abhidhamma » pp » pp1 » Puggalapaññatti

Mātikā

3. Tikauddesa

<b>Tayo puggalā—</b>

Nirāso, āsaṁso, vigatāso.

Tayo gilānūpamā puggalā.

Kāyasakkhī, diṭṭhippatto, saddhāvimutto.

Gūthabhāṇī, pupphabhāṇī, madhubhāṇī.

Arukūpamacitto puggalo, vijjūpamacitto puggalo, vajirūpamacitto puggalo.

Andho, ekacakkhu, dvicakkhu.

Avakujjapañño puggalo, ucchaṅgapañño puggalo, puthupañño puggalo.

Atthekacco puggalo kāmesu ca bhavesu ca avītarāgo, atthekacco puggalo kāmesu vītarāgo bhavesu avītarāgo, atthekacco puggalo kāmesu ca bhavesu ca vītarāgo.

Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo.

Tayo potthakūpamā puggalā.

Tayo kāsikavatthūpamā puggalā.

Suppameyyo, duppameyyo, appameyyo.

Atthekacco puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo, atthekacco puggalo sakkatvā garuṁ katvā sevitabbo bhajitabbo payirupāsitabbo.

Atthekacco puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo, atthekacco puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo;

atthekacco puggalo sevitabbo bhajitabbo payirupāsitabbo.

Atthekacco puggalo sīlesu paripūrakārī, samādhismiṁ mattaso kārī, paññāya mattaso kārī;

atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī;

atthekacco puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī.

Tayo satthāro.

Aparepi tayo satthāro.

Tikaṁ.