abhidhamma » pp » pp1 » Puggalapaññatti

Mātikā

2. Dukauddesa

<b>Dve puggalā—</b>

Kodhano ca, upanāhī ca.

Makkhī ca, paḷāsī ca.

Issukī ca, maccharī ca.

Saṭho ca, māyāvī ca.

Ahiriko ca, anottappī ca.

Dubbaco ca, pāpamitto ca.

Indriyesu aguttadvāro ca, bhojane amattaññū ca.

Muṭṭhassati ca, asampajāno ca.

Sīlavipanno ca, diṭṭhivipanno ca.

Ajjhattasaṁyojano ca, bahiddhāsaṁyojano ca.

Akkodhano ca, anupanāhī ca.

Amakkhī ca, apaḷāsī ca.

Anissukī ca, amaccharī ca.

Asaṭho ca, amāyāvī ca.

Hirimā ca, ottappī ca.

Suvaco ca, kalyāṇamitto ca.

Indriyesu guttadvāro ca, bhojane mattaññū ca.

Upaṭṭhitassati ca, sampajāno ca.

Sīlasampanno ca, diṭṭhisampanno ca.

Dve puggalā dullabhā lokasmiṁ.

Dve puggalā duttappayā.

Dve puggalā sutappayā.

Dvinnaṁ puggalānaṁ āsavā vaḍḍhanti.

Dvinnaṁ puggalānaṁ āsavā na vaḍḍhanti.

Hīnādhimutto ca, paṇītādhimutto ca.

Titto ca, tappetā ca.

Dukaṁ.