abhidhamma » patthana » patthana20 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukapaṭṭhānapāḷi (2)

20.5. Mahantaraduka

Nasārammaṇaṁ dhammaṁ paṭicca sārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati hetupaccayā. Nasārammaṇaṁ dhammaṁ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā … tīṇi.

Naanārammaṇaṁ dhammaṁ paṭicca anārammaṇo dhammo uppajjati hetupaccayā … tīṇi.

Nasārammaṇañca naanārammaṇañca dhammaṁ paṭicca sārammaṇo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane ekaṁ …pe… avigate nava.

Nacittaṁ dhammaṁ paṭicca citto dhammo uppajjati hetupaccayā. Nacittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati hetupaccayā. Nacittaṁ dhammaṁ paṭicca citto ca nocitto ca dhammā uppajjanti hetupaccayā … tīṇi.

Nanocittaṁ dhammaṁ paṭicca nocitto dhammo uppajjati hetupaccayā … ekaṁ.

Nacittañca nanocittañca dhammaṁ paṭicca nocitto dhammo uppajjati hetupaccayā … ekaṁ. (Saṅkhittaṁ.)

Hetuyā pañca …pe… avigate pañca.

Nacetasikaṁ dhammaṁ paṭicca cetasiko dhammo uppajjati hetupaccayā. Nacetasikaṁ dhammaṁ paṭicca acetasiko dhammo uppajjati hetupaccayā. Nacetasikaṁ dhammaṁ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… purejāte āsevane pañca …pe… avigate nava.

Nacittasampayuttaṁ dhammaṁ paṭicca cittasampayutto dhammo uppajjati hetupaccayā. Nacittasampayuttaṁ dhammaṁ paṭicca cittavippayutto dhammo uppajjati hetupaccayā. Nacittasampayuttaṁ dhammaṁ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā.

Nacittavippayuttaṁ dhammaṁ paṭicca cittavippayutto dhammo uppajjati hetupaccayā. Nacittavippayuttaṁ dhammaṁ paṭicca cittasampayutto dhammo uppajjati hetupaccayā. Nacittavippayuttaṁ dhammaṁ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā.

Nacittasampayuttañca nacittavippayuttañca dhammaṁ paṭicca cittasampayutto dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane ekaṁ …pe… avigate nava.

Nacittasaṁsaṭṭhaṁ dhammaṁ paṭicca cittasaṁsaṭṭho dhammo uppajjati hetupaccayā. Nacittasaṁsaṭṭhaṁ dhammaṁ paṭicca cittavisaṁsaṭṭho dhammo uppajjati hetupaccayā. Nacittasaṁsaṭṭhaṁ dhammaṁ paṭicca cittasaṁsaṭṭho ca cittavisaṁsaṭṭho ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane ekaṁ …pe… avigate nava.

Nacittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā. Nacittasamuṭṭhānaṁ dhammaṁ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā. Nacittasamuṭṭhānaṁ dhammaṁ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā pañca …pe… avigate nava.

Nacittasahabhuṁ dhammaṁ paṭicca cittasahabhū dhammo uppajjati hetupaccayā. Nacittasahabhuṁ dhammaṁ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā. Nacittasahabhuṁ dhammaṁ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… purejāte āsevane pañca …pe… avigate nava.

Nacittānuparivattiṁ dhammaṁ paṭicca cittānuparivattī dhammo uppajjati hetupaccayā. Nacittānuparivattiṁ dhammaṁ paṭicca nocittānuparivattī dhammo uppajjati hetupaccayā. Nacittānuparivattiṁ dhammaṁ paṭicca cittānuparivattī ca nocittānuparivattī ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… purejāte āsevane pañca …pe… avigate nava.

Nacittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… purejāte āsevane pañca …pe… avigate nava.

Nacittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… purejāte āsevane pañca …pe… avigate nava.

Nacittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca cittasaṁsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… purejāte āsevane pañca …pe… avigate nava.

Naajjhattikaṁ dhammaṁ paṭicca ajjhattiko dhammo uppajjati hetupaccayā … tīṇi.

Nabāhiraṁ dhammaṁ paṭicca bāhiro dhammo uppajjati hetupaccayā … tīṇi.

Naajjhattikañca nabāhirañca dhammaṁ paṭicca ajjhattiko dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe pañca …pe… avigate nava.

Naupādā dhammaṁ paṭicca upādā dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe tīṇi …pe… purejāte āsevane ekaṁ …pe… avigate pañca.

Naupādinnaṁ dhammaṁ paṭicca anupādinno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve, adhipatiyā ekaṁ …pe… āsevane ekaṁ …pe… avigate pañca.