vinaya » pli-tv-pvr » Parivāra

Translators: brahmali

The Compendium

18. Atthāpattisamuṭṭhāna

There are offenses and originations

1. Pārājika
The offenses entailing expulsion

Atthāpatti acittako āpajjati, sacittako vuṭṭhāti.
There are offenses that are committed unintentionally, but cleared intentionally.

Atthāpatti sacittako āpajjati, acittako vuṭṭhāti.
There are offenses that are committed intentionally, but cleared unintentionally.

Atthāpatti acittako āpajjati, acittako vuṭṭhāti.
There are offenses that are committed unintentionally and cleared unintentionally.

Atthāpatti sacittako āpajjati, sacittako vuṭṭhāti.
There are offenses that are committed intentionally and cleared intentionally.

Atthāpatti kusalacitto āpajjati, kusalacitto vuṭṭhāti.
There are offenses that are committed with a wholesome mind and cleared with a wholesome mind.

Atthāpatti kusalacitto āpajjati, akusalacitto vuṭṭhāti.
There are offenses that are committed with a wholesome mind, but cleared with an unwholesome mind.

Atthāpatti kusalacitto āpajjati, abyākatacitto vuṭṭhāti.
There are offenses that are committed with a wholesome mind, but cleared with an indeterminate mind.

Atthāpatti akusalacitto āpajjati, kusalacitto vuṭṭhāti.
There are offenses that are committed with an unwholesome mind, but cleared with a wholesome mind.

Atthāpatti akusalacitto āpajjati, akusalacitto vuṭṭhāti.
There are offenses that are committed with an unwholesome mind and cleared with an unwholesome mind.

Atthāpatti akusalacitto āpajjati, abyākatacitto vuṭṭhāti.
There are offenses that are committed with an unwholesome mind, but cleared with an indeterminate mind.

Atthāpatti abyākatacitto āpajjati, kusalacitto vuṭṭhāti.
There are offenses that are committed with an indeterminate mind, but cleared with a wholesome mind.

Atthāpatti abyākatacitto āpajjati, akusalacitto vuṭṭhāti.
There are offenses that are committed with an indeterminate mind, but cleared with an unwholesome mind.

Atthāpatti abyākatacitto āpajjati, abyākatacitto vuṭṭhāti.
There are offenses that are committed with an indeterminate mind and cleared with an indeterminate mind.

Paṭhamaṁ pārājikaṁ katihi samuṭṭhānehi samuṭṭhāti?
How many originations does the first offense entailing expulsion have?

Paṭhamaṁ pārājikaṁ ekena samuṭṭhānena samuṭṭhāti.
It has one:

Kāyato ca cittato ca samuṭṭhāti, na vācato.
body and mind, not speech.

Dutiyaṁ pārājikaṁ katihi samuṭṭhānehi samuṭṭhāti?
How many originations does the second offense entailing expulsion have?

Dutiyaṁ pārājikaṁ tīhi samuṭṭhānehi samuṭṭhāti—
It has three:

siyā kāyato ca cittato ca samuṭṭhāti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhāti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Tatiyaṁ pārājikaṁ katihi samuṭṭhānehi samuṭṭhāti?
How many originations does the third offense entailing expulsion have?

Tatiyaṁ pārājikaṁ tīhi samuṭṭhānehi samuṭṭhāti—
It has three:

siyā kāyato ca cittato ca samuṭṭhāti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhāti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Catutthaṁ pārājikaṁ katihi samuṭṭhānehi samuṭṭhāti?
How many originations does the fourth offense entailing expulsion have?

Catutthaṁ pārājikaṁ tīhi samuṭṭhānehi samuṭṭhāti—
It has three:

siyā kāyato ca cittato ca samuṭṭhāti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhāti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Cattāro pārājikā niṭṭhitā.
The four offenses entailing expulsion are finished.

2. Saṅghādisesa
2. The offenses entailing suspension

Upakkamitvā asuciṁ mocentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for emitting semen by means of effort. How many originations does it have?

Upakkamitvā asuciṁ mocentassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti—
It has one:

kāyato ca cittato ca samuṭṭhāti, na vācato.
body and mind, not speech.

Mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for making physical contact with a woman. How many originations does it have?

Mātugāmena saddhiṁ kāyasaṁsaggaṁ samāpajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti—
It has one:

kāyato ca cittato ca samuṭṭhāti, na vācato.
body and mind, not speech.

Mātugāmaṁ duṭṭhullāhi vācāhi obhāsentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for speaking indecently to a woman. How many originations does it have?

Mātugāmaṁ duṭṭhullāhi vācāhi obhāsentassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti—
It has three:

siyā kāyato ca cittato ca samuṭṭhāti na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhāti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Mātugāmassa santike attakāmapāricariyāya vaṇṇaṁ bhāsantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for encouraging a woman to satisfy one’s own desires. How many originations does it have?

Mātugāmassa santike attakāmapāricariyāya vaṇṇaṁ bhāsantassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti …pe….
It has three: …

Sañcarittaṁ samāpajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for acting as a matchmaker. How many originations does it have?

Sañcarittaṁ samāpajjantassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti—
It has six:

siyā kāyato samuṭṭhāti, na vācato na cittato;
body, not speech or mind; or

siyā vācato samuṭṭhāti, na kāyato na cittato;
speech, not body or mind; or

siyā kāyato ca vācato ca samuṭṭhāti, na cittato;
body and speech, not mind; or

siyā kāyato ca cittato ca samuṭṭhāti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhāti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Saññācikāya kuṭiṁ kārāpentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for having a hut built by means of begging. How many originations does it have?

Saññācikāya kuṭiṁ kārāpentassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti …pe….
It has six: …

Mahallakaṁ vihāraṁ kārāpentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for having a large dwelling built. How many originations does it have?

Mahallakaṁ vihāraṁ kārāpentassa saṅghādiseso chahi samuṭṭhānehi samuṭṭhāti …pe….
It has six: …

Bhikkhuṁ amūlakena pārājikena dhammena anuddhaṁsentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for groundlessly charging a monk with an offense entailing expulsion. How many originations does it have?

Bhikkhuṁ amūlakena pārājikena dhammena anuddhaṁsentassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti …pe….
It has three: …

Bhikkhuṁ aññabhāgiyassa adhikaraṇassa kiñci desaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁsentassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for charging a monk with an offense entailing expulsion, using an unrelated legal issue as a pretext. How many originations does it have?

Bhikkhuṁ aññabhāgiyassa adhikaraṇassa kiñci desaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁsentassa saṅghādiseso tīhi samuṭṭhānehi samuṭṭhāti …pe….
It has three: …

Saṅghabhedakassa bhikkhuno yāvatatiyaṁ samanubhāsanāya na paṭinissajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for a monk who does not stop pursuing schism in the Sangha when pressed for the third time. How many originations does it have?

Saṅghabhedakassa bhikkhuno yāvatatiyaṁ samanubhāsanāya na paṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti—
It has one:

kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Bhedakānuvattakānaṁ bhikkhūnaṁ yāvatatiyaṁ samanubhāsanāya na paṭinissajjantānaṁ saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for monks who do not stop siding with one who is pursuing schism in the Sangha when pressed for the third time. How many originations does it have?

Bhedakānuvattakānaṁ bhikkhūnaṁ yāvatatiyaṁ samanubhāsanāya na paṭinissajjantānaṁ saṅghādiseso ekena samuṭṭhānena samuṭṭhāti—
It has one:

kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Dubbacassa bhikkhuno yāvatatiyaṁ samanubhāsanāya na paṭinissajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for a monk who does not stop being difficult to correct when pressed for the third time. How many originations does it have?

Dubbacassa bhikkhuno yāvatatiyaṁ samanubhāsanāya na paṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti—
It has one:

kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Kuladūsakassa bhikkhuno yāvatatiyaṁ samanubhāsanāya na paṭinissajjantassa saṅghādiseso katihi samuṭṭhānehi samuṭṭhāti?
There is an offense entailing suspension for a monk who does not stop being a corrupter of families when pressed for the third time. How many originations does it have?

Kuladūsakassa bhikkhuno yāvatatiyaṁ samanubhāsanāya na paṭinissajjantassa saṅghādiseso ekena samuṭṭhānena samuṭṭhāti—
It has one:

kāyato ca vācato ca cittato ca samuṭṭhāti.
body, speech, and mind.

Terasa saṅghādisesā niṭṭhitā.
The thirteen offenses entailing suspension are finished

3. Sekhiya
3. The rules to be trained in

…pe…

Anādariyaṁ paṭicca udake uccāraṁ vā passāvaṁ vā kheḷaṁ vā karontassa dukkaṭaṁ katihi samuṭṭhānehi samuṭṭhāti?
There is an offense of wrong conduct for, out of disrespect, defecating, urinating, or spitting in water. How many originations does it have?

Anādariyaṁ paṭicca udake uccāraṁ vā passāvaṁ vā kheḷaṁ vā karontassa dukkaṭaṁ ekena samuṭṭhānena samuṭṭhāti—
It has one:

kāyato ca cittato ca samuṭṭhāti, na vācato.
body and mind, not speech.

Sekhiyā niṭṭhitā.
The rules to be trained in are finished.

4. Pārājikādi
4. The offenses entailing expulsion, etc.

Cattāro pārājikā katihi samuṭṭhānehi samuṭṭhanti?
How many originations do the four offenses entailing expulsion have?

Cattāro pārājikā tīhi samuṭṭhānehi samuṭṭhanti—
They have three:

siyā kāyato ca cittato ca samuṭṭhanti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhanti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
body, speech, and mind.

Terasa saṅghādisesā katihi samuṭṭhānehi samuṭṭhanti?
How many originations do the thirteen offenses entailing suspension have?

Terasa saṅghādisesā chahi samuṭṭhānehi samuṭṭhanti—
They have six:

siyā kāyato samuṭṭhanti, na vācato na cittato;
body, not speech or mind; or

siyā vācato samuṭṭhanti, na kāyato na cittato;
speech, not body or mind; or

siyā kāyato ca vācato ca samuṭṭhanti, na cittato;
body and speech, not mind; or

siyā kāyato ca cittato ca samuṭṭhanti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhanti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
body, speech, and mind.

Dve aniyatā katihi samuṭṭhānehi samuṭṭhanti?
How many originations do the two undetermined offenses have?

Dve aniyatā tīhi samuṭṭhānehi samuṭṭhanti—
They have three:

siyā kāyato ca cittato ca samuṭṭhanti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhanti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
body, speech, and mind.

Tiṁsa nissaggiyā pācittiyā katihi samuṭṭhānehi samuṭṭhanti?
How many originations do the thirty offenses entailing relinquishment have?

Tiṁsa nissaggiyā pācittiyā chahi samuṭṭhānehi samuṭṭhanti—
They have six:

siyā kāyato samuṭṭhanti, na vācato na cittato;
body, not speech or mind; or

siyā vācato samuṭṭhanti, na kāyato na cittato;
speech, not body or mind; or

siyā kāyato ca vācato ca samuṭṭhanti, na cittato;
body and speech, not mind; or

siyā kāyato ca cittato ca samuṭṭhanti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhanti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
body, speech, and mind.

Dvenavuti pācittiyā katihi samuṭṭhānehi samuṭṭhanti?
How many originations do the ninety-two offenses entailing confession have?

Dvenavuti pācittiyā chahi samuṭṭhānehi samuṭṭhanti—
They have six:

siyā kāyato samuṭṭhanti, na vācato na cittato;
body, not speech or mind; or

siyā vācato samuṭṭhanti, na kāyato na cittato;
speech, not body or mind; or

siyā kāyato ca vācato ca samuṭṭhanti, na cittato;
body and speech, not mind; or

siyā kāyato ca cittato ca samuṭṭhanti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhanti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
body, speech, and mind.

Cattāro pāṭidesanīyā katihi samuṭṭhānehi samuṭṭhanti?
How many originations do the four offenses entailing acknowledgment have?

Cattāro pāṭidesanīyā catūhi samuṭṭhānehi samuṭṭhanti—
They have four:

siyā kāyato samuṭṭhanti, na vācato na cittato;
body, not speech or mind; or

siyā kāyato ca vācato ca samuṭṭhanti, na cittato;
body and speech, not mind; or

siyā kāyato ca cittato ca samuṭṭhanti, na vācato;
body and mind, not speech; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
body, speech, and mind.

Pañcasattati sekhiyā katihi samuṭṭhānehi samuṭṭhanti?
How many originations do the seventy-five rules to be trained in have?

Pañcasattati sekhiyā tīhi samuṭṭhānehi samuṭṭhanti—
They have three:

siyā kāyato ca cittato ca samuṭṭhanti, na vācato;
body and mind, not speech; or

siyā vācato ca cittato ca samuṭṭhanti, na kāyato;
speech and mind, not body; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti.
body, speech, and mind.

Samuṭṭhānaṁ niṭṭhitaṁ.
The originations are finished.

Tassuddānaṁ
This is the summary:

Acittakusalā ceva,
“Unintentionally, and wholesome,

samuṭṭhānañca sabbathā;
And originations in every way;

Yathādhammena ñāyena,
By the method that accords with the Teaching,

samuṭṭhānaṁ vijānathāti.
You should know origination.”