca nahetu hetuvippayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ …pe… vipāke ekaṁ …pe… avigate tīṇi.

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ vitthāretabbaṁ.)

Hetu hetuvippayutto dhammo nahetussa hetuvippayuttassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe cattāri …pe… avigate cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

6.1.3. Hetuduka, Hetusahetukaduka

Hetu

Hetuṁ hetuñceva sahetukañca dhammaṁ paṭicca hetu hetu ceva sahetuko dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Nahetuṁ sahetukañceva na ca hetuṁ dhammaṁ paṭicca nahetu sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.4. Hetuduka, Hetuhetusampayuttaduka

Hetu

Hetuṁ hetuñceva hetusampayuttañca dhammaṁ paṭicca hetu hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Nahetuṁ hetusampayuttañceva na ca hetuṁ dhammaṁ paṭicca nahetu hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.5. Hetuduka, Nahetusahetukaduka

Nahetuṁ sahetukaṁ dhammaṁ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Nahetuṁ ahetukaṁ dhammaṁ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Hetugocchakaṁ niṭṭhitaṁ.

6.1.6. Hetuduka, Sappaccayaduka

Paccayacatukka

Hetuṁ sappaccayaṁ dhammaṁ paṭicca hetu sappaccayo dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ sappaccayaṁ dhammaṁ paṭicca nahetu sappaccayo dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ sappaccayañca nahetuṁ sappaccayañca dhammaṁ paṭicca hetu sappaccayo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu sappaccayo dhammo hetussa sappaccayassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe …pe… upanissaye nava, purejāte pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava, vippayutte pañca …pe… avigate nava. (Saṅkhittaṁ. Pañhāvārampi evaṁ vitthāretabbaṁ.)

6.1.7. Hetuduka, Saṅkhataduka

Hetuṁ saṅkhataṁ dhammaṁ paṭicca hetu saṅkhato dhammo uppajjati hetupaccayā.

Hetuyā nava …pe… avigate nava. (Sappaccayadukasadisaṁ.)

6.1.8. Hetuduka, Sanidassanaduka

Hetuṁ anidassanaṁ dhammaṁ paṭicca hetu anidassano dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ anidassanaṁ dhammaṁ paṭicca nahetu anidassano dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ anidassanañca nahetuṁ anidassanañca dhammaṁ paṭicca hetu anidassano dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

6.1.9. Hetuduka, Sappaṭighaduka

Nahetuṁ sappaṭighaṁ dhammaṁ paṭicca nahetu sappaṭigho dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Hetuṁ appaṭighaṁ dhammaṁ paṭicca hetu appaṭigho dhammo uppajjati hetupaccayā. Hetuṁ appaṭighaṁ dhammaṁ paṭicca nahetu appaṭigho dhammo uppajjati hetupaccayā. Hetuṁ appaṭighaṁ dhammaṁ paṭicca hetu appaṭigho ca nahetu appaṭigho ca dhammā uppajjanti hetupaccayā.

Nahetuṁ appaṭighaṁ dhammaṁ paṭicca nahetu appaṭigho dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ appaṭighañca nahetuṁ appaṭighañca dhammaṁ paṭicca hetu appaṭigho dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

6.1.10. Hetuduka, Rūpīduka

Nahetuṁ rūpiṁ dhammaṁ paṭicca nahetu rūpī dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Hetuṁ arūpiṁ dhammaṁ paṭicca hetu arūpī dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ arūpiṁ dhammaṁ paṭicca nahetu arūpī dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ arūpiñca nahetuṁ arūpiñca dhammaṁ paṭicca hetu arūpī dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

6.1.11. Hetuduka, Lokiyaduka

Hetuṁ lokiyaṁ dhammaṁ paṭicca hetu lokiyo dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ lokiyaṁ dhammaṁ paṭicca nahetu lokiyo dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ lokiyañca nahetuṁ lokiyañca dhammaṁ paṭicca hetu lokiyo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi evaṁ vitthāretabbaṁ.)

Hetuṁ lokuttaraṁ dhammaṁ paṭicca hetu lokuttaro dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ lokuttaraṁ dhammaṁ paṭicca nahetu lokuttaro dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ lokuttarañca nahetuṁ lokuttarañca dhammaṁ paṭicca hetu lokuttaro dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi pañhāvārampi paṭiccavārasadisaṁ vitthāretabbaṁ.)

6.1.12. Hetuduka, Kenaciviññeyyaduka

Hetuṁ kenaci viññeyyaṁ dhammaṁ paṭicca hetu kenaci viññeyyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

Hetuṁ kenaci naviññeyyaṁ dhammaṁ paṭicca hetu kenaci naviññeyyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Cūḷantaradukaṁ niṭṭhitaṁ.

6.1.13. Hetuduka, āsavaduka

Hetuṁ āsavaṁ dhammaṁ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. Hetuṁ āsavaṁ dhammaṁ paṭicca nahetu āsavo dhammo uppajjati hetupaccayā. Hetuṁ āsavaṁ dhammaṁ paṭicca hetu āsavo ca nahetu āsavo ca dhammā uppajjanti hetupaccayā.

Nahetuṁ āsavaṁ dhammaṁ paṭicca nahetu āsavo dhammo uppajjati hetupaccayā.

Hetuṁ āsavañca nahetuṁ āsavañca dhammaṁ paṭicca hetu āsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe pañca …pe… avigate pañca. (Sabbattha vitthāro.)

Hetuṁ noāsavaṁ dhammaṁ paṭicca hetu noāsavo dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ noāsavaṁ dhammaṁ paṭicca nahetu noāsavo dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ noāsavañca nahetuṁ noāsavañca dhammaṁ paṭicca hetu noāsavo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

6.1.14. Hetuduka, Sāsavaduka

Hetuṁ sāsavaṁ dhammaṁ paṭicca hetu sāsavo dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ sāsavaṁ dhammaṁ paṭicca nahetu sāsavo dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ sāsavañca nahetuṁ sāsavañca dhammaṁ paṭicca hetu sāsavo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Hetuṁ anāsavaṁ dhammaṁ paṭicca hetu anāsavo dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ anāsavaṁ dhammaṁ paṭicca nahetu anāsavo dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ anāsavañca nahetuṁ anāsavañca dhammaṁ paṭicca hetu anāsavo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

6.1.15. Hetuduka, āsavasampayuttaduka

Hetuṁ āsavasampayuttaṁ dhammaṁ paṭicca hetu āsavasampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Hetuṁ āsavavippayuttaṁ dhammaṁ paṭicca hetu āsavavippayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

6.1.16. Hetuduka, āsavasāsavaduka

Hetuṁ āsavañceva sāsavañca dhammaṁ paṭicca hetu āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca …pe… avigate pañca. (Sabbattha vitthāro.)

Hetuṁ sāsavañceva no ca āsavaṁ dhammaṁ paṭicca hetu sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

6.1.17. Hetuduka, āsavaāsavasampayuttaduka

Hetuṁ āsavañceva āsavasampayuttañca dhammaṁ paṭicca hetu āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca …pe… avigate pañca. (Sabbattha vitthāro.)

Hetuṁ āsavasampayuttañceva no ca āsavaṁ dhammaṁ paṭicca hetu āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā.

Hetuyā pañca …pe… avigate pañca. (Sabbattha vitthāro.)

6.1.18. Hetuduka, āsavavippayuttasāsavaduka

Hetuṁ āsavavippayuttaṁ sāsavaṁ dhammaṁ paṭicca hetu āsavavippayutto sāsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Hetuṁ āsavavippayuttaṁ anāsavaṁ dhammaṁ paṭicca hetu āsavavippayutto anāsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Hetudukaāsavagocchakaṁ niṭṭhitaṁ.

6.1.19. Hetuduka, Saññojanadukādi

Hetuṁ saññojanaṁ dhammaṁ paṭicca …pe… hetuṁ ganthaṁ dhammaṁ paṭicca …pe… hetuṁ oghaṁ dhammaṁ paṭicca …pe… hetuṁ yogaṁ dhammaṁ paṭicca …pe… hetuṁ nīvaraṇaṁ dhammaṁ paṭicca …pe… hetuṁ noparāmāsaṁ dhammaṁ paṭicca hetu no parāmāso dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha gocchakaṁ vitthāretabbaṁ.)

Hetudukaparāmāsagocchakaṁ niṭṭhitaṁ.

6.1.20. Hetuduka, Sārammaṇaduka

Hetuṁ sārammaṇaṁ dhammaṁ paṭicca hetu sārammaṇo dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ sārammaṇaṁ dhammaṁ paṭicca nahetu sārammaṇo dhammo uppajjati hetupaccayā … tīṇi.

Hetuṁ sārammaṇañca nahetuṁ sārammaṇañca dhammaṁ paṭicca hetu sārammaṇo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṁ anārammaṇaṁ dhammaṁ paṭicca nahetu anārammaṇo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.21. Hetuduka, Cittaduka

Hetuṁ nocittaṁ dhammaṁ paṭicca hetu nocitto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

6.1.22. Hetuduka, Cetasikaduka

Hetuṁ cetasikaṁ dhammaṁ paṭicca hetu cetasiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṁ acetasikaṁ dhammaṁ paṭicca nahetu acetasiko dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.23. Hetuduka, Cittasampayuttaduka

Hetuṁ cittasampayuttaṁ dhammaṁ paṭicca hetu cittasampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṁ cittavippayuttaṁ dhammaṁ paṭicca nahetu cittavippayutto dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.24. Hetuduka, Cittasaṁsaṭṭhaduka

Hetuṁ cittasaṁsaṭṭhaṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṁ cittavisaṁsaṭṭhaṁ dhammaṁ paṭicca nahetu cittavisaṁsaṭṭho dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.25. Hetuduka, Cittasamuṭṭhānaduka

Hetuṁ cittasamuṭṭhānaṁ dhammaṁ paṭicca hetu cittasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Nahetuṁ nocittasamuṭṭhānaṁ dhammaṁ paṭicca nahetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.26. Hetuduka, Cittasahabhūduka

Hetuṁ cittasahabhuṁ dhammaṁ paṭicca hetu cittasahabhū dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṁ nocittasahabhuṁ dhammaṁ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

6.1.27. Hetuduka, Cittānuparivattiduka

Hetuṁ cittānuparivattiṁ dhammaṁ paṭicca hetu cittānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṁ nocittānuparivattiṁ dhammaṁ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

6.1.28. Hetuduka, Cittasaṁsaṭṭhasamuṭṭhānaduka

Hetuṁ cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

6.1.29. Hetuduka, Cittasaṁsaṭṭhasamuṭṭhānasahabhūduka

Hetuṁ cittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

6.1.30. Hetuduka, Cittasaṁsaṭṭhasamuṭṭhānānuparivattiduka

Hetuṁ cittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

6.1.31. Hetuduka, Ajjhattikaduka

Nahetuṁ ajjhattikaṁ dhammaṁ paṭicca nahetu ajjhattiko dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ. Sabbattha vitthāro.)

Hetuṁ bāhiraṁ dhammaṁ paṭicca hetu bāhiro dhammo uppajjati hetupaccayā. (Sabbattha nava. Sabbattha vitthāro.)

6.1.32. Hetuduka, Upādāduka

Hetuṁ noupādā dhammaṁ paṭicca hetu noupādā dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Saṅkhittaṁ. Sabbattha vitthāro.)

6.1.33. Hetuduka, Upādinnaduka

Hetuṁ upādinnaṁ dhammaṁ paṭicca hetu upādinno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Hetuṁ anupādinnaṁ dhammaṁ paṭicca hetu anupādinno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha vitthāro.)

Hetudukamahantaradukaṁ niṭṭhitaṁ.

6.1.34. Hetuduka, Upādānagocchaka

Hetuṁ upādānaṁ dhammaṁ paṭicca nahetu upādāno dhammo uppajjati hetupaccayā.

Hetuyā dve …pe… avigate dve. (Saṅkhittaṁ.)

6.1.35. Hetuduka, Kilesagocchaka

Hetuṁ kilesaṁ dhammaṁ paṭicca hetu kileso dhammo uppajjati hetupaccayā.

Hetuyā nava …pe… avigate nava. (Saṅkhittaṁ.)

6.1.36. Hetuduka, Piṭṭhiduka

Hetuṁ dassanena pahātabbaṁ dhammaṁ paṭicca hetu dassanena pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava. Vipākaṁ natthi.)

Hetuṁ nadassanena pahātabbaṁ dhammaṁ paṭicca hetu nadassanena pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava. Vipākaṁ natthi.)

Hetuṁ bhāvanāya pahātabbaṁ dhammaṁ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava. Vipākaṁ natthi.)

Hetuṁ nabhāvanāya pahātabbaṁ dhammaṁ paṭicca hetu nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Sabbattha nava. Vipākaṁ natthi.)

Hetuṁ dassanena pahātabbahetukaṁ dhammaṁ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ nadassanena pahātabbahetukaṁ dhammaṁ paṭicca hetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ bhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca hetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ nabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca hetu nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ savitakkaṁ dhammaṁ paṭicca hetu savitakko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ avitakkaṁ dhammaṁ paṭicca hetu avitakko dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ savicāraṁ dhammaṁ paṭicca hetu savicāro dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ avicāraṁ dhammaṁ paṭicca hetu avicāro dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Hetuṁ sappītikaṁ dhammaṁ paṭicca …pe… hetuṁ appītikaṁ dhammaṁ paṭicca …pe….

Hetuṁ pītisahagataṁ dhammaṁ paṭicca …pe… hetuṁ napītisahagataṁ dhammaṁ paṭicca …pe….

Hetuṁ sukhasahagataṁ dhammaṁ paṭicca …pe… hetuṁ nasukhasahagataṁ dhammaṁ paṭicca …pe….

Hetuṁ upekkhāsahagataṁ dhammaṁ paṭicca …pe… hetuṁ naupekkhāsahagataṁ dhammaṁ paṭicca …pe….

Hetuṁ kāmāvacaraṁ dhammaṁ paṭicca …pe… hetuṁ nakāmāvacaraṁ dhammaṁ paṭicca …pe….

Hetuṁ rūpāvacaraṁ dhammaṁ paṭicca …pe… hetuṁ narūpāvacaraṁ dhammaṁ paṭicca …pe….

Hetuṁ arūpāvacaraṁ dhammaṁ paṭicca …pe… hetuṁ naarūpāvacaraṁ dhammaṁ paṭicca …pe….

Hetuṁ pariyāpannaṁ dhammaṁ paṭicca …pe… hetuṁ apariyāpannaṁ dhammaṁ paṭicca …pe….

Hetuṁ niyyānikaṁ dhammaṁ paṭicca …pe… hetuṁ aniyyānikaṁ dhammaṁ paṭicca …pe….

Hetuṁ niyataṁ dhammaṁ paṭicca …pe… hetuṁ aniyataṁ dhammaṁ paṭicca …pe….

Hetuṁ sauttaraṁ dhammaṁ paṭicca …pe… hetuṁ anuttaraṁ dhammaṁ paṭicca …pe….

Hetuṁ saraṇaṁ dhammaṁ paṭicca …pe… hetuṁ araṇaṁ dhammaṁ paṭicca hetu araṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Saṅkhittaṁ. Sabbattha vitthāro.)

Hetudukapiṭṭhidukaṁ niṭṭhitaṁ.

6.1.37. Sahetukaduka, Hetuduka

Sahetukaṁ hetuṁ dhammaṁ paṭicca sahetuko hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Sahetukaṁ nahetuṁ dhammaṁ paṭicca sahetuko nahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane dve …pe… avigate nava. (Saṅkhittaṁ.)

6.1.38. Hetusampayuttaduka, Hetuduka

Hetusampayuttaṁ hetuṁ dhammaṁ paṭicca hetusampayutto hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Hetusampayuttaṁ nahetuṁ dhammaṁ paṭicca hetusampayutto nahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane dve …pe… avigate nava. (Saṅkhittaṁ.)

6.1.39. Hetusahetukaduka, Hetuduka

Hetuñceva sahetukañca hetuṁ dhammaṁ paṭicca hetu ceva sahetuko ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Sahetukañceva na ca hetuṁ nahetuṁ dhammaṁ paṭicca sahetuko ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.40. Hetuhetusampayuttaduka, Hetuduka

Hetuñceva hetusampayuttañca hetuṁ dhammaṁ paṭicca hetu ceva hetusampayutto ca hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Hetusampayuttañceva na ca hetuṁ nahetuṁ dhammaṁ paṭicca hetusampayutto ceva na ca hetu nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

6.1.41. Nahetusahetukaduka, Hetuduka

Nahetusahetukaṁ nahetuṁ dhammaṁ paṭicca nahetusahetuko nahetu dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ ahetukaṁ nahetuṁ dhammaṁ paṭicca nahetu ahetuko nahetu dhammo uppajjati hetupaccayā … tīṇi.

Nahetusahetukaṁ nahetuṁ ca nahetusahetukaṁ nahetuṁ ca dhammaṁ paṭicca nahetusahetuko nahetu dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane dve …pe… avigate nava.

6.1.42. Cūḷantaraduka, Hetuduka

Paccayacatukka

Sappaccayaṁ hetuṁ dhammaṁ paṭicca sappaccayo hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Sappaccayaṁ nahetuṁ dhammaṁ paṭicca sappaccayo nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Saṅkhataṁ hetuṁ dhammaṁ paṭicca saṅkhato hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Saṅkhataṁ nahetuṁ dhammaṁ paṭicca saṅkhato nahetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Anidassanaṁ hetuṁ dhammaṁ paṭicca anidassano hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Anidassanaṁ nahetuṁ dhammaṁ paṭicca anidassano nahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Appaṭighaṁ hetuṁ dhammaṁ paṭicca sappaṭigho hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Sappaṭighaṁ nahetuṁ dhammaṁ paṭicca sappaṭigho nahetu dhammo uppajjati hetupaccayā … tīṇi.

Appaṭighaṁ nahetuṁ dhammaṁ paṭicca appaṭigho nahetu dhammo uppajjati hetupaccayā … tīṇi.

Sappaṭighaṁ nahetuñca appaṭighaṁ nahetuñca dhammaṁ paṭicca sappaṭigho nahetu dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe ekaṁ …pe… aññamaññe cha …pe… avigate nava.

Arūpiṁ hetuṁ dhammaṁ paṭicca arūpī hetu dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Rūpiṁ nahetuṁ dhammaṁ paṭicca rūpī nahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane ekaṁ …pe… avigate nava. (Saṅkhittaṁ.)

Lokiyaṁ hetuṁ dhammaṁ paṭicca lokiyo hetu dhammo uppajjati hetupaccayā.

Lokuttaraṁ hetuṁ dhammaṁ paṭicca lokuttaro hetu dhammo uppajjati hetupaccayā. (Sabbattha dve.)

Lokiyaṁ nahetuṁ dhammaṁ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā.

Lokuttaraṁ nahetuṁ dhammaṁ paṭicca lokuttaro nahetu dhammo uppajjati hetupaccayā … tīṇi.

Lokiyaṁ nahetuñca lokuttaraṁ nahetuñca dhammaṁ paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.)

Kenaci viññeyyaṁ hetuṁ dhammaṁ paṭicca …pe… nakenaci viññeyyaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha nava.)

Kenaci viññeyyaṁ nahetuṁ dhammaṁ paṭicca …pe… nakenaci viññeyyaṁ nahetuṁ dhammaṁ paṭicca …. (Sabbattha nava.)

6.1.43. Āsavagocchaka, Hetuduka

Āsavaṁ hetuṁ dhammaṁ paṭicca …pe… noāsavaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Āsavaṁ nahetuṁ dhammaṁ paṭicca …pe… noāsavaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca …pe… vipāke ekaṁ …pe… avigate pañca. (Saṅkhittaṁ.)

Sāsavaṁ hetuṁ dhammaṁ paṭicca …pe… anāsavaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha dve.)

Sāsavaṁ nahetuṁ dhammaṁ paṭicca …pe… anāsavaṁ nahetuṁ dhammaṁ paṭicca …pe….

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.)

Āsavasampayuttaṁ hetuṁ dhammaṁ paṭicca …pe… āsavavippayuttaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe cattāri, adhipatiyā dve …pe… vipāke ekaṁ …pe… avigate cattāri. (Saṅkhittaṁ.)

Āsavasampayuttaṁ nahetuṁ dhammaṁ paṭicca …pe… āsavavippayuttaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Āsavañceva sāsavañca hetuṁ dhammaṁ paṭicca …pe… sāsavañceva no ca āsavaṁ hetuṁ dhammaṁ paṭicca … (Sabbattha dve.)

Āsavañceva sāsavañca nahetuṁ dhammaṁ paṭicca …pe… sāsavañceva no ca āsavaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca …pe… vipāke ekaṁ …pe… avigate pañca. (Saṅkhittaṁ.)

Āsavañceva āsavasampayuttañca hetuṁ dhammaṁ paṭicca …pe… āsavasampayuttañceva no ca āsavaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha dve. Vipākaṁ natthi.)

Āsavañceva āsavasampayuttañca nahetuṁ dhammaṁ paṭicca …pe… āsavasampayuttañceva no ca āsavaṁ nahetuṁ dhammaṁ paṭicca …. (Sabbattha pañca. Vipākaṁ natthi.)

Āsavavippayuttaṁ sāsavaṁ hetuṁ dhammaṁ paṭicca …pe… āsavavippayuttaṁ anāsavaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha dve.)

Āsavavippayuttaṁ sāsavaṁ nahetuṁ dhammaṁ paṭicca …pe… āsavavippayuttaṁ anāsavaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.)

6.1.44. Saññojanadukādi, Hetuduka

Saññojanaṁ hetuṁ dhammaṁ paṭicca …pe… ganthaṁ hetuṁ dhammaṁ paṭicca …pe….

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Oghaṁ hetuṁ dhammaṁ paṭicca …pe… yogaṁ hetuṁ dhammaṁ paṭicca …pe….

Nīvaraṇaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Noparāmāsaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

6.1.45. Mahantaraduka, Hetuduka

Sārammaṇaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ.) Sārammaṇaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi …pe… purejāte āsevane ekaṁ …pe… avigate nava. (Saṅkhittaṁ.)

Nocittaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cetasikaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittasampayuttaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittasaṁsaṭṭhaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittasamuṭṭhānaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittasahabhuṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittānuparivattiṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittasaṁsaṭṭhasamuṭṭhānaṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittasaṁsaṭṭhasamuṭṭhānasahabhuṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Cittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Bāhiraṁ hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Noupādā hetuṁ dhammaṁ paṭicca …. (Sabbattha ekaṁ. Saṅkhittaṁ.)

Upādinnaṁ hetuṁ dhammaṁ paṭicca …pe… anupādinnaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā dve …pe… adhipatiyā ekaṁ …pe… āsevane ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

6.1.46. Upādānagocchaka, Hetuduka

Upādānaṁ hetuṁ dhammaṁ paṭicca …pe….

Hetuyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

6.1.47. Kilesagocchaka, Hetuduka

Kilesaṁ hetuṁ dhammaṁ paṭicca …pe….

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

6.1.48. Piṭṭhiduka, Hetuduka

Dassanena pahātabbaṁ hetuṁ dhammaṁ paṭicca …pe… nadassanena pahātabbaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Bhāvanāya pahātabbaṁ hetuṁ dhammaṁ paṭicca …pe… nabhāvanāya pahātabbaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Dassanena pahātabbahetukaṁ hetuṁ dhammaṁ paṭicca …pe… nadassanena pahātabbahetukaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Bhāvanāya pahātabbahetukaṁ hetuṁ dhammaṁ paṭicca …pe… nabhāvanāya pahātabbahetukaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Savitakkaṁ hetuṁ dhammaṁ paṭicca …pe… avitakkaṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Savicāraṁ hetuṁ dhammaṁ paṭicca …pe… avicāraṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Sappītikaṁ hetuṁ dhammaṁ paṭicca …pe… appītikaṁ hetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Pītisahagataṁ hetuṁ dhammaṁ paṭicca …pe… napītisahagataṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Sukhasahagataṁ hetuṁ dhammaṁ paṭicca …pe… nasukhasahagataṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Upekkhāsahagataṁ hetuṁ dhammaṁ paṭicca …pe… naupekkhāsahagataṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Kāmāvacaraṁ hetuṁ dhammaṁ paṭicca …pe… nakāmāvacaraṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Rūpāvacaraṁ hetuṁ dhammaṁ paṭicca …pe… narūpāvacaraṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Arūpāvacaraṁ hetuṁ dhammaṁ paṭicca …pe… naarūpāvacaraṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Pariyāpannaṁ hetuṁ dhammaṁ paṭicca …pe… apariyāpannaṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Niyyānikaṁ hetuṁ dhammaṁ paṭicca …pe… aniyyānikaṁ hetuṁ dhammaṁ paṭicca …pe….

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Niyataṁ hetuṁ dhammaṁ paṭicca …pe… aniyataṁ hetuṁ dhammaṁ paṭicca …pe….

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Sauttaraṁ hetuṁ dhammaṁ paṭicca …pe… anuttaraṁ hetuṁ dhammaṁ paṭicca …pe…. (Sabbattha dve.)

Saraṇaṁ hetuṁ dhammaṁ paṭicca …pe… araṇaṁ hetuṁ dhammaṁ paṭicca araṇo hetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Araṇaṁ nahetuṁ dhammaṁ paṭicca araṇo nahetu dhammo uppajjati hetupaccayā.

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca. (Saṅkhittaṁ. Sabbattha vitthāro.)

Dhammānulome dukadukapaṭṭhānaṁ niṭṭhitaṁ.

Anulomapaṭṭhānaṁ niṭṭhitaṁ.