abhidhamma » pp » pp2 » Puggalapaññatti

Niddesa

2. Dukapuggalapaññatti

Katamo ca puggalo kodhano?

Tattha katamo kodho?

Yo kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati kodho.

Yassa puggalassa ayaṁ kodho appahīno—

ayaṁ vuccati puggalo “kodhano”.

Katamo ca puggalo upanāhī?

Tattha katamo upanāho?

Pubbakālaṁ kodho aparakālaṁ upanāho.

Yo evarūpo upanāho upanayhanā upanayhitattaṁ aṭṭhapanā ṭhapanā saṇṭhapanā anusaṁsandanā anuppabandhanā daḷhīkammaṁ kodhassa—

ayaṁ vuccati upanāho.

Yassa puggalassa ayaṁ upanāho appahīno—

ayaṁ vuccati puggalo “upanāhī”.

Katamo ca puggalo makkhī?

Tattha katamo makkho?

Yo makkho makkhāyanā makkhāyitattaṁ niṭṭhuriyaṁ niṭṭhuriyakammaṁ—

ayaṁ vuccati makkho.

Yassa puggalassa ayaṁ makkho appahīno—

ayaṁ vuccati puggalo “makkhī”.

Katamo ca puggalo paḷāsī?

Tattha katamo paḷāso?

Yo paḷāso paḷāsāyanā paḷāsāyitattaṁ paḷāsāhāro vivādaṭṭhānaṁ yugaggāho appaṭinissaggo—

ayaṁ vuccati paḷāso.

Yassa puggalassa ayaṁ paḷāso appahīno—

ayaṁ vuccati puggalo “paḷāsī”.

Katamo ca puggalo issukī?

Tattha katamā issā?

Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṁ usūyā usūyanā usūyitattaṁ—

ayaṁ vuccati issā.

Yassa puggalassa ayaṁ issā appahīnā—

ayaṁ vuccati puggalo “issukī”.

Katamo ca puggalo maccharī?

Tattha katamaṁ macchariyaṁ?

Pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ maccheraṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

idaṁ vuccati macchariyaṁ.

Yassa puggalassa idaṁ macchariyaṁ appahīnaṁ—

ayaṁ vuccati puggalo “maccharī”.

Katamo ca puggalo saṭho?

Tattha katamaṁ sāṭheyyaṁ?

Idhekacco saṭho hoti parisaṭho.

Yaṁ tattha saṭhaṁ saṭhatā sāṭheyyaṁ kakkaratā kakkariyaṁ parikkhattatā pārikkhattiyaṁ—

idaṁ vuccati sāṭheyyaṁ.

Yassa puggalassa idaṁ sāṭheyyaṁ appahīnaṁ—

ayaṁ vuccati puggalo “saṭho”.

Katamo ca puggalo māyāvī?

Tattha katamā māyā?

Idhekacco kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā tassa paṭicchādanahetu pāpikaṁ icchaṁ paṇidahati—

“mā maṁ jaññā”ti icchati, “mā maṁ jaññā”ti saṅkappati “mā maṁ jaññā”ti vācaṁ bhāsati, “mā maṁ jaññā”ti kāyena parakkamati.

Yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikiraṇā pariharaṇā gūhanā parigūhanā chādanā paṭicchādanā anuttānīkammaṁ anāvikammaṁ vocchādanā pāpakiriyā—

ayaṁ vuccati māyā.

Yassa puggalassa ayaṁ māyā appahīnā—

ayaṁ vuccati puggalo “māyāvī”.

Katamo ca puggalo ahiriko?

Tattha katamaṁ ahirikaṁ?

Yaṁ na hirīyati hiriyitabbena na hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati ahirikaṁ.

Iminā ahirikena samannāgato puggalo “ahiriko”.

Katamo ca puggalo anottappī?

Tattha katamaṁ anottappaṁ?

Yaṁ na ottappati ottappitabbena na ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati anottappaṁ.

Iminā anottappena samannāgato puggalo “anottappī”.

Katamo ca puggalo dubbaco?

Tattha katamā dovacassatā?

Sahadhammike vuccamāne dovacassāyaṁ dovacassiyaṁ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṁ anādariyatā agāravatā appatissavatā—

ayaṁ vuccati dovacassatā.

Imāya dovacassatāya samannāgato puggalo “dubbaco”.

Katamo ca puggalo pāpamitto?

Tattha katamā pāpamittatā?

Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṁ sevanā nisevanā saṁsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā—

ayaṁ vuccati pāpamittatā.

Imāya pāpamittatāya samannāgato puggalo “pāpamitto”.

Katamo ca puggalo indriyesu aguttadvāro?

Tattha katamā indriyesu aguttadvāratā?

Idhekacco puggalo cakkhunā rūpaṁ disvā nimittaggāhī hoti anubyañjanaggāhī;

yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati cakkhundriyaṁ, cakkhundriye na saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya nimittaggāhī hoti anubyañjanaggāhī;

yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya na paṭipajjati, na rakkhati manindriyaṁ, manindriye na saṁvaraṁ āpajjati.

Yā imesaṁ channaṁ indriyānaṁ agutti agopanā anārakkho asaṁvaro—

ayaṁ vuccati indriyesu aguttadvāratā.

Imāya indriyesu aguttadvāratāya samannāgato puggalo “indriyesu aguttadvāro”.

Katamo ca puggalo bhojane amattaññū?

Tattha katamā bhojane amattaññutā?

Idhekacco puggalo appaṭisaṅkhā ayoniso āhāraṁ āhāreti davāya madāya maṇḍanāya vibhūsanāya, yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane—

ayaṁ vuccati bhojane amattaññutā.

Imāya bhojane amattaññutāya samannāgato puggalo “bhojane amattaññū”.

Katamo ca puggalo muṭṭhassati?

Tattha katamaṁ muṭṭhassaccaṁ?

Yā assati ananussati appaṭissati assati assaraṇatā adhāraṇatā pilāpanatā sammussanatā—

idaṁ vuccati muṭṭhassaccaṁ.

Iminā muṭṭhassaccena samannāgato puggalo “muṭṭhassati”.

Katamo ca puggalo asampajāno?

Tattha katamaṁ asampajaññaṁ?

Yaṁ aññāṇaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhaṇā apaccavekkhaṇā apaccakkhakammaṁ dummejjhaṁ bālyaṁ asampajaññaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

idaṁ vuccati asampajaññaṁ.

Iminā asampajaññena samannāgato puggalo “asampajāno”.

Katamo ca puggalo sīlavipanno?

Tattha katamā sīlavipatti?

Kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo—

ayaṁ vuccati sīlavipatti.

Sabbampi dussilyaṁ sīlavipatti.

Imāya sīlavipattiyā samannāgato puggalo “sīlavipanno”.

Katamo ca puggalo diṭṭhivipanno?

Tattha katamā diṭṭhivipatti?

“Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti.

Yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho, ayaṁ vuccati diṭṭhivipatti.

Sabbāpi micchādiṭṭhi diṭṭhivipatti.

Imāya diṭṭhivipattiyā samannāgato puggalo “diṭṭhivipanno”.

Katamo ca puggalo ajjhattasaṁyojano?

Yassa puggalassa pañcorambhāgiyāni saṁyojanāni appahīnāni—

ayaṁ vuccati puggalo “ajjhattasaṁyojano”.

Katamo ca puggalo bahiddhāsaṁyojano?

Yassa puggalassa pañcuddhambhāgiyāni saṁyojanāni appahīnāni—

ayaṁ vuccati puggalo “bahiddhāsaṁyojano”.

Katamo ca puggalo akkodhano?

Tattha katamo kodho?

Yo kodho kujjhanā kujjhitattaṁ doso dussanā dussitattaṁ byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho caṇḍikkaṁ asuropo anattamanatā cittassa—

ayaṁ vuccati kodho.

Yassa puggalassa ayaṁ kodho pahīno—

ayaṁ vuccati puggalo “akkodhano”.

Katamo ca puggalo anupanāhī?

Tattha katamo upanāho?

Pubbakālaṁ kodho aparakālaṁ upanāho yo evarūpo upanāho upanayhanā upanayhitattaṁ aṭṭhapanā ṭhapanā saṇṭhapanā anusaṁsandanā anuppabandhanā daḷhīkammaṁ kodhassa—

ayaṁ vuccati upanāho.

Yassa puggalassa ayaṁ upanāho pahīno—

ayaṁ vuccati puggalo “anupanāhī”.

Katamo ca puggalo amakkhī?

Tattha katamo makkho?

Yo makkho makkhāyanā makkhāyitattaṁ niṭṭhuriyaṁ niṭṭhuriyakammaṁ—

ayaṁ vuccati makkho.

Yassa puggalassa ayaṁ makkho pahīno—

ayaṁ vuccati puggalo “amakkhī”.

Katamo ca puggalo apaḷāsī?

Tattha katamo paḷāso?

Yo paḷāso paḷāsāyanā paḷāsāyitattaṁ paḷāsāhāro vivādaṭṭhānaṁ yugaggāho appaṭinissaggo—

ayaṁ vuccati paḷāso.

Yassa puggalassa ayaṁ paḷāso pahīno—

ayaṁ vuccati puggalo “apaḷāsī”.

Katamo ca puggalo anissukī?

Tattha katamā issā?

Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṁ usūyā usūyanā usūyitattaṁ—

ayaṁ vuccati issā.

Yassa puggalassa ayaṁ issā pahīnā—

ayaṁ vuccati puggalo “anissukī”.

Katamo ca puggalo amaccharī?

Tattha katamaṁ macchariyaṁ?

Pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ maccheraṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

idaṁ vuccati macchariyaṁ.

Yassa puggalassa idaṁ macchariyaṁ pahīnaṁ—

ayaṁ vuccati puggalo “amaccharī”.

Katamo ca puggalo asaṭho?

Tattha katamaṁ sāṭheyyaṁ?

Idhekacco saṭho hoti parisaṭho.

Yaṁ tattha saṭhaṁ saṭhatā sāṭheyyaṁ kakkaratā kakkariyaṁ parikkhattatā pārikkhattiyaṁ—

idaṁ vuccati sāṭheyyaṁ.

Yassa puggalassa idaṁ sāṭheyyaṁ pahīnaṁ—

ayaṁ vuccati puggalo “asaṭho”.

Katamo ca puggalo amāyāvī?

Tattha katamā māyā?

Idhekacco puggalo kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā tassa paṭicchādanahetu pāpikaṁ icchaṁ paṇidahati—

“mā maṁ jaññā”ti icchati, “mā maṁ jaññā”ti saṅkappati, “mā maṁ jaññā”ti vācaṁ bhāsati, “mā maṁ jaññā”ti kāyena parakkamati.

Yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikiraṇā pariharaṇā gūhanā parigūhanā chādanā paṭicchādanā anuttānīkammaṁ anāvikammaṁ vocchādanā pāpakiriyā—

ayaṁ vuccati māyā.

Yassa puggalassa ayaṁ māyā pahīnā—

ayaṁ vuccati puggalo “amāyāvī”.

Katamo ca puggalo hirimā?

Tattha katamā hirī?

Yaṁ hirīyati hiriyitabbena hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

ayaṁ vuccati hirī.

Imāya hiriyā samannāgato puggalo “hirimā”.

Katamo ca puggalo ottappī?

Tattha katamaṁ ottappaṁ?

Yaṁ ottappati ottappitabbena ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā—

idaṁ vuccati ottappaṁ.

Iminā ottappena samannāgato puggalo “ottappī”.

Katamo ca puggalo suvaco?

Tattha katamā sovacassatā?

Sahadhammike vuccamāne sovacassāyaṁ sovacassiyaṁ sovacassatā avippaṭikulaggāhitā avipaccanīkasātatā sādariyaṁ sādariyatā sagāravatā sappatissavatā—

ayaṁ vuccati sovacassatā.

Imāya sovacassatāya samannāgato puggalo “suvaco”.

Katamo ca puggalo kalyāṇamitto?

Tattha katamā kalyāṇamittatā?

Ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto, yā tesaṁ sevanā nisevanā saṁsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā—

ayaṁ vuccati kalyāṇamittatā.

Imāya kalyāṇamittatāya samannāgato puggalo “kalyāṇamitto”.

Katamo ca puggalo indriyesu guttadvāro?

Tattha katamā indriyesu guttadvāratā?

Idhekacco puggalo cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī;

yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati.

Sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī;

yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati.

Yā imesaṁ channaṁ indriyānaṁ gutti gopanā ārakkho saṁvaro—

ayaṁ vuccati indriyesu guttadvāratā.

Imāya indriyesu guttadvāratāya samannāgato puggalo “indriyesu guttadvāro”.

Katamo ca puggalo bhojane mattaññū?

Tattha katamā bhojane mattaññutā?

Idhekacco puggalo paṭisaṅkhā yoniso āhāraṁ āhāreti—

“neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya;

yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya.

Iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā”ti.

Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane—

ayaṁ vuccati bhojane mattaññutā.

Imāya bhojane mattaññutāya samannāgato puggalo “bhojane mattaññū”.

Katamo ca puggalo upaṭṭhitassati?

Tattha katamā sati?

Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṁ satibalaṁ sammāsati—

ayaṁ vuccati sati.

Imāya satiyā samannāgato puggalo “upaṭṭhitassati”.

Katamo ca puggalo sampajāno?

Tattha katamaṁ sampajaññaṁ?

Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati sampajaññaṁ.

Iminā sampajaññena samannāgato puggalo “sampajāno”.

Katamo ca puggalo sīlasampanno?

Tattha katamā sīlasampadā?

Kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo—

ayaṁ vuccati sīlasampadā.

Sabbopi sīlasaṁvaro sīlasampadā.

Imāya sīlasampadāya samannāgato puggalo “sīlasampanno”.

Katamo ca puggalo diṭṭhisampanno?

Tattha katamā diṭṭhisampadā?

“Atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti.

Yā evarūpā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati diṭṭhisampadā.

Sabbāpi sammādiṭṭhi diṭṭhisampadā.

Imāya diṭṭhisampadāya samannāgato puggalo “diṭṭhisampanno”.

Katame dve puggalā dullabhā lokasmiṁ?

Yo ca pubbakārī, yo ca kataññū katavedī—

ime dve puggalā dullabhā lokasmiṁ.

Katame dve puggalā duttappayā?

Yo ca laddhaṁ laddhaṁ nikkhipati, yo ca laddhaṁ laddhaṁ vissajjeti—

ime dve puggalā “duttappayā”.

Katame dve puggalā sutappayā?

Yo ca laddhaṁ laddhaṁ na nikkhipati, yo ca laddhaṁ laddhaṁ na vissajjeti—

ime dve puggalā “sutappayā”.

Katamesaṁ dvinnaṁ puggalānaṁ āsavā vaḍḍhanti?

Yo ca na kukkuccāyitabbaṁ kukkuccāyati, yo ca kukkuccāyitabbaṁ na kukkuccāyati—

imesaṁ dvinnaṁ puggalānaṁ āsavā vaḍḍhanti.

Katamesaṁ dvinnaṁ puggalānaṁ āsavā na vaḍḍhanti?

Yo ca na kukkuccāyitabbaṁ na kukkuccāyati, yo ca kukkuccāyitabbaṁ kukkuccāyati—

imesaṁ dvinnaṁ puggalānaṁ āsavā na vaḍḍhanti.

Katamo ca puggalo hīnādhimutto?

Idhekacco puggalo dussīlo hoti pāpadhammo, so aññaṁ dussīlaṁ pāpadhammaṁ sevati bhajati payirupāsati—

ayaṁ vuccati puggalo “hīnādhimutto”.

Katamo ca puggalo paṇītādhimutto?

Idhekacco puggalo sīlavā hoti kalyāṇadhammo, so aññaṁ sīlavantaṁ kalyāṇadhammaṁ sevati bhajati payirupāsati—

ayaṁ vuccati puggalo “paṇītādhimutto”.

Katamo ca puggalo titto?

Paccekasambuddhā ye ca tathāgatassa sāvakā arahanto tittā.

Sammāsambuddho titto ca tappetā ca.

Dukaniddeso.