abhidhamma » pp » pp2 » Puggalapaññatti

Niddesa

3. Tikapuggalapaññatti

Katamo ca puggalo nirāso?

Idhekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto.

So suṇāti—

“itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.

Tassa na evaṁ hoti—

“kudāssu nāmāhampi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmī”ti.

Ayaṁ vuccati puggalo “nirāso”.

Katamo ca puggalo āsaṁso?

Idhekacco puggalo sīlavā hoti kalyāṇadhammo.

So suṇāti—

“itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.

Tassa evaṁ hoti—

“kudāssu nāmāhampi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmī”ti.

Ayaṁ vuccati puggalo “āsaṁso”.

Katamo ca puggalo vigatāso?

Idhekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

So suṇāti—

“itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.

Tassa na evaṁ hoti—

“kudāssu nāmāhampi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmī”ti.

Taṁ kissa hetu?

Yā hissa pubbe avimuttassa vimuttāsā, sā paṭippassaddhā.

Ayaṁ vuccati puggalo “vigatāso”.

Tattha katame tayo gilānūpamā puggalā?

Tayo gilānā—

idhekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṁ upaṭṭhākaṁ alabhanto vā patirūpaṁ upaṭṭhākaṁ, neva vuṭṭhāti tamhā ābādhā.

Idha panekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṁ upaṭṭhākaṁ alabhanto vā patirūpaṁ upaṭṭhākaṁ, vuṭṭhāti tamhā ābādhā.

Idha panekacco gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto patirūpaṁ upaṭṭhākaṁ no alabhanto, vuṭṭhāti tamhā ābādhā.

Tatra yvāyaṁ gilāno labhanto sappāyāni bhojanāni no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto, labhanto patirūpaṁ upaṭṭhākaṁ no alabhanto, vuṭṭhāti tamhā ābādhā, imaṁ gilānaṁ paṭicca bhagavatā gilānabhattaṁ anuññātaṁ gilānabhesajjaṁ anuññātaṁ gilānupaṭṭhāko anuññāto.

Imañca pana gilānaṁ paṭicca aññepi gilānā upaṭṭhātabbā.

Evamevaṁ tayo gilānūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame tayo?

Idhekacco puggalo labhanto vā tathāgataṁ dassanāya alabhanto vā tathāgataṁ dassanāya, labhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya alabhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, neva okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.

Idha panekacco puggalo labhanto vā tathāgataṁ dassanāya alabhanto vā tathāgataṁ dassanāya, labhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya alabhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.

Idha panekacco puggalo labhanto tathāgataṁ dassanāya no alabhanto, labhanto tathāgatappaveditaṁ dhammavinayaṁ savaṇāya no alabhanto, okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.

Tatra yvāyaṁ puggalo labhanto tathāgataṁ dassanāya no alabhanto, labhanto tathāgatappaveditaṁ dhammavinayaṁ savaṇāya no alabhanto, okkamati niyāmaṁ kusalesu dhammesu sammattaṁ, imaṁ puggalaṁ paṭicca bhagavatā dhammadesanā anuññātā, imañca puggalaṁ paṭicca aññesampi dhammo desetabbo.

Ime tayo gilānūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katamo ca puggalo kāyasakkhī?

Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti—

ayaṁ vuccati puggalo “kāyasakkhī”.

Katamo ca puggalo diṭṭhippatto?

Idhekacco puggalo “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti—

ayaṁ vuccati puggalo “diṭṭhippatto”.

Katamo ca puggalo saddhāvimutto?

Idhekacco puggalo “idaṁ dukkhan”ti yathābhūtaṁ pajānāti …pe…

tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, no ca kho yathādiṭṭhippattassa—

ayaṁ vuccati puggalo “saddhāvimutto”.

Katamo ca puggalo gūthabhāṇī?

Idhekacco puggalo musāvādī hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho—

“ehambho, purisa, yaṁ jānāsi taṁ vadehī”ti,

so ajānaṁ vā āha—“jānāmī”ti,

jānaṁ vā āha—“na jānāmī”ti,

apassaṁ vā āha—“passāmī”ti,

passaṁ vā āha—“na passāmī”ti.

Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti—

ayaṁ vuccati puggalo “gūthabhāṇī”.

Katamo ca puggalo pupphabhāṇī?

Idhekacco puggalo musāvādaṁ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho—

“ehambho, purisa, yaṁ jānāsi taṁ vadehī”ti,

so ajānaṁ vā āha—“na jānāmī”ti,

jānaṁ vā āha—“jānāmī”ti,

apassaṁ vā āha—“na passāmī”ti,

passaṁ vā āha—“passāmī”ti.

Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti—

ayaṁ vuccati puggalo “pupphabhāṇī”.

Katamo ca puggalo madhubhāṇī?

Idhekacco puggalo yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti—

ayaṁ vuccati puggalo “madhubhāṇī”.

Katamo ca puggalo arukūpamacitto?

Idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti.

Seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṁ deti;

evamevaṁ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti—

ayaṁ vuccati puggalo “arukūpamacitto”.

Katamo ca puggalo vijjūpamacitto?

Idhekacco puggalo “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Seyyathāpi nāma cakkhumā puriso rattandhakāratimisāya vijjantarikāya rūpāni passeyya;

evamevaṁ idhekacco puggalo “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti—

ayaṁ vuccati puggalo “vijjūpamacitto”.

Katamo ca puggalo vajirūpamacitto?

Idhekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Seyyathāpi nāma vajirassa natthi kiñci abhejjaṁ maṇi vā pāsāṇo vā;

evamevaṁ idhekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati—

ayaṁ vuccati puggalo “vajirūpamacitto”.

Katamo ca puggalo andho?

Idhekaccassa puggalassa tathārūpaṁ cakkhu na hoti yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya, adhigataṁ vā bhogaṁ phātiṁ kareyya;

tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya—

ayaṁ vuccati puggalo “andho”.

Katamo ca puggalo ekacakkhu?

Idhekaccassa puggalassa tathārūpaṁ cakkhu hoti, yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya, adhigataṁ vā bhogaṁ phātiṁ kareyya;

tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya—

ayaṁ vuccati puggalo “ekacakkhu”.

Katamo ca puggalo dvicakkhu?

Idhekaccassa puggalassa tathārūpaṁ cakkhu hoti yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya, adhigataṁ vā bhogaṁ phātiṁ kareyya;

tathārūpampissa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya—

ayaṁ vuccati puggalo “dvicakkhu”.

Katamo ca puggalo avakujjapañño?

Idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammassavaṇāya.

Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti.

So tasmiṁ āsane nisinno tassā kathāya neva ādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti.

Vuṭṭhitopi tamhā āsanā tassā kathāya neva ādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti.

Seyyathāpi nāma kumbho nikkujjo tatra udakaṁ āsittaṁ vivaṭṭati, no saṇṭhāti;

evamevaṁ idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammassavaṇāya.

Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti.

So tasmiṁ āsane nisinno tassā kathāya neva ādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti.

Vuṭṭhitopi tamhā āsanā tassā kathāya neva ādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti—

ayaṁ vuccati puggalo “avakujjapañño”.

Katamo ca puggalo ucchaṅgapañño?

Idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammassavaṇāya.

Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti.

So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti.

Vuṭṭhito ca kho tamhā āsanā tassā kathāya neva ādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti.

Seyyathāpi nāma purisassa ucchaṅge nānākhajjakāni ākiṇṇāni—

tilā taṇḍulā modakā badarā.

So tamhā āsanā vuṭṭhahanto satisammosā pakireyya;

evamevaṁ idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammassavaṇāya.

Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti.

So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti.

Vuṭṭhito ca kho tamhā āsanā tassā kathāya neva ādimpi manasi karoti, na majjhampi manasi karoti, na pariyosānampi manasi karoti—

ayaṁ vuccati puggalo “ucchaṅgapañño”.

Katamo ca puggalo puthupañño?

Idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammassavaṇāya.

Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti.

So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti.

Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti.

Seyyathāpi nāma kumbho ukkujjo tatra udakaṁ āsittaṁ saṇṭhāti, no vivaṭṭati;

evamevaṁ idhekacco puggalo ārāmaṁ gantā honti abhikkhaṇaṁ bhikkhūnaṁ santike dhammassavaṇāya.

Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti.

So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti.

Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti—

ayaṁ vuccati puggalo “puthupañño”.

Katamo ca puggalo kāmesu ca bhavesu ca avītarāgo?

Sotāpannasakadāgāmino—

ime vuccanti puggalā “kāmesu ca bhavesu ca avītarāgā”.

Katamo ca puggalo kāmesu vītarāgo, bhavesu avītarāgo?

Anāgāmī—

ayaṁ vuccati puggalo “kāmesu vītarāgo, bhavesu avītarāgo”.

Katamo ca puggalo kāmesu ca bhavesu ca vītarāgo?

Arahā—

ayaṁ vuccati puggalo “kāmesu ca bhavesu ca vītarāgo”.

Katamo ca puggalo pāsāṇalekhūpamo?

Idhekacco puggalo abhiṇhaṁ kujjhati.

So ca khvassa kodho ciraṁ dīgharattaṁ anuseti.

Seyyathāpi nāma pāsāṇe lekhā na khippaṁ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti;

evamevaṁ idhekacco puggalo abhiṇhaṁ kujjhati.

So ca khvassa kodho ciraṁ dīgharattaṁ anuseti—

ayaṁ vuccati puggalo “pāsāṇalekhūpamo”.

Katamo ca puggalo pathavilekhūpamo?

Idhekacco puggalo abhiṇhaṁ kujjhati.

So ca khvassa kodho na ciraṁ dīgharattaṁ anuseti.

Seyyathāpi nāma pathaviyā lekhā khippaṁ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti;

evamevaṁ idhekacco puggalo abhiṇhaṁ kujjhati.

So ca khvassa kodho na ciraṁ dīgharattaṁ anuseti—

ayaṁ vuccati puggalo “pathavilekhūpamo”.

Katamo ca puggalo udakalekhūpamo?

Idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno saṁsandatimeva sandhiyatimeva sammodatimeva.

Seyyathāpi nāma udake lekhā khippaṁ lujjati, na ciraṭṭhitikā hoti;

evamevaṁ idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno saṁsandatimeva sandhiyatimeva sammodatimeva—

ayaṁ vuccati puggalo “udakalekhūpamo”.

Tattha katame tayo potthakūpamā puggalā?

Tayo potthakā—

navopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca, majjhimopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca, jiṇṇopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca.

Jiṇṇampi potthakaṁ ukkhaliparimajjanaṁ vā karonti saṅkārakūṭe vā naṁ chaḍḍenti.

Evamevaṁ tayome potthakūpamā puggalā santo saṁvijjamānā bhikkhūsu.

Katame tayo?

Navo cepi bhikkhu hoti dussīlo pāpadhammo, imassa dubbaṇṇatāya.

Seyyathāpi so potthako dubbaṇṇo, tathūpamo ayaṁ puggalo.

Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya.

Idamassa dukkhasamphassatāya.

Seyyathāpi so potthako dukkhasamphasso, tathūpamo ayaṁ puggalo.

Yesaṁ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ na mahapphalaṁ hoti na mahānisaṁsaṁ.

Idamassa appagghatāya.

Seyyathāpi so potthako appaggho, tathūpamo ayaṁ puggalo.

Majjhimo cepi bhikkhu hoti …pe…

thero cepi bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya.

Seyyathāpi so potthako dubbaṇṇo, tathūpamo ayaṁ puggalo.

Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya.

Idamassa dukkhasamphassatāya.

Seyyathāpi so potthako dukkhasamphasso, tathūpamo ayaṁ puggalo.

Yesaṁ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ na mahapphalaṁ hoti na mahānisaṁsaṁ.

Idamassa appagghatāya.

Seyyathāpi so potthako appaggho, tathūpamo ayaṁ puggalo.

Evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati.

Tamenaṁ bhikkhū evamāhaṁsu—

“kiṁ nu kho tuyhaṁ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṁ maññasī”ti.

So kupito anattamano tathārūpiṁ vācaṁ nicchāreti yathārūpāya vācāya saṅgho taṁ ukkhipati, saṅkārakūṭeva naṁ potthakaṁ.

Ime tayo potthakūpamā puggalā santo saṁvijjamānā bhikkhūsu.

Tattha katame tayo kāsikavatthūpamā puggalā?

Tīṇi kāsikavatthāni—

navampi kāsikavatthaṁ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, majjhimampi kāsikavatthaṁ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, jiṇṇampi kāsikavatthaṁ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca.

Jiṇṇampi kāsikavatthaṁ ratanapaliveṭhanaṁ vā karonti gandhakaraṇḍake vā naṁ nikkhipanti.

Evamevaṁ tayome kāsikavatthūpamā puggalā santo saṁvijjamānā bhikkhūsu.

Katame tayo?

Navo cepi bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya.

Seyyathāpi taṁ kāsikavatthaṁ vaṇṇavantaṁ, tathūpamo ayaṁ puggalo.

Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya.

Idamassa sukhasamphassatāya.

Seyyathāpi taṁ kāsikavatthaṁ sukhasamphassaṁ, tathūpamo ayaṁ puggalo.

Yesaṁ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ.

Idamassa mahagghatāya.

Seyyathāpi taṁ kāsikavatthaṁ mahagghaṁ, tathūpamo ayaṁ puggalo.

Majjhimo cepi bhikkhu …pe…

thero cepi bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya.

Seyyathāpi taṁ kāsikavatthaṁ vaṇṇavantaṁ, tathūpamo ayaṁ puggalo.

Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya.

Idamassa sukhasamphassatāya.

Seyyathāpi taṁ kāsikavatthaṁ sukhasamphassaṁ, tathūpamo ayaṁ puggalo.

Yesaṁ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ.

Idamassa mahagghatāya.

Seyyathāpi taṁ kāsikavatthaṁ mahagghaṁ, tathūpamo ayaṁ puggalo.

Evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati, tamenaṁ bhikkhū evamāhaṁsu—

“appasaddā āyasmanto hotha, thero bhikkhu dhammañca vinayañca bhaṇatī”ti.

Tassa taṁ vacanaṁ ādheyyaṁ gacchati, gandhakaraṇḍakeva naṁ kāsikavatthaṁ.

Ime tayo kāsikavatthūpamā puggalā santo saṁvijjamānā bhikkhūsu.

Katamo ca puggalo suppameyyo?

Idhekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo—

ayaṁ vuccati puggalo “suppameyyo”.

Katamo ca puggalo duppameyyo?

Idhekacco puggalo anuddhato hoti anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṁvutindriyo—

ayaṁ vuccati puggalo “duppameyyo”.

Katamo ca puggalo appameyyo?

Idhekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati—

ayaṁ vuccati puggalo “appameyyo”.

Katamo ca puggalo na sevitabbo na bhajitabbo na payirupāsitabbo?

Idhekacco puggalo hīno hoti sīlena samādhinā paññāya.

Evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo, aññatra anuddayā aññatra anukampā.

Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo?

Idhekacco puggalo sadiso hoti sīlena samādhinā paññāya.

Evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

Taṁ kissa hetu?

“Sīlasāmaññagatānaṁ sataṁ sīlakathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissati;

samādhisāmaññagatānaṁ sataṁ samādhikathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissati;

paññāsāmaññagatānaṁ sataṁ paññākathā ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī bhavissatī”ti.

Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

Katamo ca puggalo sakkatvā garuṁ katvā sevitabbo bhajitabbo payirupāsitabbo?

Idhekacco puggalo adhiko hoti sīlena samādhinā paññāya.

Evarūpo puggalo sakkatvā garuṁ katvā sevitabbo bhajitabbo payirupāsitabbo.

Taṁ kissa hetu?

“Aparipūraṁ vā sīlakkhandhaṁ paripūressāmi, paripūraṁ vā sīlakkhandhaṁ tattha tattha paññāya anuggahessāmi;

aparipūraṁ vā samādhikkhandhaṁ paripūressāmi, paripūraṁ vā samādhikkhandhaṁ tattha tattha paññāya anuggahessāmi;

aparipūraṁ vā paññākkhandhaṁ paripūressāmi, paripūraṁ vā paññākkhandhaṁ tattha tattha paññāya anuggahessāmī”ti.

Tasmā evarūpo puggalo sakkatvā garuṁ katvā sevitabbo bhajitabbo payirupāsitabbo.

Katamo ca puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo?

Idhekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto.

Evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

Taṁ kissa hetu?

Kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati, atha kho naṁ pāpako kittisaddo abbhuggacchati—

“pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅko”ti.

Seyyathāpi nāma ahi gūthagato kiñcāpi na ḍaṁsati, atha kho naṁ makkheti;

evamevaṁ kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati, atha kho naṁ pāpako kittisaddo abbhuggacchati—

“pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅko”ti.

Tasmā evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

Katamo ca puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo?

Idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti.

Seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṁ deti, evamevaṁ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti.

Seyyathāpi nāma tindukālātaṁ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṁ bhiyyoso mattāya cicciṭāyati ciṭiciṭāyati;

evamevaṁ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti.

Seyyathāpi nāma gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya duggandho hoti;

evamevaṁ idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti;

evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

Taṁ kissa hetu?

“Akkoseyyapi maṁ paribhāseyyapi maṁ anatthampi me kareyyā”ti.

Tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo.

Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo?

Idhekacco puggalo sīlavā hoti kalyāṇadhammo—

evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

Taṁ kissa hetu?

Kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati, atha kho naṁ kalyāṇo kittisaddo abbhuggacchati—

“kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅko”ti.

Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.

Katamo ca puggalo sīlesu paripūrakārī, samādhismiṁ mattaso kārī, paññāya mattaso kārī?

Sotāpannasakadāgāmino—

ime vuccanti puggalā sīlesu paripūrakārino, samādhismiṁ mattaso kārino, paññāya mattaso kārino.

Katamo ca puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī?

Anāgāmī—

ayaṁ vuccati puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya mattaso kārī.

Katamo ca puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī?

Arahā—

ayaṁ vuccati puggalo sīlesu ca paripūrakārī, samādhismiñca paripūrakārī, paññāya ca paripūrakārī.

Tattha katame tayo satthāro?

Idhekacco satthā kāmānaṁ pariññaṁ paññapeti, na rūpānaṁ pariññaṁ paññapeti, na vedanānaṁ pariññaṁ paññapeti.

Idha panekacco satthā kāmānañca pariññaṁ paññapeti, rūpānañca pariññaṁ paññapeti, na vedanānaṁ pariññaṁ paññapeti.

Idha panekacco satthā kāmānañca pariññaṁ paññapeti, rūpānañca pariññaṁ paññapeti, vedanānañca pariññaṁ paññapeti.

Tatra yvāyaṁ satthā kāmānaṁ pariññaṁ paññapeti, na rūpānaṁ pariññaṁ paññapeti, na vedanānaṁ pariññaṁ paññapeti, rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo.

Tatra yvāyaṁ satthā kāmānañca pariññaṁ paññapeti, rūpānañca pariññaṁ paññapeti, na vedanānaṁ pariññaṁ paññapeti, arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo.

Tatra yvāyaṁ satthā kāmānañca pariññaṁ paññapeti, rūpānañca pariññaṁ paññapeti, vedanānañca pariññaṁ paññapeti, sammāsambuddho satthā tena daṭṭhabbo.

Ime tayo satthāro.

Tattha katame aparepi tayo satthāro?

Idhekacco satthā diṭṭhe ceva dhamme attānaṁ saccato thetato paññapeti, abhisamparāyañca attānaṁ saccato thetato paññapeti.

Idha panekacco satthā diṭṭhe ceva dhamme attānaṁ saccato thetato paññapeti, no ca kho abhisamparāyaṁ attānaṁ saccato thetato paññapeti.

Idha panekacco satthā diṭṭhe ceva dhamme attānaṁ saccato thetato na paññapeti, abhisamparāyañca attānaṁ saccato thetato na paññapeti.

Tatra yvāyaṁ satthā diṭṭhe ceva dhamme attānaṁ saccato thetato paññapeti, abhisamparāyañca attānaṁ saccato thetato paññapeti, sassatavādo satthā tena daṭṭhabbo.

Tatra yvāyaṁ satthā diṭṭhe ceva dhamme attānaṁ saccato thetato paññapeti, no ca kho abhisamparāyaṁ attānaṁ saccato thetato paññapeti, ucchedavādo satthā tena daṭṭhabbo.

Tatra yvāyaṁ satthā diṭṭhe ceva dhamme attānaṁ saccato thetato na paññapeti, abhisamparāyañca attānaṁ saccato thetato na paññapeti, sammāsambuddho satthā tena daṭṭhabbo.

Ime aparepi tayo satthāro.

Tikaniddeso.