abhidhamma » pp » pp2 » Puggalapaññatti

Niddesa

1. Ekakapuggalapaññatti

Katamo ca puggalo samayavimutto?

Idhekacco puggalo kālena kālaṁ samayena samayaṁ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti—

ayaṁ vuccati puggalo “samayavimutto”.

Katamo ca puggalo asamayavimutto?

Idhekacco puggalo na heva kho kālena kālaṁ samayena samayaṁ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti—

ayaṁ vuccati puggalo “asamayavimutto”.

Sabbepi ariyapuggalā ariye vimokkhe asamayavimuttā.

Katamo ca puggalo kuppadhammo?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ.

So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī;

na yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi.

Ṭhānaṁ kho panetaṁ vijjati, yaṁ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṁ—

ayaṁ vuccati puggalo “kuppadhammo”.

Katamo ca puggalo akuppadhammo?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ.

So ca kho nikāmalābhī hoti akicchalābhī akasiralābhī;

yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi.

Aṭṭhānametaṁ anavakāso yaṁ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṁ—

ayaṁ vuccati puggalo “akuppadhammo”.

Sabbepi ariyapuggalā ariye vimokkhe akuppadhammā.

Katamo ca puggalo parihānadhammo?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ.

So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī;

na yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi.

Ṭhānaṁ kho panetaṁ vijjati, yaṁ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya—

ayaṁ vuccati puggalo “parihānadhammo”.

Katamo ca puggalo aparihānadhammo?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ.

So ca kho nikāmalābhī hoti akicchalābhī akasiralābhī;

yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi.

Aṭṭhānametaṁ anavakāso yaṁ so puggalo pamādamāgamma tāhi samāpattīhi parihāyeyya—

ayaṁ vuccati puggalo “aparihānadhammo”.

Sabbepi ariyapuggalā ariye vimokkhe aparihānadhammā.

Katamo ca puggalo cetanābhabbo?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ.

So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī;

na yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi.

Sace anusañceteti, na parihāyati tāhi samāpattīhi.

Sace na anusañceteti, parihāyati tāhi samāpattīhi—

ayaṁ vuccati puggalo “cetanābhabbo”.

Katamo ca puggalo anurakkhaṇābhabbo?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ.

So ca kho na nikāmalābhī hoti na akicchalābhī na akasiralābhī;

na yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi.

Sace anurakkhati, na parihāyati tāhi samāpattīhi.

Sace na anurakkhati, parihāyati tāhi samāpattīhi—

ayaṁ vuccati puggalo “anurakkhaṇābhabbo”.

Katamo ca puggalo puthujjano?

Yassa puggalassa tīṇi saṁyojanāni appahīnāni;

na ca tesaṁ dhammānaṁ pahānāya paṭipanno—

ayaṁ vuccati puggalo “puthujjano”.

Katamo ca puggalo gotrabhū?

Yesaṁ dhammānaṁ samanantarā ariyadhammassa avakkanti hoti tehi dhammehi samannāgato—

ayaṁ vuccati puggalo “gotrabhū”.

Katamo ca puggalo bhayūparato?

Satta sekkhā bhayūparatā, ye ca puthujjanā sīlavanto.

Arahā abhayūparato.

Katamo ca puggalo abhabbāgamano?

Ye te puggalā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā acchandikā duppaññā eḷā, abhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ—

ime vuccanti puggalā “abhabbāgamanā”.

Katamo ca puggalo bhabbāgamano?

Ye te puggalā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññavanto aneḷā, bhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ—

ime vuccanti puggalā “bhabbāgamanā”.

Katamo ca puggalo niyato?

Pañca puggalā ānantarikā, ye ca micchādiṭṭhikā niyatā, aṭṭha ca ariyapuggalā niyatā.

Avasesā puggalā aniyatā.

Katamo ca puggalo paṭipannako?

Cattāro maggasamaṅgino puggalā paṭipannakā, cattāro phalasamaṅgino puggalā phale ṭhitā.

Katamo ca puggalo samasīsī?

Yassa puggalassa apubbaṁ acarimaṁ āsavapariyādānañca hoti jīvitapariyādānañca—

ayaṁ vuccati puggalo “samasīsī”.

Katamo ca puggalo ṭhitakappī?

Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya yāvāyaṁ puggalo na sotāpattiphalaṁ sacchikaroti.

Ayaṁ vuccati puggalo “ṭhitakappī”.

Sabbepi maggasamaṅgino puggalā ṭhitakappino.

Katamo ca puggalo ariyo?

Aṭṭha ariyapuggalā ariyā.

Avasesā puggalā anariyā.

Katamo ca puggalo sekkho?

Cattāro maggasamaṅgino tayo phalasamaṅgino puggalā “sekkhā”.

Arahā asekkho.

Avasesā puggalā nevasekkhanāsekkhā.

Katamo ca puggalo tevijjo?

Tīhi vijjāhi samannāgato puggalo “tevijjo”.

Katamo ca puggalo chaḷabhiñño?

Chahi abhiññāhi samannāgato puggalo “chaḷabhiñño”.

Katamo ca puggalo sammāsambuddho?

Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni abhisambujjhati;

tattha ca sabbaññutaṁ pāpuṇāti, balesu ca vasībhāvaṁ—

ayaṁ vuccati puggalo “sammāsambuddho”.

Katamo ca puggalo paccekasambuddho?

Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni abhisambujjhati;

na ca tattha sabbaññutaṁ pāpuṇāti, na ca balesu vasībhāvaṁ—

ayaṁ vuccati puggalo “paccekasambuddho”.

Katamo ca puggalo ubhatobhāgavimutto?

Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati;

paññāya cassa disvā āsavā parikkhīṇā honti—

ayaṁ vuccati puggalo “ubhatobhāgavimutto”.

Katamo ca puggalo paññāvimutto?

Idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati;

paññāya cassa disvā āsavā parikkhīṇā honti.

Ayaṁ vuccati puggalo “paññāvimutto”.

Katamo ca puggalo kāyasakkhī?

Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati;

paññāya cassa disvā ekacce āsavā parikkhīṇā honti.

Ayaṁ vuccati puggalo “kāyasakkhī”.

Katamo ca puggalo diṭṭhippatto?

Idhekacco puggalo “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā.

Paññāya cassa disvā ekacce āsavā parikkhīṇā honti—

ayaṁ vuccati puggalo “diṭṭhippatto”.

Katamo ca puggalo saddhāvimutto?

Idhekacco puggalo “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā.

Paññāya cassa disvā ekacce āsavā parikkhīṇā honti, no ca kho yathā diṭṭhippattassa—

ayaṁ vuccati puggalo “saddhāvimutto”.

Katamo ca puggalo dhammānusārī?

Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṁ adhimattaṁ hoti, paññāvāhiṁ paññāpubbaṅgamaṁ ariyamaggaṁ bhāveti—

ayaṁ vuccati puggalo “dhammānusārī”.

Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī phale ṭhito diṭṭhippatto.

Katamo ca puggalo saddhānusārī?

Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṁ adhimattaṁ hoti, saddhāvāhiṁ saddhāpubbaṅgamaṁ ariyamaggaṁ bhāveti—

ayaṁ vuccati puggalo “saddhānusārī”.

Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī phale ṭhito saddhāvimutto.

Katamo ca puggalo sattakkhattuparamo?

Idhekacco puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

So sattakkhattuṁ deve ca mānuse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti—

ayaṁ vuccati puggalo “sattakkhattuparamo”.

Katamo ca puggalo kolaṅkolo?

Idhekacco puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

So dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti—

ayaṁ vuccati puggalo “kolaṅkolo”.

Katamo ca puggalo ekabījī?

Idhekacco puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

So ekaṁyeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti—

ayaṁ vuccati puggalo “ekabījī”.

Katamo ca puggalo sakadāgāmī?

Idhekacco puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti—

ayaṁ vuccati puggalo “sakadāgāmī”.

Katamo ca puggalo anāgāmī?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā—

ayaṁ vuccati puggalo “anāgāmī”.

Katamo ca puggalo antarāparinibbāyī?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.

So upapannaṁ vā samanantarā appattaṁ vā vemajjhaṁ āyuppamāṇaṁ ariyamaggaṁ sañjaneti upariṭṭhimānaṁ saṁyojanānaṁ pahānāya—

ayaṁ vuccati puggalo “antarāparinibbāyī”.

Katamo ca puggalo upahaccaparinibbāyī?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.

So atikkamitvā vemajjhaṁ āyuppamāṇaṁ upahacca vā kālakiriyaṁ ariyamaggaṁ sañjaneti upariṭṭhimānaṁ saṁyojanānaṁ pahānāya—

ayaṁ vuccati puggalo “upahaccaparinibbāyī”.

Katamo ca puggalo asaṅkhāraparinibbāyī?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.

So asaṅkhārena ariyamaggaṁ sañjaneti upariṭṭhimānaṁ saṁyojanānaṁ pahānāya—

ayaṁ vuccati puggalo “asaṅkhāraparinibbāyī”.

Katamo ca puggalo sasaṅkhāraparinibbāyī?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.

So sasaṅkhārena ariyamaggaṁ sañjaneti upariṭṭhimānaṁ saṁyojanānaṁ pahānāya—

ayaṁ vuccati puggalo “sasaṅkhāraparinibbāyī”.

Katamo ca puggalo uddhaṁsoto akaniṭṭhagāmī?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā.

So avihā cuto atappaṁ gacchati, atappā cuto sudassaṁ gacchati, sudassā cuto sudassiṁ gacchati, sudassiyā cuto akaniṭṭhaṁ gacchati;

akaniṭṭhe ariyamaggaṁ sañjaneti upariṭṭhimānaṁ saṁyojanānaṁ pahānāya—

ayaṁ vuccati puggalo “uddhaṁsoto akaniṭṭhagāmī”.

Katamo ca puggalo sotāpanno sotāpattiphalasacchikiriyāya paṭipanno?

Tiṇṇaṁ saṁyojanānaṁ pahānāya paṭipanno puggalo sotāpattiphalasacchikiriyāya paṭipanno.

Yassa puggalassa tīṇi saṁyojanāni pahīnāni—

ayaṁ vuccati puggalo “sotāpanno”.

Kāmarāgabyāpādānaṁ tanubhāvāya paṭipanno puggalo sakadāgāmiphalasacchikiriyāya paṭipanno.

Yassa puggalassa kāmarāgabyāpādā tanubhūtā—

ayaṁ vuccati puggalo “sakadāgāmī”.

Kāmarāgabyāpādānaṁ anavasesappahānāya paṭipanno puggalo anāgāmiphalasacchikiriyāya paṭipanno.

Yassa puggalassa kāmarāgabyāpādā anavasesā pahīnā—

ayaṁ vuccati puggalo “anāgāmī”.

Rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāya paṭipanno puggalo arahattaphalasacchikiriyāya paṭipanno.

Yassa puggalassa rūparāgo arūparāgo māno uddhaccaṁ avijjā anavasesā pahīnā—

ayaṁ vuccati puggalo “arahā”.

Ekakaniddeso.