sutta » kn » ps » Paṭisambhidāmagga

1 Mahāvagga

1.1. Ñāṇakathā

1.1.1. Sutamayañāṇaniddesa

Kathaṁ sotāvadhāne paññā sutamaye ñāṇaṁ?

“Ime dhammā abhiññeyyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā pariññeyyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā pahātabbā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā bhāvetabbā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā sacchikātabbā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā hānabhāgiyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā ṭhitibhāgiyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā visesabhāgiyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Ime dhammā nibbedhabhāgiyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Sabbe saṅkhārā aniccā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Sabbe saṅkhārā dukkhā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Sabbe dhammā anattā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Idaṁ dukkhaṁ ariyasaccan”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Idaṁ dukkhasamudayaṁ ariyasaccan”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Idaṁ dukkhanirodhaṁ ariyasaccan”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

Kathaṁ “ime dhammā abhiññeyyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

Eko dhammo abhiññeyyo—

sabbe sattā āhāraṭṭhitikā.

Dve dhammā abhiññeyyā—

dve dhātuyo.

Tayo dhammā abhiññeyyā—

tisso dhātuyo.

Cattāro dhammā abhiññeyyā—

cattāri ariyasaccāni.

Pañca dhammā abhiññeyyā—

pañca vimuttāyatanāni.

Cha dhammā abhiññeyyā—

cha anuttariyāni.

Satta dhammā abhiññeyyā—

satta niddasavatthūni.

Aṭṭha dhammā abhiññeyyā—

aṭṭha abhibhāyatanāni.

Nava dhammā abhiññeyyā—

nava anupubbavihārā.

Dasa dhammā abhiññeyyā—

dasa nijjaravatthūni. [10]

“Sabbaṁ, bhikkhave, abhiññeyyaṁ.

Kiñca, bhikkhave, sabbaṁ abhiññeyyaṁ?

Cakkhu, bhikkhave, abhiññeyyaṁ;

rūpā abhiññeyyā;

cakkhuviññāṇaṁ abhiññeyyaṁ;

cakkhusamphasso abhiññeyyo;

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi abhiññeyyaṁ.

Sotaṁ abhiññeyyaṁ;

saddā abhiññeyyā …

ghānaṁ abhiññeyyaṁ;

gandhā abhiññeyyā …

jivhā abhiññeyyā;

rasā abhiññeyyā …

kāyo abhiññeyyo;

phoṭṭhabbā abhiññeyyā …

mano abhiññeyyo;

dhammā abhiññeyyā;

manoviññāṇaṁ abhiññeyyaṁ,

manosamphasso abhiññeyyo;

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi abhiññeyyaṁ”. [30]

Rūpaṁ abhiññeyyaṁ;

vedanā abhiññeyyā;

saññā abhiññeyyā;

saṅkhārā abhiññeyyā;

viññāṇaṁ abhiññeyyaṁ. [5]

Cakkhu abhiññeyyaṁ;

sotaṁ abhiññeyyaṁ;

ghānaṁ abhiññeyyaṁ;

jivhā abhiññeyyā;

kāyo abhiññeyyo;

mano abhiññeyyo.

Rūpā abhiññeyyā;

saddā abhiññeyyā;

gandhā abhiññeyyā;

rasā abhiññeyyā;

phoṭṭhabbā abhiññeyyā;

dhammā abhiññeyyā.

Cakkhuviññāṇaṁ abhiññeyyaṁ;

sotaviññāṇaṁ abhiññeyyaṁ;

ghānaviññāṇaṁ abhiññeyyaṁ;

jivhāviññāṇaṁ abhiññeyyaṁ;

kāyaviññāṇaṁ abhiññeyyaṁ;

manoviññāṇaṁ abhiññeyyaṁ.

Cakkhusamphasso abhiññeyyo;

sotasamphasso abhiññeyyo;

ghānasamphasso abhiññeyyo;

jivhāsamphasso abhiññeyyo;

kāyasamphasso abhiññeyyo;

manosamphasso abhiññeyyo;

cakkhusamphassajā vedanā abhiññeyyā;

sotasamphassajā vedanā abhiññeyyā;

ghānasamphassajā vedanā abhiññeyyā;

jivhāsamphassajā vedanā abhiññeyyā;

kāyasamphassajā vedanā abhiññeyyā;

manosamphassajā vedanā abhiññeyyā.

Rūpasaññā abhiññeyyā;

saddasaññā abhiññeyyā;

gandhasaññā abhiññeyyā;

rasasaññā abhiññeyyā;

phoṭṭhabbasaññā abhiññeyyā;

dhammasaññā abhiññeyyā.

Rūpasañcetanā abhiññeyyā;

saddasañcetanā abhiññeyyā;

gandhasañcetanā abhiññeyyā;

rasasañcetanā abhiññeyyā;

phoṭṭhabbasañcetanā abhiññeyyā;

dhammasañcetanā abhiññeyyā.

Rūpataṇhā abhiññeyyā;

saddataṇhā abhiññeyyā;

gandhataṇhā abhiññeyyā;

rasataṇhā abhiññeyyā;

phoṭṭhabbataṇhā abhiññeyyā;

dhammataṇhā abhiññeyyā.

Rūpavitakko abhiññeyyo;

saddavitakko abhiññeyyo;

gandhavitakko abhiññeyyo;

rasavitakko abhiññeyyo;

phoṭṭhabbavitakko abhiññeyyo;

dhammavitakko abhiññeyyo.

Rūpavicāro abhiññeyyo;

saddavicāro abhiññeyyo;

gandhavicāro abhiññeyyo;

rasavicāro abhiññeyyo;

phoṭṭhabbavicāro abhiññeyyo;

dhammavicāro abhiññeyyo. [60]

Pathavīdhātu abhiññeyyā;

āpodhātu abhiññeyyā;

tejodhātu abhiññeyyā;

vāyodhātu abhiññeyyā;

ākāsadhātu abhiññeyyā;

viññāṇadhātu abhiññeyyā. [6]

Pathavīkasiṇaṁ abhiññeyyaṁ;

āpokasiṇaṁ abhiññeyyaṁ;

tejokasiṇaṁ abhiññeyyaṁ;

vāyokasiṇaṁ abhiññeyyaṁ;

nīlakasiṇaṁ abhiññeyyaṁ;

pītakasiṇaṁ abhiññeyyaṁ;

lohitakasiṇaṁ abhiññeyyaṁ;

odātakasiṇaṁ abhiññeyyaṁ;

ākāsakasiṇaṁ abhiññeyyaṁ;

viññāṇakasiṇaṁ abhiññeyyaṁ. [10]

Kesā abhiññeyyā;

lomā abhiññeyyā;

nakhā abhiññeyyā;

dantā abhiññeyyā;

taco abhiññeyyo, maṁsaṁ abhiññeyyaṁ;

nhārū abhiññeyyā;

aṭṭhī abhiññeyyā;

aṭṭhimiñjā abhiññeyyā;

vakkaṁ abhiññeyyaṁ;

hadayaṁ abhiññeyyaṁ;

yakanaṁ abhiññeyyaṁ;

kilomakaṁ abhiññeyyaṁ;

pihakaṁ abhiññeyyaṁ;

papphāsaṁ abhiññeyyaṁ;

antaṁ abhiññeyyaṁ antaguṇaṁ abhiññeyyaṁ;

udariyaṁ abhiññeyyaṁ;

karīsaṁ abhiññeyyaṁ;

pittaṁ abhiññeyyaṁ;

semhaṁ abhiññeyyaṁ;

pubbo abhiññeyyo;

lohitaṁ abhiññeyyaṁ;

sedo abhiññeyyo;

medo abhiññeyyo;

assu abhiññeyyaṁ;

vasā abhiññeyyā;

kheḷo abhiññeyyo;

siṅghāṇikā abhiññeyyā;

lasikā abhiññeyyā;

muttaṁ abhiññeyyaṁ;

matthaluṅgaṁ abhiññeyyaṁ. [32]

Cakkhāyatanaṁ abhiññeyyaṁ;

rūpāyatanaṁ abhiññeyyaṁ.

Sotāyatanaṁ abhiññeyyaṁ;

saddāyatanaṁ abhiññeyyaṁ.

Ghānāyatanaṁ abhiññeyyaṁ;

gandhāyatanaṁ abhiññeyyaṁ.

Jivhāyatanaṁ abhiññeyyaṁ;

rasāyatanaṁ abhiññeyyaṁ.

Kāyāyatanaṁ abhiññeyyaṁ;

phoṭṭhabbāyatanaṁ abhiññeyyaṁ.

Manāyatanaṁ abhiññeyyaṁ;

dhammāyatanaṁ abhiññeyyaṁ. [12]

Cakkhudhātu abhiññeyyā;

rūpadhātu abhiññeyyā;

cakkhuviññāṇadhātu abhiññeyyā.

Sotadhātu abhiññeyyā;

saddadhātu abhiññeyyā;

sotaviññāṇadhātu abhiññeyyā.

Ghānadhātu abhiññeyyā;

gandhadhātu abhiññeyyā;

ghānaviññāṇadhātu abhiññeyyā.

Jivhādhātu abhiññeyyā;

rasadhātu abhiññeyyā;

jivhāviññāṇadhātu abhiññeyyā.

Kāyadhātu abhiññeyyā;

phoṭṭhabbadhātu abhiññeyyā;

kāyaviññāṇadhātu abhiññeyyā.

Manodhātu abhiññeyyā;

dhammadhātu abhiññeyyā;

manoviññāṇadhātu abhiññeyyā. [18]

Cakkhundriyaṁ abhiññeyyaṁ;

sotindriyaṁ abhiññeyyaṁ;

ghānindriyaṁ abhiññeyyaṁ;

jivhindriyaṁ abhiññeyyaṁ;

kāyindriyaṁ abhiññeyyaṁ;

manindriyaṁ abhiññeyyaṁ;

jīvitindriyaṁ abhiññeyyaṁ;

itthindriyaṁ abhiññeyyaṁ;

purisindriyaṁ abhiññeyyaṁ;

sukhindriyaṁ abhiññeyyaṁ;

dukkhindriyaṁ abhiññeyyaṁ;

somanassindriyaṁ abhiññeyyaṁ;

domanassindriyaṁ abhiññeyyaṁ;

upekkhindriyaṁ abhiññeyyaṁ;

saddhindriyaṁ abhiññeyyaṁ;

vīriyindriyaṁ abhiññeyyaṁ;

satindriyaṁ abhiññeyyaṁ;

samādhindriyaṁ abhiññeyyaṁ;

paññindriyaṁ abhiññeyyaṁ;

anaññātaññassāmītindriyaṁ abhiññeyyaṁ;

aññindriyaṁ abhiññeyyaṁ;

aññātāvindriyaṁ abhiññeyyaṁ. [22]

Kāmadhātu abhiññeyyā;

rūpadhātu abhiññeyyā;

arūpadhātu abhiññeyyā.

Kāmabhavo abhiññeyyo;

rūpabhavo abhiññeyyo;

arūpabhavo abhiññeyyo.

Saññābhavo abhiññeyyo;

asaññābhavo abhiññeyyo;

nevasaññānāsaññābhavo abhiññeyyo.

Ekavokārabhavo abhiññeyyo;

catuvokārabhavo abhiññeyyo;

pañcavokārabhavo abhiññeyyo. [12]

Paṭhamaṁ jhānaṁ abhiññeyyaṁ;

dutiyaṁ jhānaṁ abhiññeyyaṁ;

tatiyaṁ jhānaṁ abhiññeyyaṁ;

catutthaṁ jhānaṁ abhiññeyyaṁ.

Mettācetovimutti abhiññeyyā;

karuṇācetovimutti abhiññeyyā;

muditācetovimutti abhiññeyyā;

upekkhācetovimutti abhiññeyyā.

Ākāsānañcāyatanasamāpatti abhiññeyyā;

viññāṇañcāyatanasamāpatti abhiññeyyā;

ākiñcaññāyatanasamāpatti abhiññeyyā;

nevasaññānāsaññāyatanasamāpatti abhiññeyyā. [12]

Avijjā abhiññeyyā;

saṅkhārā abhiññeyyā;

viññāṇaṁ abhiññeyyaṁ;

nāmarūpaṁ abhiññeyyaṁ;

saḷāyatanaṁ abhiññeyyaṁ;

phasso abhiññeyyo;

vedanā abhiññeyyā;

taṇhā abhiññeyyā;

upādānaṁ abhiññeyyaṁ;

bhavo abhiññeyyo;

jāti abhiññeyyā;

jarāmaraṇaṁ abhiññeyyaṁ. [12]

Dukkhaṁ abhiññeyyaṁ;

dukkhasamudayo abhiññeyyo;

dukkhanirodho abhiññeyyo;

dukkhanirodhagāminī paṭipadā abhiññeyyā.

Rūpaṁ abhiññeyyaṁ;

rūpasamudayo abhiññeyyo;

rūpanirodho abhiññeyyo;

rūpanirodhagāminī paṭipadā abhiññeyyā.

Vedanā abhiññeyyā …pe…

saññā abhiññeyyā …pe…

saṅkhārā abhiññeyyā …pe…

viññāṇaṁ abhiññeyyaṁ.

Cakkhu abhiññeyyaṁ …pe…

jarāmaraṇaṁ abhiññeyyaṁ;

jarāmaraṇasamudayo abhiññeyyo;

jarāmaraṇanirodho abhiññeyyo;

jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā. [808]

Dukkhassa pariññaṭṭho abhiññeyyo;

dukkhasamudayassa pahānaṭṭho abhiññeyyo;

dukkhanirodhassa sacchikiriyaṭṭho abhiññeyyo;

dukkhanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

Rūpassa pariññaṭṭho abhiññeyyo;

rūpasamudayassa pahānaṭṭho abhiññeyyo;

rūpanirodhassa sacchikiriyaṭṭho abhiññeyyo;

rūpanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

Vedanāya …pe…

saññāya …

saṅkhārānaṁ …

viññāṇassa …

cakkhussa …pe…

jarāmaraṇassa pariññaṭṭho abhiññeyyo;

jarāmaraṇasamudayassa pahānaṭṭho abhiññeyyo;

jarāmaraṇanirodhassa sacchikiriyaṭṭho abhiññeyyo;

jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. [808]

Dukkhassa pariññāpaṭivedhaṭṭho abhiññeyyo;

dukkhasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo;

dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo;

dukkhanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

Rūpassa pariññāpaṭivedhaṭṭho abhiññeyyo;

rūpasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo;

rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo;

rūpanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

Vedanāya …pe…

saññāya …

saṅkhārānaṁ …

viññāṇassa …

cakkhussa …pe…

jarāmaraṇassa pariññāpaṭivedhaṭṭho abhiññeyyo;

jarāmaraṇasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo;

jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo;

jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. [808]

Dukkhaṁ abhiññeyyaṁ;

dukkhasamudayo abhiññeyyo;

dukkhanirodho abhiññeyyo;

dukkhassa samudayanirodho abhiññeyyo;

dukkhassa chandarāganirodho abhiññeyyo;

dukkhassa assādo abhiññeyyo;

dukkhassa ādīnavo abhiññeyyo;

dukkhassa nissaraṇaṁ abhiññeyyaṁ.

Rūpaṁ abhiññeyyaṁ;

rūpasamudayo abhiññeyyo;

rūpanirodho abhiññeyyo;

rūpassa samudayanirodho abhiññeyyo;

rūpassa chandarāganirodho abhiññeyyo;

rūpassa assādo abhiññeyyo;

rūpassa ādīnavo abhiññeyyo;

rūpassa nissaraṇaṁ abhiññeyyaṁ.

Vedanā abhiññeyyā …pe…

saññā abhiññeyyā …

saṅkhārā abhiññeyyā …

viññāṇaṁ abhiññeyyaṁ …

cakkhu abhiññeyyaṁ …pe…

jarāmaraṇaṁ abhiññeyyaṁ;

jarāmaraṇasamudayo abhiññeyyo;

jarāmaraṇanirodho abhiññeyyo;

jarāmaraṇassa samudayanirodho abhiññeyyo;

jarāmaraṇassa chandarāganirodho abhiññeyyo;

jarāmaraṇassa assādo abhiññeyyo;

jarāmaraṇassa ādīnavo abhiññeyyo;

jarāmaraṇassa nissaraṇaṁ abhiññeyyaṁ. [1616]

Dukkhaṁ abhiññeyyaṁ;

dukkhasamudayo abhiññeyyo;

dukkhanirodho abhiññeyyo;

dukkhanirodhagāminī paṭipadā abhiññeyyā;

dukkhassa assādo abhiññeyyo;

dukkhassa ādīnavo abhiññeyyo;

dukkhassa nissaraṇaṁ abhiññeyyaṁ.

Rūpaṁ abhiññeyyaṁ;

rūpasamudayo abhiññeyyo;

rūpanirodho abhiññeyyo;

rūpanirodhagāminī paṭipadā abhiññeyyā;

rūpassa assādo abhiññeyyo;

rūpassa ādīnavo abhiññeyyo;

rūpassa nissaraṇaṁ abhiññeyyaṁ.

Vedanā abhiññeyyā …pe…

saññā abhiññeyyā …

saṅkhārā abhiññeyyā …

viññāṇaṁ abhiññeyyaṁ …

cakkhu abhiññeyyaṁ …pe…

jarāmaraṇaṁ abhiññeyyaṁ;

jarāmaraṇasamudayo abhiññeyyo;

jarāmaraṇanirodho abhiññeyyo;

jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā;

jarāmaraṇassa assādo abhiññeyyo;

jarāmaraṇassa ādīnavo abhiññeyyo;

jarāmaraṇassa nissaraṇaṁ abhiññeyyaṁ. [1414]

Aniccānupassanā abhiññeyyā;

dukkhānupassanā abhiññeyyā;

anattānupassanā abhiññeyyā;

nibbidānupassanā abhiññeyyā;

virāgānupassanā abhiññeyyā;

nirodhānupassanā abhiññeyyā;

paṭinissaggānupassanā abhiññeyyā.

Rūpe aniccānupassanā abhiññeyyā;

rūpe dukkhānupassanā abhiññeyyā;

rūpe anattānupassanā abhiññeyyā;

rūpe nibbidānupassanā abhiññeyyā;

rūpe virāgānupassanā abhiññeyyā;

rūpe nirodhānupassanā abhiññeyyā;

rūpe paṭinissaggānupassanā abhiññeyyā.

Vedanāya …pe…

saññāya …

saṅkhāresu …

viññāṇe …

cakkhusmiṁ …pe…

jarāmaraṇe aniccānupassanā abhiññeyyā;

jarāmaraṇe dukkhānupassanā abhiññeyyā;

jarāmaraṇe anattānupassanā abhiññeyyā;

jarāmaraṇe nibbidānupassanā abhiññeyyā;

jarāmaraṇe virāgānupassanā abhiññeyyā;

jarāmaraṇe nirodhānupassanā abhiññeyyā;

jarāmaraṇe paṭinissaggānupassanā abhiññeyyā. [1414]

Uppādo abhiññeyyo;

pavattaṁ abhiññeyyaṁ;

nimittaṁ abhiññeyyaṁ;

āyūhanā abhiññeyyā;

paṭisandhi abhiññeyyā;

gati abhiññeyyā;

nibbatti abhiññeyyā;

upapatti abhiññeyyā;

jāti abhiññeyyā;

jarā abhiññeyyā;

byādhi abhiññeyyo, maraṇaṁ abhiññeyyaṁ;

soko abhiññeyyo;

paridevo abhiññeyyo;

upāyāso abhiññeyyo. [15]

Anuppādo abhiññeyyo;

appavattaṁ abhiññeyyaṁ;

animittaṁ abhiññeyyaṁ;

anāyūhanā abhiññeyyā;

appaṭisandhi abhiññeyyā;

agati abhiññeyyā;

anibbatti abhiññeyyā;

anupapatti abhiññeyyā;

ajāti abhiññeyyā;

ajarā abhiññeyyā;

abyādhi abhiññeyyo;

amataṁ abhiññeyyaṁ;

asoko abhiññeyyo;

aparidevo abhiññeyyo;

anupāyāso abhiññeyyo. [15]

Uppādo abhiññeyyo;

anuppādo abhiññeyyo;

pavattaṁ abhiññeyyaṁ;

appavattaṁ abhiññeyyaṁ.

Nimittaṁ abhiññeyyaṁ;

animittaṁ abhiññeyyaṁ.

Āyūhanā abhiññeyyā;

anāyūhanā abhiññeyyā.

Paṭisandhi abhiññeyyā;

appaṭisandhi abhiññeyyā.

Gati abhiññeyyā;

agati abhiññeyyā.

Nibbatti abhiññeyyā;

anibbatti abhiññeyyā.

Upapatti abhiññeyyā;

anupapatti abhiññeyyā.

Jāti abhiññeyyā;

ajāti abhiññeyyā.

Jarā abhiññeyyā;

ajarā abhiññeyyā.

Byādhi abhiññeyyo;

abyādhi abhiññeyyo.

Maraṇaṁ abhiññeyyaṁ;

amataṁ abhiññeyyaṁ.

Soko abhiññeyyo;

asoko abhiññeyyo.

Paridevo abhiññeyyo;

aparidevo abhiññeyyo.

Upāyāso abhiññeyyo;

anupāyāso abhiññeyyo. [30]

Uppādo dukkhanti abhiññeyyaṁ.

Pavattaṁ dukkhanti abhiññeyyaṁ.

Nimittaṁ dukkhanti abhiññeyyaṁ.

Āyūhanā dukkhanti abhiññeyyaṁ.

Paṭisandhi dukkhanti abhiññeyyaṁ.

Gati dukkhanti abhiññeyyaṁ.

Nibbatti dukkhanti abhiññeyyaṁ.

Upapatti dukkhanti abhiññeyyaṁ.

Jāti dukkhanti abhiññeyyaṁ.

Jarā dukkhanti abhiññeyyaṁ.

Byādhi dukkhanti abhiññeyyaṁ.

Maraṇaṁ dukkhanti abhiññeyyaṁ.

Soko dukkhanti abhiññeyyaṁ.

Paridevo dukkhanti abhiññeyyaṁ.

Upāyāso dukkhanti abhiññeyyaṁ. [15]

Anuppādo sukhanti abhiññeyyaṁ.

Appavattaṁ sukhanti abhiññeyyaṁ.

Animittaṁ sukhanti abhiññeyyaṁ.

Anāyūhanā sukhanti abhiññeyyaṁ.

Appaṭisandhi sukhanti abhiññeyyaṁ.

Agati sukhanti abhiññeyyaṁ.

Anibbatti sukhanti abhiññeyyaṁ.

Anupapatti sukhanti abhiññeyyaṁ.

Ajāti sukhanti abhiññeyyaṁ.

Ajarā sukhanti abhiññeyyaṁ.

Abyādhi sukhanti abhiññeyyaṁ.

Amataṁ sukhanti abhiññeyyaṁ.

Asoko sukhanti abhiññeyyaṁ.

Aparidevo sukhanti abhiññeyyaṁ.

Anupāyāso sukhanti abhiññeyyaṁ. [15]

Uppādo dukkhaṁ, anuppādo sukhanti abhiññeyyaṁ.

Pavattaṁ dukkhaṁ, appavattaṁ sukhanti abhiññeyyaṁ.

Nimittaṁ dukkhaṁ, animittaṁ sukhanti abhiññeyyaṁ.

Āyūhanā dukkhaṁ, anāyūhanā sukhanti abhiññeyyaṁ.

Paṭisandhi dukkhaṁ, appaṭisandhi sukhanti abhiññeyyaṁ.

Gati dukkhaṁ, agati sukhanti abhiññeyyaṁ.

Nibbatti dukkhaṁ, anibbatti sukhanti abhiññeyyaṁ.

Upapatti dukkhaṁ, anupapatti sukhanti abhiññeyyaṁ.

Jāti dukkhaṁ, ajāti sukhanti abhiññeyyaṁ.

Jarā dukkhaṁ, ajarā sukhanti abhiññeyyaṁ.

Byādhi dukkhaṁ, abyādhi sukhanti abhiññeyyaṁ.

Maraṇaṁ dukkhaṁ, amataṁ sukhanti abhiññeyyaṁ.

Soko dukkhaṁ, asoko sukhanti abhiññeyyaṁ.

Paridevo dukkhaṁ, aparidevo sukhanti abhiññeyyaṁ.

Upāyāso dukkhaṁ, anupāyāso sukhanti abhiññeyyaṁ. [30]

Uppādo bhayanti abhiññeyyaṁ.

Pavattaṁ bhayanti abhiññeyyaṁ.

Nimittaṁ bhayanti abhiññeyyaṁ.

Āyūhanā bhayanti abhiññeyyaṁ.

Paṭisandhi bhayanti abhiññeyyaṁ.

Gati bhayanti abhiññeyyaṁ.

Nibbatti bhayanti abhiññeyyaṁ.

Upapatti bhayanti abhiññeyyaṁ.

Jāti bhayanti abhiññeyyaṁ.

Jarā bhayanti abhiññeyyaṁ.

Byādhi bhayanti abhiññeyyaṁ.

Maraṇaṁ bhayanti abhiññeyyaṁ.

Soko bhayanti abhiññeyyaṁ.

Paridevo bhayanti abhiññeyyaṁ.

Upāyāso bhayanti abhiññeyyaṁ. [15]

Anuppādo khemanti abhiññeyyaṁ.

Appavattaṁ khemanti abhiññeyyaṁ.

Animittaṁ khemanti abhiññeyyaṁ.

Anāyūhanā khemanti abhiññeyyaṁ.

Appaṭisandhi khemanti abhiññeyyaṁ.

Agati khemanti abhiññeyyaṁ.

Anibbatti khemanti abhiññeyyaṁ.

Anupapatti khemanti abhiññeyyaṁ.

Ajāti khemanti abhiññeyyaṁ.

Ajarā khemanti abhiññeyyaṁ.

Abyādhi khemanti abhiññeyyaṁ.

Amataṁ khemanti abhiññeyyaṁ.

Asoko khemanti abhiññeyyaṁ.

Aparidevo khemanti abhiññeyyaṁ.

Anupāyāso khemanti abhiññeyyaṁ. [15]

Uppādo bhayaṁ, anuppādo khemanti abhiññeyyaṁ.

Pavattaṁ bhayaṁ, appavattaṁ khemanti abhiññeyyaṁ.

Nimittaṁ bhayaṁ, animittaṁ khemanti abhiññeyyaṁ.

Āyūhanā bhayaṁ, anāyūhanā khemanti abhiññeyyaṁ.

Paṭisandhi bhayaṁ, appaṭisandhi khemanti abhiññeyyaṁ.

Gati bhayaṁ, agati khemanti abhiññeyyaṁ.

Nibbatti bhayaṁ, anibbatti khemanti abhiññeyyaṁ.

Upapatti bhayaṁ, anupapatti khemanti abhiññeyyaṁ.

Jāti bhayaṁ, ajāti khemanti abhiññeyyaṁ.

Jarā bhayaṁ, ajarā khemanti abhiññeyyaṁ.

Byādhi bhayaṁ, abyādhi khemanti abhiññeyyaṁ.

Maraṇaṁ bhayaṁ, amataṁ khemanti abhiññeyyaṁ.

Soko bhayaṁ, asoko khemanti abhiññeyyaṁ.

Paridevo bhayaṁ, aparidevo khemanti abhiññeyyaṁ.

Upāyāso bhayaṁ, anupāyāso khemanti abhiññeyyaṁ. [30]

Uppādo sāmisanti abhiññeyyaṁ.

Pavattaṁ sāmisanti abhiññeyyaṁ.

Nimittaṁ sāmisanti abhiññeyyaṁ.

Āyūhanā sāmisanti abhiññeyyaṁ.

Paṭisandhi sāmisanti abhiññeyyaṁ.

Gati sāmisanti abhiññeyyaṁ.

Nibbatti sāmisanti abhiññeyyaṁ.

Upapatti sāmisanti abhiññeyyaṁ.

Jāti sāmisanti abhiññeyyaṁ.

Jarā sāmisanti abhiññeyyaṁ.

Byādhi sāmisanti abhiññeyyaṁ.

Maraṇaṁ sāmisanti abhiññeyyaṁ.

Soko sāmisanti abhiññeyyaṁ.

Paridevo sāmisanti abhiññeyyaṁ.

Upāyāso sāmisanti abhiññeyyaṁ. [15]

Anuppādo nirāmisanti abhiññeyyaṁ.

Appavattaṁ nirāmisanti abhiññeyyaṁ.

Animittaṁ nirāmisanti abhiññeyyaṁ.

Anāyūhanā nirāmisanti abhiññeyyaṁ.

Appaṭisandhi nirāmisanti abhiññeyyaṁ.

Agati nirāmisanti abhiññeyyaṁ.

Anibbatti nirāmisanti abhiññeyyaṁ.

Anupapatti nirāmisanti abhiññeyyaṁ.

Ajāti nirāmisanti abhiññeyyaṁ.

Ajarā nirāmisanti abhiññeyyaṁ.

Abyādhi nirāmisanti abhiññeyyaṁ.

Amataṁ nirāmisanti abhiññeyyaṁ.

Asoko nirāmisanti abhiññeyyaṁ.

Aparidevo nirāmisanti abhiññeyyaṁ.

Anupāyāso nirāmisanti abhiññeyyaṁ. [15]

Uppādo sāmisaṁ, anuppādo nirāmisanti abhiññeyyaṁ.

Pavattaṁ sāmisaṁ, appavattaṁ nirāmisanti abhiññeyyaṁ.

Nimittaṁ sāmisaṁ, animittaṁ nirāmisanti abhiññeyyaṁ.

Āyūhanā sāmisaṁ, anāyūhanā nirāmisanti abhiññeyyaṁ.

Paṭisandhi sāmisaṁ, appaṭisandhi nirāmisanti abhiññeyyaṁ.

Gati sāmisaṁ, agati nirāmisanti abhiññeyyaṁ.

Nibbatti sāmisaṁ, anibbatti nirāmisanti abhiññeyyaṁ.

Upapatti sāmisaṁ, anupapatti nirāmisanti abhiññeyyaṁ.

Jāti sāmisaṁ, ajāti nirāmisanti abhiññeyyaṁ.

Jarā sāmisaṁ, ajarā nirāmisanti abhiññeyyaṁ.

Byādhi sāmisaṁ, abyādhi nirāmisanti abhiññeyyaṁ.

Maraṇaṁ sāmisaṁ, amataṁ nirāmisanti abhiññeyyaṁ.

Soko sāmisaṁ, asoko nirāmisanti abhiññeyyaṁ.

Paridevo sāmisaṁ, aparidevo nirāmisanti abhiññeyyaṁ.

Upāyāso sāmisaṁ, anupāyāso nirāmisanti abhiññeyyaṁ. [30]

Uppādo saṅkhārāti abhiññeyyaṁ.

Pavattaṁ saṅkhārāti abhiññeyyaṁ.

Nimittaṁ saṅkhārāti abhiññeyyaṁ.

Āyūhanā saṅkhārāti abhiññeyyaṁ.

Paṭisandhi saṅkhārāti abhiññeyyaṁ.

Gati saṅkhārāti abhiññeyyaṁ.

Nibbatti saṅkhārāti abhiññeyyaṁ.

Upapatti saṅkhārāti abhiññeyyaṁ.

Jāti saṅkhārāti abhiññeyyaṁ.

Jarā saṅkhārāti abhiññeyyaṁ.

Byādhi saṅkhārāti abhiññeyyaṁ.

Maraṇaṁ saṅkhārāti abhiññeyyaṁ.

Soko saṅkhārāti abhiññeyyaṁ.

Paridevo saṅkhārāti abhiññeyyaṁ.

Upāyāso saṅkhārāti abhiññeyyaṁ. [15]

Anuppādo nibbānanti abhiññeyyaṁ.

Appavattaṁ nibbānanti abhiññeyyaṁ.

Animittaṁ nibbānanti abhiññeyyaṁ.

Anāyūhanā nibbānanti abhiññeyyaṁ.

Appaṭisandhi nibbānanti abhiññeyyaṁ.

Agati nibbānanti abhiññeyyaṁ.

Anibbatti nibbānanti abhiññeyyaṁ.

Anupapatti nibbānanti abhiññeyyaṁ.

Ajāti nibbānanti abhiññeyyaṁ.

Ajaraṁ nibbānanti abhiññeyyaṁ.

Abyādhi nibbānanti abhiññeyyaṁ.

Amataṁ nibbānanti abhiññeyyaṁ.

Asoko nibbānanti abhiññeyyaṁ.

Aparidevo nibbānanti abhiññeyyaṁ.

Anupāyāso nibbānanti abhiññeyyaṁ. [15]

Uppādo saṅkhārā, anuppādo nibbānanti abhiññeyyaṁ.

Pavattaṁ saṅkhārā, appavattaṁ nibbānanti abhiññeyyaṁ.

Nimittaṁ saṅkhārā, animittaṁ nibbānanti abhiññeyyaṁ.

Āyūhanā saṅkhārā, anāyūhanā nibbānanti abhiññeyyaṁ.

Paṭisandhi saṅkhārā, appaṭisandhi nibbānanti abhiññeyyaṁ.

Gati saṅkhārā, agati nibbānanti abhiññeyyaṁ.

Nibbatti saṅkhārā, anibbatti nibbānanti abhiññeyyaṁ.

Upapatti saṅkhārā, anupapatti nibbānanti abhiññeyyaṁ.

Jāti saṅkhārā, ajāti nibbānanti abhiññeyyaṁ.

Jarā saṅkhārā, ajarā nibbānanti abhiññeyyaṁ.

Byādhi saṅkhārā, abyādhi nibbānanti abhiññeyyaṁ.

Maraṇaṁ saṅkhārā, amataṁ nibbānanti abhiññeyyaṁ.

Soko saṅkhārā, asoko nibbānanti abhiññeyyaṁ.

Paridevo saṅkhārā, aparidevo nibbānanti abhiññeyyaṁ.

Upāyāso saṅkhārā, anupāyāso nibbānanti abhiññeyyaṁ. [30]

Paṭhamabhāṇavāro.

Pariggahaṭṭho abhiññeyyo;

parivāraṭṭho abhiññeyyo;

paripūraṭṭho abhiññeyyo;

ekaggaṭṭho abhiññeyyo;

avikkhepaṭṭho abhiññeyyo;

paggahaṭṭho abhiññeyyo;

avisāraṭṭho abhiññeyyo;

anāvilaṭṭho abhiññeyyo;

aniñjanaṭṭho abhiññeyyo;

ekattupaṭṭhānavasena cittassa ṭhitaṭṭho abhiññeyyo;

ārammaṇaṭṭho abhiññeyyo;

gocaraṭṭho abhiññeyyo;

pahānaṭṭho abhiññeyyo;

pariccāgaṭṭho abhiññeyyo;

vuṭṭhānaṭṭho abhiññeyyo;

vivaṭṭanaṭṭho abhiññeyyo;

santaṭṭho abhiññeyyo;

paṇītaṭṭho abhiññeyyo;

vimuttaṭṭho abhiññeyyo;

anāsavaṭṭho abhiññeyyo;

taraṇaṭṭho abhiññeyyo;

animittaṭṭho abhiññeyyo;

appaṇihitaṭṭho abhiññeyyo;

suññataṭṭho abhiññeyyo;

ekarasaṭṭho abhiññeyyo;

anativattanaṭṭho abhiññeyyo;

yuganaddhaṭṭho abhiññeyyo;

niyyānaṭṭho abhiññeyyo;

hetuṭṭho abhiññeyyo;

dassanaṭṭho abhiññeyyo;

ādhipateyyaṭṭho abhiññeyyo. [31]

Samathassa avikkhepaṭṭho abhiññeyyo;

vipassanāya anupassanaṭṭho abhiññeyyo;

samathavipassanānaṁ ekarasaṭṭho abhiññeyyo;

yuganaddhassa anativattanaṭṭho abhiññeyyo. [4]

Sikkhāya samādānaṭṭho abhiññeyyo;

ārammaṇassa gocaraṭṭho abhiññeyyo;

līnassa cittassa paggahaṭṭho abhiññeyyo;

uddhatassa cittassa niggahaṭṭho abhiññeyyo;

ubhovisuddhānaṁ ajjhupekkhanaṭṭho abhiññeyyo;

visesādhigamaṭṭho abhiññeyyo;

uttari paṭivedhaṭṭho abhiññeyyo;

saccābhisamayaṭṭho abhiññeyyo;

nirodhe patiṭṭhāpakaṭṭho abhiññeyyo. [9]

Saddhindriyassa adhimokkhaṭṭho abhiññeyyo;

vīriyindriyassa paggahaṭṭho abhiññeyyo;

satindriyassa upaṭṭhānaṭṭho abhiññeyyo;

samādhindriyassa avikkhepaṭṭho abhiññeyyo;

paññindriyassa dassanaṭṭho abhiññeyyo. [5]

Saddhābalassa assaddhiye akampiyaṭṭho abhiññeyyo;

vīriyabalassa kosajje akampiyaṭṭho abhiññeyyo;

satibalassa pamāde akampiyaṭṭho abhiññeyyo;

samādhibalassa uddhacce akampiyaṭṭho abhiññeyyo;

paññābalassa avijjāya akampiyaṭṭho abhiññeyyo. [5]

Satisambojjhaṅgassa upaṭṭhānaṭṭho abhiññeyyo;

dhammavicayasambojjhaṅgassa pavicayaṭṭho abhiññeyyo;

vīriyasambojjhaṅgassa paggahaṭṭho abhiññeyyo;

pītisambojjhaṅgassa pharaṇaṭṭho abhiññeyyo;

passaddhisambojjhaṅgassa upasamaṭṭho abhiññeyyo;

samādhisambojjhaṅgassa avikkhepaṭṭho abhiññeyyo;

upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho abhiññeyyo. [7]

Sammādiṭṭhiyā dassanaṭṭho abhiññeyyo;

sammāsaṅkappassa abhiniropanaṭṭho abhiññeyyo;

sammāvācāya pariggahaṭṭho abhiññeyyo;

sammākammantassa samuṭṭhānaṭṭho abhiññeyyo;

sammāājīvassa vodānaṭṭho abhiññeyyo;

sammāvāyāmassa paggahaṭṭho abhiññeyyo;

sammāsatiyā upaṭṭhānaṭṭho abhiññeyyo;

sammāsamādhissa avikkhepaṭṭho abhiññeyyo. [8]

Indriyānaṁ ādhipateyyaṭṭho abhiññeyyo;

balānaṁ akampiyaṭṭho abhiññeyyo;

bojjhaṅgānaṁ niyyānaṭṭho abhiññeyyo;

maggassa hetuṭṭho abhiññeyyo;

satipaṭṭhānānaṁ upaṭṭhānaṭṭho abhiññeyyo;

sammappadhānānaṁ padahanaṭṭho abhiññeyyo;

iddhipādānaṁ ijjhanaṭṭho abhiññeyyo;

saccānaṁ tathaṭṭho abhiññeyyo;

payogānaṁ paṭippassaddhaṭṭho abhiññeyyo;

phalānaṁ sacchikiriyaṭṭho abhiññeyyo. [10]

Vitakkassa abhiniropanaṭṭho abhiññeyyo;

vicārassa upavicāraṭṭho abhiññeyyo;

pītiyā pharaṇaṭṭho abhiññeyyo;

sukhassa abhisandanaṭṭho abhiññeyyo.

Cittassa ekaggaṭṭho abhiññeyyo. [50]

Āvajjanaṭṭho abhiññeyyo;

vijānanaṭṭho abhiññeyyo;

pajānanaṭṭho abhiññeyyo;

sañjānanaṭṭho abhiññeyyo;

ekodaṭṭho abhiññeyyo.

Abhiññāya ñātaṭṭho abhiññeyyo;

pariññāya tīraṇaṭṭho abhiññeyyo;

pahānassa pariccāgaṭṭho abhiññeyyo;

bhāvanāya ekarasaṭṭho abhiññeyyo;

sacchikiriyāya phassanaṭṭho abhiññeyyo;

khandhānaṁ khandhaṭṭho abhiññeyyo;

dhātūnaṁ dhātuṭṭho abhiññeyyo;

āyatanānaṁ āyatanaṭṭho abhiññeyyo;

saṅkhatānaṁ saṅkhataṭṭho abhiññeyyo;

asaṅkhatassa asaṅkhataṭṭho abhiññeyyo. [15]

Cittaṭṭho abhiññeyyo;

cittānantariyaṭṭho abhiññeyyo;

cittassa vuṭṭhānaṭṭho abhiññeyyo;

cittassa vivaṭṭanaṭṭho abhiññeyyo;

cittassa hetuṭṭho abhiññeyyo;

cittassa paccayaṭṭho abhiññeyyo;

cittassa vatthuṭṭho abhiññeyyo;

cittassa bhūmaṭṭho abhiññeyyo;

cittassa ārammaṇaṭṭho abhiññeyyo;

cittassa gocaraṭṭho abhiññeyyo;

cittassa cariyaṭṭho abhiññeyyo;

cittassa gataṭṭho abhiññeyyo;

cittassa abhinīhāraṭṭho abhiññeyyo;

cittassa niyyānaṭṭho abhiññeyyo;

cittassa nissaraṇaṭṭho abhiññeyyo. [15]

Ekatte āvajjanaṭṭho abhiññeyyo;

ekatte vijānanaṭṭho abhiññeyyo;

ekatte pajānanaṭṭho abhiññeyyo;

ekatte sañjānanaṭṭho abhiññeyyo;

ekatte ekodaṭṭho abhiññeyyo;

(…) ekatte pakkhandanaṭṭho abhiññeyyo;

ekatte pasīdanaṭṭho abhiññeyyo;

ekatte santiṭṭhanaṭṭho abhiññeyyo;

ekatte vimuccanaṭṭho abhiññeyyo;

ekatte “etaṁ santan”ti passanaṭṭho abhiññeyyo;

ekatte yānīkataṭṭho abhiññeyyo;

ekatte vatthukataṭṭho abhiññeyyo;

ekatte anuṭṭhitaṭṭho abhiññeyyo;

ekatte paricitaṭṭho abhiññeyyo;

ekatte susamāraddhaṭṭho abhiññeyyo;

ekatte pariggahaṭṭho abhiññeyyo;

ekatte parivāraṭṭho abhiññeyyo;

ekatte paripūraṭṭho abhiññeyyo;

ekatte samodhānaṭṭho abhiññeyyo;

ekatte adhiṭṭhānaṭṭho abhiññeyyo;

ekatte āsevanaṭṭho abhiññeyyo;

ekatte bhāvanaṭṭho abhiññeyyo;

ekatte bahulīkammaṭṭho abhiññeyyo;

ekatte susamuggataṭṭho abhiññeyyo;

ekatte suvimuttaṭṭho abhiññeyyo;

ekatte bujjhanaṭṭho abhiññeyyo;

ekatte anubujjhanaṭṭho abhiññeyyo;

ekatte paṭibujjhanaṭṭho abhiññeyyo;

ekatte sambujjhanaṭṭho abhiññeyyo;

ekatte bodhanaṭṭho abhiññeyyo;

ekatte anubodhanaṭṭho abhiññeyyo;

ekatte paṭibodhanaṭṭho abhiññeyyo;

ekatte sambodhanaṭṭho abhiññeyyo;

ekatte bodhipakkhiyaṭṭho abhiññeyyo;

ekatte anubodhipakkhiyaṭṭho abhiññeyyo;

ekatte paṭibodhipakkhiyaṭṭho abhiññeyyo;

ekatte sambodhipakkhiyaṭṭho abhiññeyyo;

ekatte jotanaṭṭho abhiññeyyo;

ekatte ujjotanaṭṭho abhiññeyyo;

ekatte anujotanaṭṭho abhiññeyyo;

ekatte paṭijotanaṭṭho abhiññeyyo;

ekatte sañjotanaṭṭho abhiññeyyo. [42]

Patāpanaṭṭho abhiññeyyo;

virocanaṭṭho abhiññeyyo;

kilesānaṁ santāpanaṭṭho abhiññeyyo;

amalaṭṭho abhiññeyyo;

vimalaṭṭho abhiññeyyo;

nimmalaṭṭho abhiññeyyo;

samaṭṭho abhiññeyyo;

samayaṭṭho abhiññeyyo;

vivekaṭṭho abhiññeyyo;

vivekacariyaṭṭho abhiññeyyo;

virāgaṭṭho abhiññeyyo;

virāgacariyaṭṭho abhiññeyyo;

nirodhaṭṭho abhiññeyyo;

nirodhacariyaṭṭho abhiññeyyo;

vosaggaṭṭho abhiññeyyo;

vosaggacariyaṭṭho abhiññeyyo;

vimuttaṭṭho abhiññeyyo;

vimutticariyaṭṭho abhiññeyyo. [18]

Chandaṭṭho abhiññeyyo;

chandassa mūlaṭṭho abhiññeyyo;

chandassa pādaṭṭho abhiññeyyo;

chandassa padhānaṭṭho abhiññeyyo;

chandassa ijjhanaṭṭho abhiññeyyo;

chandassa adhimokkhaṭṭho abhiññeyyo;

chandassa paggahaṭṭho abhiññeyyo;

chandassa upaṭṭhānaṭṭho abhiññeyyo;

chandassa avikkhepaṭṭho abhiññeyyo;

chandassa dassanaṭṭho abhiññeyyo. [10]

Vīriyaṭṭho abhiññeyyo;

vīriyassa mūlaṭṭho abhiññeyyo;

vīriyassa pādaṭṭho abhiññeyyo;

vīriyassa padhānaṭṭho abhiññeyyo;

vīriyassa ijjhanaṭṭho abhiññeyyo;

vīriyassa adhimokkhaṭṭho abhiññeyyo;

vīriyassa paggahaṭṭho abhiññeyyo;

vīriyassa upaṭṭhānaṭṭho abhiññeyyo;

vīriyassa avikkhepaṭṭho abhiññeyyo;

vīriyassa dassanaṭṭho abhiññeyyo. [10]

Cittaṭṭho abhiññeyyo;

cittassa mūlaṭṭho abhiññeyyo;

cittassa pādaṭṭho abhiññeyyo;

cittassa padhānaṭṭho abhiññeyyo;

cittassa ijjhanaṭṭho abhiññeyyo;

cittassa adhimokkhaṭṭho abhiññeyyo;

cittassa paggahaṭṭho abhiññeyyo;

cittassa upaṭṭhānaṭṭho abhiññeyyo;

cittassa avikkhepaṭṭho abhiññeyyo;

cittassa dassanaṭṭho abhiññeyyo. [10]

Vīmaṁsaṭṭho abhiññeyyo;

vīmaṁsāya mūlaṭṭho abhiññeyyo;

vīmaṁsāya pādaṭṭho abhiññeyyo;

vīmaṁsāya padhānaṭṭho abhiññeyyo;

vīmaṁsāya ijjhanaṭṭho abhiññeyyo;

vīmaṁsāya adhimokkhaṭṭho abhiññeyyo;

vīmaṁsāya paggahaṭṭho abhiññeyyo;

vīmaṁsāya upaṭṭhānaṭṭho abhiññeyyo;

vīmaṁsāya avikkhepaṭṭho abhiññeyyo;

vīmaṁsāya dassanaṭṭho abhiññeyyo. [10]

Dukkhaṭṭho abhiññeyyo;

dukkhassa pīḷanaṭṭho abhiññeyyo;

dukkhassa saṅkhataṭṭho abhiññeyyo;

dukkhassa santāpaṭṭho abhiññeyyo;

dukkhassa vipariṇāmaṭṭho abhiññeyyo.

Samudayaṭṭho abhiññeyyo;

samudayassa āyūhanaṭṭho abhiññeyyo;

samudayassa nidānaṭṭho abhiññeyyo;

samudayassa saññogaṭṭho abhiññeyyo;

samudayassa palibodhaṭṭho abhiññeyyo;

nirodhaṭṭho abhiññeyyo;

nirodhassa nissaraṇaṭṭho abhiññeyyo;

nirodhassa vivekaṭṭho abhiññeyyo;

nirodhassa asaṅkhataṭṭho abhiññeyyo;

nirodhassa amataṭṭho abhiññeyyo.

Maggaṭṭho abhiññeyyo;

maggassa niyyānaṭṭho abhiññeyyo;

maggassa hetuṭṭho abhiññeyyo;

maggassa dassanaṭṭho abhiññeyyo;

maggassa ādhipateyyaṭṭho abhiññeyyo. [16]

Tathaṭṭho abhiññeyyo;

anattaṭṭho abhiññeyyo;

saccaṭṭho abhiññeyyo;

paṭivedhaṭṭho abhiññeyyo;

abhijānanaṭṭho abhiññeyyo;

parijānanaṭṭho abhiññeyyo;

dhammaṭṭho abhiññeyyo;

dhātuṭṭho abhiññeyyo;

ñātaṭṭho abhiññeyyo;

sacchikiriyaṭṭho abhiññeyyo;

phassanaṭṭho abhiññeyyo;

abhisamayaṭṭho abhiññeyyo. [12]

Nekkhammaṁ abhiññeyyaṁ;

abyāpādo abhiññeyyo;

ālokasaññā abhiññeyyā;

avikkhepo abhiññeyyo;

dhammavavatthānaṁ abhiññeyyaṁ;

ñāṇaṁ abhiññeyyaṁ;

pāmojjaṁ abhiññeyyaṁ.

Paṭhamaṁ jhānaṁ abhiññeyyaṁ;

dutiyaṁ jhānaṁ abhiññeyyaṁ;

tatiyaṁ jhānaṁ abhiññeyyaṁ;

catutthaṁ jhānaṁ abhiññeyyaṁ.

Ākāsānañcāyatanasamāpatti abhiññeyyā;

viññāṇañcāyatanasamāpatti abhiññeyyā;

ākiñcaññāyatanasamāpatti abhiññeyyā;

nevasaññānāsaññāyatanasamāpatti abhiññeyyā. [8]

Aniccānupassanā abhiññeyyā;

dukkhānupassanā abhiññeyyā;

anattānupassanā abhiññeyyā;

nibbidānupassanā abhiññeyyā;

virāgānupassanā abhiññeyyā;

nirodhānupassanā abhiññeyyā;

paṭinissaggānupassanā abhiññeyyā;

khayānupassanā abhiññeyyā;

vayānupassanā abhiññeyyā;

vipariṇāmānupassanā abhiññeyyā;

animittānupassanā abhiññeyyā;

appaṇihitānupassanā abhiññeyyā;

suññatānupassanā abhiññeyyā;

adhipaññādhammavipassanā abhiññeyyā;

yathābhūtañāṇadassanaṁ abhiññeyyaṁ;

ādīnavānupassanā abhiññeyyā;

paṭisaṅkhānupassanā abhiññeyyā;

vivaṭṭanānupassanā abhiññeyyā. [18]

Sotāpattimaggo abhiññeyyo;

sotāpattiphalasamāpatti abhiññeyyā;

sakadāgāmimaggo abhiññeyyo;

sakadāgāmiphalasamāpatti abhiññeyyā;

anāgāmimaggo abhiññeyyo;

anāgāmiphalasamāpatti abhiññeyyā;

arahattamaggo abhiññeyyo;

arahattaphalasamāpatti abhiññeyyā. [8]

Adhimokkhaṭṭhena saddhindriyaṁ abhiññeyyaṁ;

paggahaṭṭhena vīriyindriyaṁ abhiññeyyaṁ;

upaṭṭhānaṭṭhena satindriyaṁ abhiññeyyaṁ;

avikkhepaṭṭhena samādhindriyaṁ abhiññeyyaṁ;

dassanaṭṭhena paññindriyaṁ abhiññeyyaṁ.

Assaddhiye akampiyaṭṭhena saddhābalaṁ abhiññeyyaṁ;

kosajje akampiyaṭṭhena vīriyabalaṁ abhiññeyyaṁ;

pamāde akampiyaṭṭhena satibalaṁ abhiññeyyaṁ;

uddhacce akampiyaṭṭhena samādhibalaṁ abhiññeyyaṁ;

avijjāya akampiyaṭṭhena paññābalaṁ abhiññeyyaṁ;

upaṭṭhānaṭṭhena satisambojjhaṅgo abhiññeyyo;

pavicayaṭṭhena dhammavicayasambojjhaṅgo abhiññeyyo;

paggahaṭṭhena vīriyasambojjhaṅgo abhiññeyyo;

pharaṇaṭṭhena pītisambojjhaṅgo abhiññeyyo;

upasamaṭṭhena passaddhisambojjhaṅgo abhiññeyyo;

avikkhepaṭṭhena samādhisambojjhaṅgo abhiññeyyo;

paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo abhiññeyyo.

Dassanaṭṭhena sammādiṭṭhi abhiññeyyā;

abhiniropanaṭṭhena sammāsaṅkappo abhiññeyyo;

pariggahaṭṭhena sammāvācā abhiññeyyā;

samuṭṭhānaṭṭhena sammākammanto abhiññeyyo;

vodānaṭṭhena sammāājīvo abhiññeyyo;

paggahaṭṭhena sammāvāyāmo abhiññeyyo;

upaṭṭhānaṭṭhena sammāsati abhiññeyyā;

avikkhepaṭṭhena sammāsamādhi abhiññeyyo.

Ādhipateyyaṭṭhena indriyā abhiññeyyā;

akampiyaṭṭhena balā abhiññeyyā;

niyyānaṭṭhena bojjhaṅgā abhiññeyyā;

hetuṭṭhena maggo abhiññeyyo;

upaṭṭhānaṭṭhena satipaṭṭhānā abhiññeyyā;

padahanaṭṭhena sammappadhānā abhiññeyyā;

ijjhanaṭṭhena iddhipādā abhiññeyyā;

tathaṭṭhena saccā abhiññeyyā. [33]

Avikkhepaṭṭhena samatho abhiññeyyo;

anupassanaṭṭhena vipassanā abhiññeyyā;

ekarasaṭṭhena samathavipassanā abhiññeyyā;

anativattanaṭṭhena yuganaddhaṁ abhiññeyyaṁ. [4]

Saṁvaraṭṭhena sīlavisuddhi abhiññeyyā;

avikkhepaṭṭhena cittavisuddhi abhiññeyyā;

dassanaṭṭhena diṭṭhivisuddhi abhiññeyyā;

muttaṭṭhena vimokkho abhiññeyyo;

paṭivedhaṭṭhena vijjā abhiññeyyā;

pariccāgaṭṭhena vimutti abhiññeyyā;

samucchedaṭṭhena khaye ñāṇaṁ abhiññeyyaṁ;

paṭippassaddhaṭṭhena anuppāde ñāṇaṁ abhiññeyyaṁ. [8]

Chando mūlaṭṭhena abhiññeyyo;

manasikāro samuṭṭhānaṭṭhena abhiññeyyo;

phasso samodhānaṭṭhena abhiññeyyo;

vedanā samosaraṇaṭṭhena abhiññeyyā;

samādhi pamukhaṭṭhena abhiññeyyo;

sati ādhipateyyaṭṭhena abhiññeyyā;

paññā taduttaraṭṭhena abhiññeyyā;

vimutti sāraṭṭhena abhiññeyyā;

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena abhiññeyyaṁ. [9]

Ye ye dhammā abhiññātā honti te te dhammā ñātā honti.

Taṁñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ime dhammā abhiññeyyāti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇan”ti. [1]

Abhiññeyyaniddeso.

Dutiyabhāṇavāro.

Kathaṁ “ime dhammā pariññeyyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

Eko dhammo pariññeyyo—

phasso sāsavo upādāniyo.

Dve dhammā pariññeyyā—

nāmañca rūpañca.

Tayo dhammā pariññeyyā—

tisso vedanā.

Cattāro dhammā pariññeyyā—

cattāro āhārā.

Pañca dhammā pariññeyyā—

pañcupādānakkhandhā.

Cha dhammā pariññeyyā—

cha ajjhattikāni āyatanāni.

Satta dhammā pariññeyyā—

satta viññāṇaṭṭhitiyo.

Aṭṭha dhammā pariññeyyā—

aṭṭha lokadhammā.

Nava dhammā pariññeyyā—

nava sattāvāsā.

Dasa dhammā pariññeyyā—

dasāyatanāni. [10]

“Sabbaṁ, bhikkhave, pariññeyyaṁ.

Kiñca, bhikkhave, sabbaṁ pariññeyyaṁ?

Cakkhu, bhikkhave, pariññeyyaṁ;

rūpā pariññeyyā;

cakkhuviññāṇaṁ pariññeyyaṁ;

cakkhusamphasso pariññeyyo;

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi pariññeyyaṁ.

Sotaṁ pariññeyyaṁ;

saddā pariññeyyā …pe…

ghānaṁ pariññeyyaṁ, gandhā pariññeyyā …

jivhā pariññeyyā;

rasā pariññeyyā …

kāyo pariññeyyo;

phoṭṭhabbā pariññeyyā …pe…

mano pariññeyyo;

dhammā pariññeyyā …

manoviññāṇaṁ pariññeyyaṁ;

manosamphasso pariññeyyo;

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi pariññeyyaṁ”.

Rūpaṁ pariññeyyaṁ …

vedanā pariññeyyā …

saññā pariññeyyā …

saṅkhārā pariññeyyā …

viññāṇaṁ pariññeyyaṁ …

cakkhu pariññeyyaṁ …pe…

jarāmaraṇaṁ pariññeyyaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena pariññeyyaṁ.

Yesaṁ yesaṁ dhammānaṁ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti, evaṁ te dhammā pariññātā ceva honti tīritā ca.

Nekkhammaṁ paṭilābhatthāya vāyamantassa nekkhammaṁ paṭiladdhaṁ hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Abyāpādaṁ paṭilābhatthāya vāyamantassa abyāpādo paṭiladdho hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Ālokasaññaṁ paṭilābhatthāya vāyamantassa ālokasaññā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Avikkhepaṁ paṭilābhatthāya vāyamantassa avikkhepo paṭiladdho hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Dhammavavatthānaṁ paṭilābhatthāya vāyamantassa dhammavavatthānaṁ paṭiladdhaṁ hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Ñāṇaṁ paṭilābhatthāya vāyamantassa ñāṇaṁ paṭiladdhaṁ hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Pāmojjaṁ paṭilābhatthāya vāyamantassa pāmojjaṁ paṭiladdhaṁ hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca. [7]

Paṭhamaṁ jhānaṁ paṭilābhatthāya vāyamantassa paṭhamaṁ jhānaṁ paṭiladdhaṁ hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Dutiyaṁ jhānaṁ …pe…

tatiyaṁ jhānaṁ …

catutthaṁ jhānaṁ paṭilābhatthāya vāyamantassa catutthaṁ jhānaṁ paṭiladdhaṁ hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Ākāsānañcāyatanasamāpattiṁ paṭilābhatthāya vāyamantassa ākāsānañcāyatanasamāpatti paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Viññāṇañcāyatanasamāpattiṁ paṭilābhatthāya vāyamantassa viññāṇañcāyatanasamāpatti paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Ākiñcaññāyatanasamāpattiṁ paṭilābhatthāya vāyamantassa ākiñcaññāyatanasamāpatti paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Nevasaññānāsaññāyatanasamāpattiṁ paṭilābhatthāya vāyamantassa nevasaññānāsaññāyatanasamāpatti paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca. [8]

Aniccānupassanaṁ paṭilābhatthāya vāyamantassa aniccānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Dukkhānupassanaṁ paṭilābhatthāya vāyamantassa dukkhānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Anattānupassanaṁ paṭilābhatthāya vāyamantassa anattānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Nibbidānupassanaṁ paṭilābhatthāya vāyamantassa nibbidānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Virāgānupassanaṁ paṭilābhatthāya vāyamantassa virāgānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Nirodhānupassanaṁ paṭilābhatthāya vāyamantassa nirodhānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Paṭinissaggānupassanaṁ paṭilābhatthāya vāyamantassa paṭinissaggānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Khayānupassanaṁ paṭilābhatthāya vāyamantassa khayānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Vayānupassanaṁ paṭilābhatthāya vāyamantassa vayānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Vipariṇāmānupassanaṁ paṭilābhatthāya vāyamantassa vipariṇāmānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Animittānupassanaṁ paṭilābhatthāya vāyamantassa animittānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Appaṇihitānupassanaṁ paṭilābhatthāya vāyamantassa appaṇihitānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Suññatānupassanaṁ paṭilābhatthāya vāyamantassa suññatānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Adhipaññādhammavipassanaṁ paṭilābhatthāya vāyamantassa adhipaññādhammavipassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Yathābhūtañāṇadassanaṁ paṭilābhatthāya vāyamantassa yathābhūtañāṇadassanaṁ paṭiladdhaṁ hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Ādīnavānupassanaṁ paṭilābhatthāya vāyamantassa ādīnavānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Paṭisaṅkhānupassanaṁ paṭilābhatthāya vāyamantassa paṭisaṅkhānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Vivaṭṭanānupassanaṁ paṭilābhatthāya vāyamantassa vivaṭṭanānupassanā paṭiladdhā hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca. [18]

Sotāpattimaggaṁ paṭilābhatthāya vāyamantassa sotāpattimaggo paṭiladdho hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Sakadāgāmimaggaṁ paṭilābhatthāya vāyamantassa sakadāgāmimaggo paṭiladdho hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Anāgāmimaggaṁ paṭilābhatthāya vāyamantassa anāgāmimaggo paṭiladdho hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca.

Arahattamaggaṁ paṭilābhatthāya vāyamantassa arahattamaggo paṭiladdho hoti.

Evaṁ so dhammo pariññāto ceva hoti tīrito ca. [4]

Yesaṁ yesaṁ dhammānaṁ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti.

Evaṁ te dhammā pariññātā ceva honti tīritā ca.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ime dhammā pariññeyyāti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇan”ti. [2]

Pariññeyyaniddeso.

Kathaṁ “ime dhammā pahātabbā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

Eko dhammo pahātabbo—

asmimāno.

Dve dhammā pahātabbā—

avijjā ca bhavataṇhā ca.

Tayo dhammā pahātabbā—

tisso taṇhā.

Cattāro dhammā pahātabbā—

cattāro oghā.

Pañca dhammā pahātabbā—

pañca nīvaraṇāni.

Cha dhammā pahātabbā—

cha taṇhākāyā.

Satta dhammā pahātabbā—

sattānusayā.

Aṭṭha dhammā pahātabbā—

aṭṭha micchattā.

Nava dhammā pahātabbā—

nava taṇhāmūlakā.

Dasa dhammā pahātabbā—

dasa micchattā.

Dve pahānāni—

samucchedappahānaṁ, paṭippassaddhippahānaṁ.

Samucchedappahānañca lokuttaraṁ khayagāmimaggaṁ bhāvayato;

paṭippassaddhippahānañca phalakkhaṇe.

Tīṇi pahānāni—

kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ;

rūpānametaṁ nissaraṇaṁ yadidaṁ āruppaṁ;

yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ.

Nekkhammaṁ paṭiladdhassa kāmā pahīnā ceva honti pariccattā ca.

Āruppaṁ paṭiladdhassa rūpā pahīnā ceva honti pariccattā ca.

Nirodhaṁ paṭiladdhassa saṅkhārā pahīnā ceva honti pariccattā ca.

Cattāri pahānāni dukkhasaccaṁ pariññāpaṭivedhaṁ paṭivijjhanto pajahati;

samudayasaccaṁ pahānapaṭivedhaṁ paṭivijjhanto pajahati;

nirodhasaccaṁ sacchikiriyāpaṭivedhaṁ paṭivijjhanto pajahati;

maggasaccaṁ bhāvanāpaṭivedhaṁ paṭivijjhanto pajahati.

Pañca pahānāni—

vikkhambhanappahānaṁ, tadaṅgappahānaṁ, samucchedappahānaṁ, paṭippassaddhippahānaṁ, nissaraṇappahānaṁ.

Vikkhambhanappahānañca nīvaraṇānaṁ paṭhamaṁ jhānaṁ bhāvayato;

tadaṅgappahānañca diṭṭhigatānaṁ nibbedhabhāgiyaṁ samādhiṁ bhāvayato;

samucchedappahānañca lokuttaraṁ khayagāmimaggaṁ bhāvayato;

paṭippassaddhippahānañca phalakkhaṇe;

nissaraṇappahānañca nirodho nibbānaṁ.

“Sabbaṁ, bhikkhave, pahātabbaṁ.

Kiñca, bhikkhave, sabbaṁ pahātabbaṁ?

Cakkhu, bhikkhave, pahātabbaṁ;

rūpā pahātabbā;

cakkhuviññāṇaṁ pahātabbaṁ;

cakkhusamphasso pahātabbo;

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi pahātabbaṁ.

Sotaṁ pahātabbaṁ;

saddā pahātabbā …pe…

ghānaṁ pahātabbaṁ;

gandhā pahātabbā …

jivhā pahātabbā;

rasā pahātabbā …

kāyo pahātabbo;

phoṭṭhabbā pahātabbā …

mano pahātabbo;

dhammā pahātabbā …

manoviññāṇaṁ pahātabbaṁ;


manosamphasso pahātabbo;

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi pahātabbaṁ”.

Rūpaṁ passanto pajahati, vedanaṁ passanto pajahati, saññaṁ passanto pajahati, saṅkhāre passanto pajahati, viññāṇaṁ passanto pajahati.

Cakkhuṁ …pe…

jarāmaraṇaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena passanto pajahati.

Ye ye dhammā pahīnā honti te te dhammā pariccattā honti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ime dhammā pahātabbāti sotāvadhānaṁ, taṁ pajānanā paññā sutamaye ñāṇan”ti. [3]

Tatiyabhāṇavāro.

Kathaṁ “ime dhammā bhāvetabbā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

Eko dhammo bhāvetabbo—

kāyagatāsati sātasahagatā.

Dve dhammā bhāvetabbā—

samatho ca vipassanā ca.

Tayo dhammā bhāvetabbā—

tayo samādhī.

Cattāro dhammā bhāvetabbā—

cattāro satipaṭṭhānā.

Pañca dhammā bhāvetabbā—

pañcaṅgiko samādhi.

Cha dhammā bhāvetabbā—

cha anussatiṭṭhānāni.

Satta dhammā bhāvetabbā—

satta bojjhaṅgā.

Aṭṭha dhammā bhāvetabbā—

ariyo aṭṭhaṅgiko maggo.

Nava dhammā bhāvetabbā—

nava pārisuddhipadhāniyaṅgāni.

Dasa dhammā bhāvetabbā—

dasa kasiṇāyatanāni.

Dve bhāvanā—

lokiyā ca bhāvanā, lokuttarā ca bhāvanā.

Tisso bhāvanā—

rūpāvacarakusalānaṁ dhammānaṁ bhāvanā, arūpāvacarakusalānaṁ dhammānaṁ bhāvanā, apariyāpannakusalānaṁ dhammānaṁ bhāvanā.

Rūpāvacarakusalānaṁ dhammānaṁ bhāvanā atthi hīnā, atthi majjhā, atthi paṇītā.

Arūpāvacarakusalānaṁ dhammānaṁ bhāvanā atthi hīnā, atthi majjhā, atthi paṇītā.

Apariyāpannakusalānaṁ dhammānaṁ bhāvanā paṇītā.

Catasso bhāvanā—

dukkhasaccaṁ pariññāpaṭivedhaṁ paṭivijjhanto bhāveti, samudayasaccaṁ pahānappaṭivedhaṁ paṭivijjhanto bhāveti, nirodhasaccaṁ sacchikiriyāpaṭivedhaṁ paṭivijjhanto bhāveti, maggasaccaṁ bhāvanāpaṭivedhaṁ paṭivijjhanto bhāveti.

Imā catasso bhāvanā. [4]

Aparāpi catasso bhāvanā—

esanābhāvanā, paṭilābhabhāvanā, ekarasabhāvanā, āsevanābhāvanā.

Katamā esanābhāvanā?

Sabbesaṁ samādhiṁ samāpajjantānaṁ tattha jātā dhammā ekarasā hontīti—

ayaṁ esanābhāvanā.

Katamā paṭilābhabhāvanā?

Sabbesaṁ samādhiṁ samāpannānaṁ tattha jātā dhammā aññamaññaṁ nātivattantīti—

ayaṁ paṭilābhabhāvanā.

Katamā ekarasabhāvanā?

Adhimokkhaṭṭhena saddhindriyaṁ bhāvayato saddhindriyassa vasena cattāri indriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā.

Paggahaṭṭhena vīriyindriyaṁ bhāvayato vīriyindriyassa vasena cattāri indriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā.

Upaṭṭhānaṭṭhena satindriyaṁ bhāvayato satindriyassa vasena cattāri indriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā.

Avikkhepaṭṭhena samādhindriyaṁ bhāvayato samādhindriyassa vasena cattāri indriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā.

Dassanaṭṭhena paññindriyaṁ bhāvayato paññindriyassa vasena cattāri indriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā.

Assaddhiye akampiyaṭṭhena saddhābalaṁ bhāvayato saddhābalassa vasena cattāri balāni ekarasā hontīti—

balānaṁ ekarasaṭṭhena bhāvanā.

Kosajje akampiyaṭṭhena vīriyabalaṁ bhāvayato vīriyabalassa vasena cattāri balāni ekarasā hontīti—

balānaṁ ekarasaṭṭhena bhāvanā.

Pamāde akampiyaṭṭhena satibalaṁ bhāvayato satibalassa vasena cattāri balāni ekarasā hontīti—

balānaṁ ekarasaṭṭhena bhāvanā.

Uddhacce akampiyaṭṭhena samādhibalaṁ bhāvayato samādhibalassa vasena cattāri balāni ekarasā hontīti—

balānaṁ ekarasaṭṭhena bhāvanā.

Avijjāya akampiyaṭṭhena paññābalaṁ bhāvayato paññābalassa vasena cattāri balāni ekarasā hontīti—

balānaṁ ekarasaṭṭhena bhāvanā.

Upaṭṭhānaṭṭhena satisambojjhaṅgaṁ bhāvayato satisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti—

bojjhaṅgānaṁ ekarasaṭṭhena bhāvanā.

Pavicayaṭṭhena dhammavicayasambojjhaṅgaṁ bhāvayato dhammavicayasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti—

bojjhaṅgānaṁ ekarasaṭṭhena bhāvanā.

Paggahaṭṭhena vīriyasambojjhaṅgaṁ bhāvayato vīriyasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti—

bojjhaṅgānaṁ ekarasaṭṭhena bhāvanā.

Pharaṇaṭṭhena pītisambojjhaṅgaṁ bhāvayato pītisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti—

bojjhaṅgānaṁ ekarasaṭṭhena bhāvanā.

Upasamaṭṭhena passaddhisambojjhaṅgaṁ bhāvayato passaddhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti—

bojjhaṅgānaṁ ekarasaṭṭhena bhāvanā.

Avikkhepaṭṭhena samādhisambojjhaṅgaṁ bhāvayato samādhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti—

bojjhaṅgānaṁ ekarasaṭṭhena bhāvanā.

Paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṁ bhāvayato upekkhāsambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti—

bojjhaṅgānaṁ ekarasaṭṭhena bhāvanā.

Dassanaṭṭhena sammādiṭṭhiṁ bhāvayato sammādiṭṭhiyā vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Abhiniropanaṭṭhena sammāsaṅkappaṁ bhāvayato sammāsaṅkappassa vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Pariggahaṭṭhena sammāvācaṁ bhāvayato sammāvācāya vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Samuṭṭhānaṭṭhena sammākammantaṁ bhāvayato sammākammantassa vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Vodānaṭṭhena sammāājīvaṁ bhāvayato sammāājīvassa vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Paggahaṭṭhena sammāvāyāmaṁ bhāvayato sammāvāyāmassa vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Upaṭṭhānaṭṭhena sammāsatiṁ bhāvayato sammāsatiyā vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Avikkhepaṭṭhena sammāsamādhiṁ bhāvayato sammāsamādhissa vasena satta maggaṅgā ekarasā hontīti—

maggaṅgānaṁ ekarasaṭṭhena bhāvanā.

Ayaṁ ekarasabhāvanā.

Katamā āsevanābhāvanā?

Idha bhikkhu pubbaṇhasamayaṁ āsevati, majjhanhikasamayampi āsevati, sāyanhasamayampi āsevati, purebhattampi āsevati, pacchābhattampi āsevati, purimepi yāme āsevati, majjhimepi yāme āsevati, pacchimepi yāme āsevati, rattimpi āsevati, divāpi āsevati, rattindivāpi āsevati, kāḷepi āsevati, juṇhepi āsevati, vassepi āsevati, hemantepi āsevati, gimhepi āsevati, purimepi vayokhandhe āsevati, majjhimepi vayokhandhe āsevati, pacchimepi vayokhandhe āsevati—

ayaṁ āsevanābhāvanā.

Imā catasso bhāvanā.

Aparāpi catasso bhāvanā—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā, indriyānaṁ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Kathaṁ tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā?

Kāmacchandaṁ pajahato nekkhammavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Byāpādaṁ pajahato abyāpādavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Thinamiddhaṁ pajahato ālokasaññāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Uddhaccaṁ pajahato avikkhepavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Vicikicchaṁ pajahato dhammavavatthānavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Avijjaṁ pajahato ñāṇavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Aratiṁ pajahato pāmojjavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Nīvaraṇe pajahato paṭhamajjhānavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Vitakkavicāre pajahato dutiyajjhānavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Pītiṁ pajahato tatiyajjhānavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Sukhadukkhe pajahato catutthajjhānavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Rūpasaññaṁ paṭighasaññaṁ nānattasaññaṁ pajahato ākāsānañcāyatanasamāpattivasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Ākāsānañcāyatanasaññaṁ pajahato viññāṇañcāyatanasamāpattivasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Viññāṇañcāyatanasaññaṁ pajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Ākiñcaññāyatanasaññaṁ pajahato nevasaññānāsaññāyatanasamāpattivasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Niccasaññaṁ pajahato aniccānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Sukhasaññaṁ pajahato dukkhānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Attasaññaṁ pajahato anattānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Nandiṁ pajahato nibbidānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Rāgaṁ pajahato virāgānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Samudayaṁ pajahato nirodhānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Ādānaṁ pajahato paṭinissaggānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Ghanasaññaṁ pajahato khayānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Āyūhanaṁ pajahato vayānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Dhuvasaññaṁ pajahato vipariṇāmānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Nimittaṁ pajahato animittānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā. paṇidhiṁ pajahato appaṇihitānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Abhinivesaṁ pajahato suññatānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Sārādānābhinivesaṁ pajahato adhipaññā dhammavipassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Sammohābhinivesaṁ pajahato yathābhūtañāṇadassanavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Ālayābhinivesaṁ pajahato ādīnavānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Appaṭisaṅkhaṁ pajahato paṭisaṅkhānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Saññogābhinivesaṁ pajahato vivaṭṭanānupassanāvasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Oḷārike kilese pajahato sakadāgāmimaggavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Anusahagate kilese pajahato anāgāmimaggavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Sabbakilese pajahato arahattamaggavasena jātā dhammā aññamaññaṁ nātivattantīti—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Evaṁ tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā.

Kathaṁ indriyānaṁ ekarasaṭṭhena bhāvanā?

Kāmacchandaṁ pajahato nekkhammavasena pañcindriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā.

Byāpādaṁ pajahato abyāpādavasena pañcindriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā …pe…

sabbakilese pajahato arahattamaggavasena pañcindriyāni ekarasā hontīti—

indriyānaṁ ekarasaṭṭhena bhāvanā.

Evaṁ indriyānaṁ ekarasaṭṭhena bhāvanā.

Kathaṁ tadupagavīriyavāhanaṭṭhena bhāvanā?

Kāmacchandaṁ pajahato nekkhammavasena vīriyaṁ vāhetīti—

tadupagavīriyavāhanaṭṭhena bhāvanā.

Byāpādaṁ pajahato abyāpādavasena vīriyaṁ vāhetīti—

tadupagavīriyavāhanaṭṭhena bhāvanā …pe…

sabbakilese pajahato arahattamaggavasena vīriyaṁ vāhetīti—

tadupagavīriyavāhanaṭṭhena bhāvanā.

Evaṁ tadupagavīriyavāhanaṭṭhena bhāvanā.

Kathaṁ āsevanaṭṭhena bhāvanā?

Kāmacchandaṁ pajahanto nekkhammaṁ āsevatīti—

āsevanaṭṭhena bhāvanā.

Byāpādaṁ pajahanto abyāpādaṁ āsevatīti—

āsevanaṭṭhena bhāvanā …pe…

sabbakilese pajahanto arahattamaggaṁ āsevatīti—

āsevanaṭṭhena bhāvanā.

Evaṁ āsevanaṭṭhena bhāvanā.

Imā catasso bhāvanā rūpaṁ passanto bhāveti, vedanaṁ passanto bhāveti, saññaṁ passanto bhāveti, saṅkhāre passanto bhāveti, viññāṇaṁ passanto bhāveti, cakkhuṁ …pe…

jarāmaraṇaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena passanto bhāveti.

Ye ye dhammā bhāvitā honti te te dhammā ekarasā honti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ime dhammā bhāvetabbāti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇan”ti. [4]

Bhāvetabbaniddeso.

Catutthabhāṇavāro.

Kathaṁ “ime dhammā sacchikātabbā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

Eko dhammo sacchikātabbo—

akuppā cetovimutti.

Dve dhammā sacchikātabbā—

vijjā ca vimutti ca.

Tayo dhammā sacchikātabbā—

tisso vijjā.

Cattāro dhammā sacchikātabbā—

cattāri sāmaññaphalāni.

Pañca dhammā sacchikātabbā—

pañca dhammakkhandhā.

Cha dhammā sacchikātabbā—

cha abhiññā.

Satta dhammā sacchikātabbā—

satta khīṇāsavabalāni.

Aṭṭha dhammā sacchikātabbā—

aṭṭha vimokkhā.

Nava dhammā sacchikātabbā—

nava anupubbanirodhā.

Dasa dhammā sacchikātabbā—

dasa asekkhā dhammā.

“Sabbaṁ, bhikkhave, sacchikātabbaṁ.

Kiñca, bhikkhave, sabbaṁ sacchikātabbaṁ?

Cakkhu, bhikkhave, sacchikātabbaṁ;

rūpā sacchikātabbā;

cakkhuviññāṇaṁ sacchikātabbaṁ;

cakkhusamphasso sacchikātabbo;

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi sacchikātabbaṁ.

Sotaṁ sacchikātabbaṁ;

saddā sacchikātabbā …pe…

ghānaṁ sacchikātabbaṁ;

gandhā sacchikātabbā …

jivhā sacchikātabbā;

rasā sacchikātabbā …

kāyo sacchikātabbo;

phoṭṭhabbā sacchikātabbā …

mano sacchikātabbo;

dhammā sacchikātabbā;

manoviññāṇaṁ sacchikātabbaṁ;

manosamphasso sacchikātabbo;

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi sacchikātabbaṁ”.

Rūpaṁ passanto sacchikaroti,

vedanaṁ passanto sacchikaroti,

saññaṁ passanto sacchikaroti,

saṅkhāre passanto sacchikaroti,

viññāṇaṁ passanto sacchikaroti.

Cakkhuṁ …pe…

jarāmaraṇaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena passanto sacchikaroti.

Ye ye dhammā sacchikatā honti te te dhammā phassitā honti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ime dhammā sacchikātabbāti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇan”ti.

Kathaṁ “ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

Paṭhamassa jhānassa lābhiṁ kāmasahagatā saññāmanasikārā samudācaranti—

hānabhāgiyo dhammo.

Tadanudhammatā sati santiṭṭhati—

ṭhitibhāgiyo dhammo.

Avitakkasahagatā saññāmanasikārā samudācaranti—

visesabhāgiyo dhammo.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṁhitā—

nibbedhabhāgiyo dhammo.

Dutiyassa jhānassa lābhiṁ vitakkasahagatā saññāmanasikārā samudācaranti—

hānabhāgiyo dhammo.

Tadanudhammatā sati santiṭṭhati—

ṭhitibhāgiyo dhammo.

Upekkhāsukhasahagatā saññāmanasikārā samudācaranti—

visesabhāgiyo dhammo.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṁhitā—

nibbedhabhāgiyo dhammo.

Tatiyassa jhānassa lābhiṁ pītisukhasahagatā saññāmanasikārā samudācaranti—

hānabhāgiyo dhammo.

Tadanudhammatā sati santiṭṭhati—

ṭhitibhāgiyo dhammo.

Adukkhamasukhasahagatā saññāmanasikārā samudācaranti—

visesabhāgiyo dhammo.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṁhitā—

nibbedhabhāgiyo dhammo.

Catutthassa jhānassa lābhiṁ upekkhāsahagatā saññāmanasikārā samudācaranti—

hānabhāgiyo dhammo.

Tadanudhammatā sati santiṭṭhati—

ṭhitibhāgiyo dhammo.

Ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti—

visesabhāgiyo dhammo.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṁhitā—

nibbedhabhāgiyo dhammo.

Ākāsānañcāyatanassa lābhiṁ rūpasahagatā saññāmanasikārā samudācaranti—

hānabhāgiyo dhammo.

Tadanudhammatā sati santiṭṭhati—

ṭhitibhāgiyo dhammo.

Viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti—

visesabhāgiyo dhammo.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṁhitā—

nibbedhabhāgiyo dhammo.

Viññāṇañcāyatanassa lābhiṁ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti—

hānabhāgiyo dhammo.

Tadanudhammatā sati santiṭṭhati—

ṭhitibhāgiyo dhammo.

Ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti—

visesabhāgiyo dhammo.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṁhitā—

nibbedhabhāgiyo dhammo.

Ākiñcaññāyatanassa lābhiṁ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti—

hānabhāgiyo dhammo.

Tadanudhammatā sati santiṭṭhati—

ṭhitibhāgiyo dhammo.

Nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti—

visesabhāgiyo dhammo.

Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṁhitā—

nibbedhabhāgiyo dhammo.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyāti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ”.

Kathaṁ “sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

“Rūpaṁ aniccaṁ khayaṭṭhena, dukkhaṁ bhayaṭṭhena, anattā asārakaṭṭhenā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

“Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ …

cakkhu …pe…

jarāmaraṇaṁ aniccaṁ khayaṭṭhena, dukkhaṁ bhayaṭṭhena, anattā asārakaṭṭhenā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

Kathaṁ “idaṁ dukkhaṁ ariyasaccaṁ, idaṁ dukkhasamudayaṁ ariyasaccaṁ, idaṁ dukkhanirodhaṁ ariyasaccaṁ, idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?

Tattha katamaṁ dukkhaṁ ariyasaccaṁ?

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṁ na labhati tampi dukkhaṁ;

saṅkhittena pañcupādānakkhandhā dukkhā.

Tattha katamā jāti?

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho—

ayaṁ vuccati jāti.

Tattha katamā jarā yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko—

ayaṁ vuccati jarā.

Tattha katamaṁ maraṇaṁ?

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo—

idaṁ vuccati maraṇaṁ.

Tattha katamo soko?

Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṁ antosoko antoparisoko cetaso parijjhāyanā domanassaṁ sokasallaṁ—

ayaṁ vuccati soko.

Tattha katamo paridevo?

Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā, paridevanā ādevitattaṁ paridevitattaṁ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṁ—

ayaṁ vuccati paridevo.

Tattha katamaṁ dukkhaṁ?

Yaṁ kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ, kāyasamphassajā asātā dukkhā vedanā—

idaṁ vuccati dukkhaṁ.

Tattha katamaṁ domanassaṁ?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ, cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ, cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati domanassaṁ.

Tattha katamo upāyāso?

Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsanā upāyāsanā āyāsitattaṁ upāyāsitattaṁ—

ayaṁ vuccati upāyāso.

Tattha katamo appiyehi sampayogo dukkho?

Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā, yā tehi saddhiṁ saṅgati samāgamo samodhānaṁ missībhāvo—

ayaṁ vuccati appiyehi sampayogo dukkho.

Tattha katamo piyehi vippayogo dukkho?

Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā, yā tehi saddhiṁ asaṅgati asamāgamo asamodhānaṁ amissībhāvo—

ayaṁ vuccati piyehi vippayogo dukkho.

Tattha katamaṁ yampicchaṁ na labhati tampi dukkhaṁ?

Jātidhammānaṁ sattānaṁ evaṁ icchā uppajjati—

“aho vata mayaṁ na jātidhammā assāma, na ca vata no jāti āgaccheyyā”ti.

Na kho panetaṁ icchāya pattabbaṁ—

idampi yampicchaṁ na labhati tampi dukkhaṁ.

Jarādhammānaṁ sattānaṁ …pe…

byādhidhammānaṁ sattānaṁ …

maraṇadhammānaṁ sattānaṁ …

sokaparidevadukkhadomanassupāyāsadhammānaṁ sattānaṁ evaṁ icchā uppajjati—

“aho vata mayaṁ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun”ti.

Na kho panetaṁ icchāya pattabbaṁ—

idampi yampicchaṁ na labhati tampi dukkhaṁ.

Tattha katame saṅkhittena pañcupādānakkhandhā dukkhā?

Seyyathidaṁ—

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho—

ime vuccanti saṅkhittena pañcupādānakkhandhā dukkhā.

Idaṁ vuccati dukkhaṁ ariyasaccaṁ.

Tattha katamaṁ dukkhasamudayaṁ ariyasaccaṁ?

Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—

kāmataṇhā bhavataṇhā vibhavataṇhā, sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati?

Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñca loke piyarūpaṁ sātarūpaṁ?

Cakkhu loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Sotaṁ loke …pe…

ghānaṁ loke …

jivhā loke …

kāyo loke …

mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Saddā loke piyarūpaṁ sātarūpaṁ …pe…

dhammā loke …

cakkhuviññāṇaṁ loke …pe…

manoviññāṇaṁ loke …

cakkhusamphasso loke …pe…

manosamphasso loke …

cakkhusamphassajā vedanā loke …pe…

manosamphassajā vedanā loke …

rūpasaññā loke …pe…

dhammasaññā loke …

rūpasañcetanā loke …pe…

dhammasañcetanā loke …

rūpataṇhā loke …pe…

dhammataṇhā loke …

rūpavitakko loke …pe…

dhammavitakko loke …

rūpavicāro loke …pe…

dhammavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṁ vuccati dukkhasamudayaṁ ariyasaccaṁ.

Tattha katamaṁ dukkhanirodhaṁ ariyasaccaṁ?

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, sā kho panesā taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati?

Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Kiñca loke piyarūpaṁ sātarūpaṁ?

Cakkhuloke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati …pe…

dhammavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṁ vuccati dukkhanirodhaṁ ariyasaccaṁ.

Tattha katamaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Tattha katamā sammādiṭṭhi?

Dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ—

ayaṁ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo?

Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo—

ayaṁ vuccati sammāsaṅkappo.

Tattha katamā sammāvācā?

Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī—

ayaṁ vuccati sammāvācā.

Tattha katamo sammākammanto?

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī—

ayaṁ vuccati sammākammanto.

Tattha katamo sammāājīvo?

Idha ariyasāvako micchāājīvaṁ pahāya sammāājīvena jīvikaṁ kappeti—

ayaṁ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo?

Idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe…

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe…

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati—

ayaṁ vuccati sammāvāyāmo.

Tattha katamā sammāsati?

Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Vedanāsu …pe…

citte …pe…

dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ—

ayaṁ vuccati sammāsati.

Tattha katamo sammāsamādhi?

Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti—“upekkhako satimā sukhavihārī”ti tatiyaṁ jhānaṁ upasampajja viharati.

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

Ayaṁ vuccati sammāsamādhi.

Idaṁ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“idaṁ dukkhaṁ ariyasaccaṁ, idaṁ dukkhasamudayaṁ ariyasaccaṁ, idaṁ dukkhanirodhaṁ ariyasaccaṁ, idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.

Evaṁ sotāvadhāne paññā sutamaye ñāṇaṁ.

Sutamayañāṇaniddeso paṭhamo.

1.1.2. Sīlamayañāṇaniddesa

Kathaṁ sutvāna saṁvare paññā sīlamaye ñāṇaṁ?

Pañca sīlāni—

pariyantapārisuddhisīlaṁ, apariyantapārisuddhisīlaṁ, paripuṇṇapārisuddhisīlaṁ, aparāmaṭṭhapārisuddhisīlaṁ, paṭippassaddhipārisuddhisīlanti.

Tattha katamaṁ pariyantapārisuddhisīlaṁ?

Anupasampannānaṁ pariyantasikkhāpadānaṁ—

idaṁ pariyantapārisuddhisīlaṁ.

Katamaṁ apariyantapārisuddhisīlaṁ?

Upasampannānaṁ apariyantasikkhāpadānaṁ—

idaṁ apariyantapārisuddhisīlaṁ.

Katamaṁ paripuṇṇapārisuddhisīlaṁ?

Puthujjanakalyāṇakānaṁ kusaladhamme yuttānaṁ sekkhapariyante paripūrakārīnaṁ kāye ca jīvite ca anapekkhānaṁ pariccattajīvitānaṁ—

idaṁ paripuṇṇapārisuddhisīlaṁ.

Katamaṁ aparāmaṭṭhapārisuddhisīlaṁ?

Sattannaṁ sekkhānaṁ—

idaṁ aparāmaṭṭhapārisuddhisīlaṁ.

Katamaṁ paṭippassaddhipārisuddhisīlaṁ?

Tathāgatasāvakānaṁ khīṇāsavānaṁ paccekabuddhānaṁ tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ—

idaṁ paṭippassaddhipārisuddhisīlaṁ.

Atthi sīlaṁ pariyantaṁ, atthi sīlaṁ apariyantaṁ.

Tattha katamaṁ taṁ sīlaṁ pariyantaṁ?

Atthi sīlaṁ lābhapariyantaṁ, atthi sīlaṁ yasapariyantaṁ, atthi sīlaṁ ñātipariyantaṁ, atthi sīlaṁ aṅgapariyantaṁ, atthi sīlaṁ jīvitapariyantaṁ.

Katamaṁ taṁ sīlaṁ lābhapariyantaṁ?

Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamati—

idaṁ taṁ sīlaṁ lābhapariyantaṁ.

Katamaṁ taṁ sīlaṁ yasapariyantaṁ?

Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamati—

idaṁ taṁ sīlaṁ yasapariyantaṁ.

Katamaṁ taṁ sīlaṁ ñātipariyantaṁ?

Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamati—

idaṁ taṁ sīlaṁ ñātipariyantaṁ.

Katamaṁ taṁ sīlaṁ aṅgapariyantaṁ?

Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamati—

idaṁ taṁ sīlaṁ aṅgapariyantaṁ.

Katamaṁ taṁ sīlaṁ jīvitapariyantaṁ?

Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamati—

idaṁ taṁ sīlaṁ jīvitapariyantaṁ.

Evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni na bhujissāni na viññuppasatthāni parāmaṭṭhāni asamādhisaṁvattanikāni na avippaṭisāravatthukāni na pāmojjavatthukāni na pītivatthukāni na passaddhivatthukāni na sukhavatthukāni na samādhivatthukāni na yathābhūtañāṇadassanavatthukāni na ekantanibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti—

idaṁ taṁ sīlaṁ pariyantaṁ.

Katamaṁ taṁ sīlaṁ apariyantaṁ?

Atthi sīlaṁ na lābhapariyantaṁ, atthi sīlaṁ na yasapariyantaṁ, atthi sīlaṁ na ñātipariyantaṁ, atthi sīlaṁ na aṅgapariyantaṁ, atthi sīlaṁ na jīvitapariyantaṁ.

Katamaṁ taṁ sīlaṁ na lābhapariyantaṁ?

Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamāya cittampi na uppādeti, kiṁ so vītikkamissati.

Idaṁ taṁ sīlaṁ na lābhapariyantaṁ.

Katamaṁ taṁ sīlaṁ na yasapariyantaṁ?

Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamāya cittampi na uppādeti, kiṁ so vītikkamissati.

Idaṁ taṁ sīlaṁ na yasapariyantaṁ.

Katamaṁ taṁ sīlaṁ na ñātipariyantaṁ?

Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamāya cittampi na uppādeti, kiṁ so vītikkamissati.

Idaṁ taṁ sīlaṁ na ñātipariyantaṁ.

Katamaṁ taṁ sīlaṁ na aṅgapariyantaṁ?

Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamāya cittampi na uppādeti, kiṁ so vītikkamissati.

Idaṁ taṁ sīlaṁ na aṅgapariyantaṁ.

Katamaṁ taṁ sīlaṁ na jīvitapariyantaṁ?

Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṁ sikkhāpadaṁ vītikkamāya cittampi na uppādeti, kiṁ so vītikkamissati.

Idaṁ taṁ sīlaṁ na jīvitapariyantaṁ.

Evarūpāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni avippaṭisāravatthukāni pāmojjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti—

idaṁ taṁ sīlaṁ apariyantaṁ.

Kiṁ sīlaṁ?

Kati sīlāni?

Kiṁ samuṭṭhānaṁ sīlaṁ?

Kati dhammasamodhānaṁ sīlaṁ?

<b>Kiṁ sīlan</b>ti cetanā sīlaṁ, cetasikaṁ sīlaṁ, saṁvaro sīlaṁ, avītikkamo sīlaṁ.

<b>Kati sīlānī</b>ti tīṇi sīlāni—

kusalasīlaṁ, akusalasīlaṁ, abyākatasīlaṁ.

<b>Kiṁ samuṭṭhānaṁ sīlan</b>ti kusalacittasamuṭṭhānaṁ kusalasīlaṁ, akusalacittasamuṭṭhānaṁ akusalasīlaṁ, abyākatacittasamuṭṭhānaṁ abyākatasīlaṁ.

<b>Kati dhammasamodhānaṁ sīlan</b>ti saṁvarasamodhānaṁ sīlaṁ, avītikkamasamodhānaṁ sīlaṁ, tathābhāve jātacetanāsamodhānaṁ sīlaṁ.

Pāṇātipātaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Adinnādānaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Kāmesumicchācāraṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Musāvādaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Pisuṇaṁ vācaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Pharusaṁ vācaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Samphappalāpaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Abhijjhaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Byāpādaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Micchādiṭṭhiṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Nekkhammena kāmacchandaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Abyāpādena byāpādaṁ saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Ālokasaññāya thinamiddhaṁ …

avikkhepaṭṭhena uddhaccaṁ …

dhammavavatthānena vicikicchaṁ …

ñāṇena avijjaṁ …

pāmojjena aratiṁ ….

Paṭhamena jhānena nīvaraṇe …

dutiyena jhānena vitakkavicāre …

tatiyena jhānena pītiṁ …

catutthena jhānena sukhadukkhaṁ …

ākāsānañcāyatanasamāpattiyā rūpasaññaṁ paṭighasaññaṁ nānattasaññaṁ …

viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṁ …

ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṁ …

nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṁ.

Aniccānupassanāya niccasaññaṁ …

dukkhānupassanāya sukhasaññaṁ …

anattā anupassanāya attasaññaṁ …

nibbidānupassanāya nandiṁ …

virāgānupassanāya rāgaṁ …

nirodhānupassanāya samudayaṁ …

paṭinissaggānupassanāya ādānaṁ …

khayānupassanāya ghanasaññaṁ …

vayānupassanāya āyūhanaṁ …

vipariṇāmānupassanāya dhuvasaññaṁ …

animittānupassanāya nimittaṁ …

appaṇihitānupassanāya paṇidhiṁ …

suññatānupassanāya abhinivesaṁ …

adhipaññādhammavipassanāya sārādānābhinivesaṁ …

yathābhūtañāṇadassanena sammohābhinivesaṁ …

ādīnavānupassanāya ālayābhinivesaṁ …

paṭisaṅkhānupassanāya appaṭisaṅkhaṁ …

vivaṭṭanānupassanāya saññogābhinivesaṁ ….

Sotāpattimaggena diṭṭhekaṭṭhe kilese …

sakadāgāmimaggena oḷārike kilese …

anāgāmimaggena aṇusahagate kilese …

arahattamaggena sabbakilese saṁvaraṭṭhena sīlaṁ, avītikkamaṭṭhena sīlaṁ.

Pañca sīlāni—

pāṇātipātassa pahānaṁ sīlaṁ, veramaṇī sīlaṁ, cetanā sīlaṁ, saṁvaro sīlaṁ, avītikkamo sīlaṁ.

Evarūpāni sīlāni cittassa avippaṭisārāya saṁvattanti, pāmojjāya saṁvattanti, pītiyā saṁvattanti, passaddhiyā saṁvattanti, somanassāya saṁvattanti, āsevanāya saṁvattanti, bhāvanāya saṁvattanti, bahulīkammāya saṁvattanti, alaṅkārāya saṁvattanti, parikkhārāya saṁvattanti, parivārāya saṁvattanti, pāripūriyā saṁvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti.

Evarūpānaṁ sīlānaṁ saṁvarapārisuddhi adhisīlaṁ, saṁvarapārisuddhiyā ṭhitaṁ cittaṁ na vikkhepaṁ gacchati, avikkhepapārisuddhi adhicittaṁ saṁvarapārisuddhiṁ sammā passati, avikkhepapārisuddhiṁ sammā passati.

Dassanapārisuddhi adhipaññā.

Yo tattha saṁvaraṭṭho, ayaṁ adhisīlasikkhā.

Yo tattha avikkhepaṭṭho, ayaṁ adhicittasikkhā.

Yo tattha dassanaṭṭho, ayaṁ adhipaññāsikkhā.

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṁ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṁ paggaṇhanto sikkhati, satiṁ upaṭṭhapento sikkhati, cittaṁ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṁ abhijānanto sikkhati, pariññeyyaṁ parijānanto sikkhati, pahātabbaṁ pajahanto sikkhati, sacchikātabbaṁ sacchikaronto sikkhati, bhāvetabbaṁ bhāvento sikkhati.

Pañca sīlāni—

adinnādānassa …

kāmesumicchācārassa …

musāvādassa …

pisuṇāya vācāya …

pharusāya vācāya …

samphappalāpassa …

abhijjhāya …

byāpādassa …

micchādiṭṭhiyā …

Nekkhammena kāmacchandassa …

abyāpādena byāpādassa …

ālokasaññāya thinamiddhassa …

avikkhepena uddhaccassa …

dhammavavatthānena vicikicchāya …

ñāṇena avijjāya …

pāmojjena aratiyā …

Paṭhamena jhānena nīvaraṇānaṁ …

dutiyena jhānena vitakkavicārānaṁ …

tatiyena jhānena pītiyā …

catutthena jhānena sukhadukkhānaṁ …

ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya …

viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya …

ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya …

nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya …

Aniccānupassanāya niccasaññāya …

dukkhānupassanāya sukhasaññāya …

anattānupassanāya attasaññāya …

nibbidānupassanāya nandiyā …

virāgānupassanāya rāgassa …

nirodhānupassanāya samudayassa …

paṭinissaggānupassanāya ādānassa …

khayānupassanāya ghanasaññāya …

vayānupassanāya āyūhanassa …

vipariṇāmānupassanāya dhuvasaññāya …

animittānupassanāya nimittassa …

appaṇihitānupassanāya paṇidhiyā …

suññatānupassanāya abhinivesassa …

adhipaññādhammavipassanāya sārāgābhinivesassa …

yathābhūtañāṇadassanena sammohābhinivesassa …

ādīnavānupassanāya ālayābhinivesassa …

paṭisaṅkhānupassanāya appaṭisaṅkhāya …

vivaṭṭanānupassanāya saññogābhinivesassa.

Sotāpattimaggena diṭṭhekaṭṭhānaṁ kilesānaṁ …

sakadāgāmimaggena oḷārikānaṁ kilesānaṁ …

anāgāmimaggena anusahagatānaṁ kilesānaṁ …

arahattamaggena sabbakilesānaṁ pahānaṁ sīlaṁ, veramaṇī sīlaṁ, cetanā sīlaṁ, saṁvaro sīlaṁ, avītikkamo sīlaṁ.

Evarūpāni sīlāni cittassa avippaṭisārāya saṁvattanti, pāmojjāya saṁvattanti, pītiyā saṁvattanti, passaddhiyā saṁvattanti, somanassāya saṁvattanti, āsevanāya saṁvattanti, bhāvanāya saṁvattanti, bahulīkammāya saṁvattanti, alaṅkārāya saṁvattanti, parikkhārāya saṁvattanti, parivārāya saṁvattanti, pāripūriyā saṁvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti.

Evarūpānaṁ sīlānaṁ saṁvarapārisuddhi adhisīlaṁ.

Saṁvarapārisuddhiyā ṭhitaṁ cittaṁ avikkhepaṁ gacchati, avikkhepapārisuddhi adhicittaṁ.

Saṁvarapārisuddhiṁ sammā passati, avikkhepapārisuddhiṁ sammā passati.

Dassanapārisuddhi adhipaññā.

Yo tattha saṁvaraṭṭho, ayaṁ adhisīlasikkhā.

Yo tattha avikkhepaṭṭho, ayaṁ adhicittasikkhā.

Yo tattha dassanaṭṭho, ayaṁ adhipaññāsikkhā.

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṁ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṁ paggaṇhanto sikkhati, satiṁ upaṭṭhapento sikkhati, cittaṁ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṁ abhijānanto sikkhati, pariññeyyaṁ parijānanto sikkhati pahātabbaṁ pajahanto sikkhati, sacchikātabbaṁ sacchikaronto sikkhati, bhāvetabbaṁ bhāvento sikkhati.

Taṁ ñātaṭṭhena ñāṇaṁ pajānanaṭṭhena paññā.

Tena vuccati—

“sutvāna saṁvare paññā sīlamaye ñāṇaṁ”.

Sīlamayañāṇaniddeso dutiyo.

1.1.3. Samādhibhāvanāmayañāṇaniddesa

Kathaṁ saṁvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṁ?

Eko samādhi—

cittassa ekaggatā.

Dve samādhī—

lokiyo samādhi, lokuttaro samādhi.

Tayo samādhī—

savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi.

Cattāro samādhī—

hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi.

Pañca samādhī—

pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇānimittaṁ.

Cha samādhī—

buddhānussativasena cittassa ekaggatā avikkhepo samādhi, dhammānussativasena cittassa ekaggatā avikkhepo samādhi, saṅghānussativasena cittassa ekaggatā avikkhepo samādhi, sīlānussativasena cittassa ekaggatā avikkhepo samādhi, cāgānussativasena cittassa ekaggatā avikkhepo samādhi, devatānussativasena cittassa ekaggatā avikkhepo samādhi.

Satta samādhī—

samādhikusalatā, samādhissa samāpattikusalatā, samādhissa ṭhitikusalatā, samādhissa vuṭṭhānakusalatā, samādhissa kallatākusalatā, samādhissa gocarakusalatā, samādhissa abhinīhārakusalatā.

Aṭṭha samādhī—

pathavīkasiṇavasena cittassa ekaggatā avikkhepo samādhi, āpokasiṇavasena …pe…

tejokasiṇavasena …

vāyokasiṇavasena …

nīlakasiṇavasena …

pītakasiṇavasena …

lohitakasiṇavasena …

odātakasiṇavasena cittassa ekaggatā avikkhepo samādhi.

Nava samādhī—

rūpāvacaro samādhi atthi hīno, atthi majjho, atthi paṇīto;

arūpāvacaro samādhi atthi hīno, atthi majjho, atthi paṇīto;

suññato samādhi, animitto samādhi, appaṇihito samādhi.

Dasa samādhī—

uddhumātakasaññāvasena cittassa ekaggatā avikkhepo samādhi, vinīlakasaññāvasena …

vipubbakasaññāvasena …

vicchiddakasaññāvasena …

vikkhāyitakasaññāvasena …

vikkhittakasaññāvasena …

hatavikkhittakasaññāvasena …

lohitakasaññāvasena …

puḷavakasaññāvasena …

aṭṭhikasaññāvasena cittassa ekaggatā avikkhepo samādhi.

Ime pañcapaññāsa samādhī.

Api ca pañcavīsati samādhissa samādhiṭṭhā—

pariggahaṭṭhena samādhi, parivāraṭṭhena samādhi, paripūraṭṭhena samādhi, ekaggaṭṭhena samādhi, avikkhepaṭṭhena samādhi, avisāraṭṭhena samādhi, anāvilaṭṭhena samādhi, aniñjanaṭṭhena samādhi, vimuttaṭṭhena samādhi, ekattupaṭṭhānavasena cittassa ṭhitattā samādhi, samaṁ esatīti samādhi, visamaṁ nesatīti samādhi, samaṁ esitattā samādhi, visamaṁ nesitattā samādhi, samaṁ ādiyatīti samādhi, visamaṁ nādiyatīti samādhi, samaṁ ādinnattā samādhi, visamaṁ anādinnattā samādhi, samaṁ paṭipajjatīti samādhi, visamaṁ nappaṭipajjatīti samādhi, samaṁ paṭipannattā samādhi, visamaṁ nappaṭipannattā samādhi, samaṁ jhāyatīti samādhi, visamaṁ jhāpetīti samādhi, samaṁ jhātattā samādhi, visamaṁ jhāpitattā samādhi, samo ca hito ca sukho cāti samādhi.

Ime pañcavīsati samādhissa samādhiṭṭhā.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“saṁvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṁ”.

Samādhibhāvanāmayañāṇaniddeso tatiyo.

1.1.4. Dhammaṭṭhitiñāṇaniddesa

Kathaṁ paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ?

Avijjā saṅkhārānaṁ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ avijjā saṅkhārānaṁ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Saṅkhārā viññāṇassa …pe…

viññāṇaṁ nāmarūpassa …

nāmarūpaṁ saḷāyatanassa …

saḷāyatanaṁ phassassa …

phasso vedanāya …

vedanā taṇhāya …

taṇhā upādānassa …

upādānaṁ bhavassa …

bhavo jātiyā …

jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

Imehi navahākārehi jāti paccayo, jarāmaraṇaṁ paccayasamuppannaṁ.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca.

Imehi navahākārehi jāti paccayo, jarāmaraṇaṁ paccayasamuppannaṁ.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Avijjā hetu, saṅkhārā hetusamuppannā.

Ubhopete dhammā hetusamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ avijjā hetu, saṅkhārā hetusamuppannā.

Ubhopete dhammā hetusamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Saṅkhārā hetu, viññāṇaṁ hetusamuppannaṁ …pe…

viññāṇaṁ hetu, nāmarūpaṁ hetusamuppannaṁ …

nāmarūpaṁ hetu, saḷāyatanaṁ hetusamuppannaṁ …

saḷāyatanaṁ hetu, phasso hetusamuppanno …

phasso hetu, vedanā hetusamuppannā …

vedanā hetu, taṇhā hetusamuppannā …

taṇhā hetu, upādānaṁ hetusamuppannaṁ …

upādānaṁ hetu, bhavo hetusamuppanno …

bhavo hetu, jāti hetusamuppannā …

jāti hetu, jarāmaraṇaṁ hetusamuppannaṁ.

Ubhopete dhammā hetusamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ jāti hetu, jarāmaraṇaṁ hetusamuppannaṁ.

Ubhopete dhammā hetusamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Avijjā paṭiccā, saṅkhārā paṭiccasamuppannā.

Ubhopete dhammā paṭiccasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ avijjā paṭiccā, saṅkhārā paṭiccasamuppannā.

Ubhopete dhammā paṭiccasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Saṅkhārā paṭiccā, viññāṇaṁ paṭiccasamuppannaṁ …pe…

viññāṇaṁ paṭiccaṁ, nāmarūpaṁ paṭiccasamuppannaṁ …

nāmarūpaṁ paṭiccaṁ, saḷāyatanaṁ paṭiccasamuppannaṁ …

saḷāyatanaṁ paṭiccaṁ, phasso paṭiccasamuppanno …

phasso paṭicco, vedanā paṭiccasamuppannā …

vedanā paṭiccā, taṇhā paṭiccasamuppannā …

taṇhā paṭiccā, upādānaṁ paṭiccasamuppannaṁ …

upādānaṁ paṭiccaṁ, bhavo paṭiccasamuppanno …

bhavo paṭicco, jāti paṭiccasamuppannā …

jāti paṭiccā, jarāmaraṇaṁ paṭiccasamuppannaṁ.

Ubhopete dhammā paṭiccasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ jāti paṭiccā, jarāmaraṇaṁ paṭiccasamuppannaṁ.

Ubhopete dhammā paṭiccasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Avijjā paccayo, saṅkhārā paccayasamuppannā.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ avijjā paccayo, saṅkhārā paccayasamuppannā.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Saṅkhārā paccayā, viññāṇaṁ paccayasamuppannaṁ …pe…

viññāṇaṁ paccayo, nāmarūpaṁ paccayasamuppannaṁ …

nāmarūpaṁ paccayo, saḷāyatanaṁ paccayasamuppannaṁ …

saḷāyatanaṁ paccayo, phasso paccayasamuppanno …

phasso paccayo, vedanā paccayasamuppannā …

vedanā paccayo, taṇhā paccayasamuppannā …

taṇhā paccayo, upādānaṁ paccayasamuppannaṁ …

upādānaṁ paccayo, bhavo paccayasamuppanno …

bhavo paccayo, jāti paccayasamuppannā …

jāti paccayo, jarāmaraṇaṁ paccayasamuppannaṁ.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ jāti paccayo, jarāmaraṇaṁ paccayasamuppannaṁ.

Ubhopete dhammā paccayasamuppannāti—

paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Purimakammabhavasmiṁ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṁ upādānaṁ, cetanā bhavo.

Ime pañca dhammā purimakammabhavasmiṁ idha paṭisandhiyā paccayā.

Idha paṭisandhi viññāṇaṁ, okkanti nāmarūpaṁ, pasādo āyatanaṁ, phuṭṭho phasso, vedayitaṁ vedanā.

Ime pañca dhammā idhupapattibhavasmiṁ purekatassa kammassa paccayā.

Idha paripakkattā āyatanānaṁ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā upagamanaṁ upādānaṁ, cetanā bhavo.

Ime pañca dhammā idha kammabhavasmiṁ āyatiṁ paṭisandhiyā paccayā.

Āyatiṁ paṭisandhi viññāṇaṁ, okkanti nāmarūpaṁ, pasādo āyatanaṁ, phuṭṭho phasso, vedayitaṁ vedanā.

Ime pañca dhammā āyatiṁ upapattibhavasmiṁ idha katassa kammassa paccayā.

Itime catusaṅkhepe tayo addhe tisandhiṁ vīsatiyā ākārehi paṭiccasamuppādaṁ jānāti passati aññāti paṭivijjhati.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ”.

Dhammaṭṭhitiñāṇaniddeso catuttho.

1.1.5. Sammasanañāṇaniddesa

Kathaṁ atītānāgatapaccuppannānaṁ dhammānaṁ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ?

Yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ aniccato vavattheti ekaṁ sammasanaṁ, dukkhato vavattheti ekaṁ sammasanaṁ, anattato vavattheti ekaṁ sammasanaṁ.

Yā kāci vedanā …pe…

yā kāci saññā …

ye keci saṅkhārā …

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ aniccato vavattheti ekaṁ sammasanaṁ, dukkhato vavattheti ekaṁ sammasanaṁ, anattato vavattheti ekaṁ sammasanaṁ.

Cakkhuṁ …pe…

jarāmaraṇaṁ atītānāgatapaccuppannaṁ aniccato vavattheti ekaṁ sammasanaṁ, dukkhato vavattheti ekaṁ sammasanaṁ, anattato vavattheti ekaṁ sammasanaṁ.

Rūpaṁ atītānāgatapaccuppannaṁ aniccaṁ khayaṭṭhena, dukkhaṁ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Vedanā …pe…

saññā …pe…

saṅkhārā …pe…

viññāṇaṁ …pe…

cakkhu …pe…

jarāmaraṇaṁ atītānāgatapaccuppannaṁ aniccaṁ khayaṭṭhena, dukkhaṁ bhayaṭṭhena, anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Rūpaṁ atītānāgatapaccuppannaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Vedanā …pe…

saññā …

saṅkhārā …

viññāṇaṁ …

cakkhu …pe…

jarāmaraṇaṁ atītānāgatapaccuppannaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Jātipaccayā jarāmaraṇaṁ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ jātipaccayā jarāmaraṇaṁ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Bhavapaccayā jāti, asati …pe…

upādānapaccayā bhavo, asati …pe…

taṇhāpaccayā upādānaṁ, asati …pe…

vedanāpaccayā taṇhā, asati …pe…

phassapaccayā vedanā, asati …pe…

saḷāyatanapaccayā phasso, asati …pe…

nāmarūpapaccayā saḷāyatanaṁ, asati …pe…

viññāṇapaccayā nāmarūpaṁ, asati …pe…

saṅkhārapaccayā viññāṇaṁ, asati …pe…

avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Atītampi addhānaṁ …

anāgatampi addhānaṁ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“atītānāgatapaccuppannānaṁ dhammānaṁ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ”.

Sammasanañāṇaniddeso pañcamo.

1.1.6. Udayabbayañāṇaniddesa

Kathaṁ paccuppannānaṁ dhammānaṁ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṁ?

Jātaṁ rūpaṁ paccuppannaṁ, tassa nibbattilakkhaṇaṁ udayo, vipariṇāmalakkhaṇaṁ vayo, anupassanā ñāṇaṁ.

Jātā vedanā …

jātā saññā …

jātā saṅkhārā …

jātaṁ viññāṇaṁ …

jātaṁ cakkhu …pe…

jāto bhavo paccuppanno, tassa nibbattilakkhaṇaṁ udayo, vipariṇāmalakkhaṇaṁ vayo, anupassanā ñāṇaṁ.

Pañcannaṁ khandhānaṁ udayaṁ passanto kati lakkhaṇāni passati, vayaṁ passanto kati lakkhaṇāni passati, udayabbayaṁ passanto kati lakkhaṇāni passati?

Pañcannaṁ khandhānaṁ udayaṁ passanto pañcavīsati lakkhaṇāni passati, vayaṁ passanto pañcavīsati lakkhaṇāni passati;

udayabbayaṁ passanto paññāsa lakkhaṇāni passati.

Rūpakkhandhassa udayaṁ passanto kati lakkhaṇāni passati, vayaṁ passanto kati lakkhaṇāni passati, udayabbayaṁ passanto kati lakkhaṇāni passati?

Vedanākkhandhassa …pe…

saññākkhandhassa …pe…

saṅkhārakkhandhassa …pe…

viññāṇakkhandhassa udayaṁ passanto kati lakkhaṇāni passati, vayaṁ passanto kati lakkhaṇāni passati, udayabbayaṁ passanto kati lakkhaṇāni passati?

Rūpakkhandhassa udayaṁ passanto pañca lakkhaṇāni passati, vayaṁ passanto pañca lakkhaṇāni passati;

udayabbayaṁ passanto dasa lakkhaṇāni passati.

Vedanākkhandhassa …pe…

saññākkhandhassa …

saṅkhārakkhandhassa …

viññāṇakkhandhassa udayaṁ passanto pañca lakkhaṇāni passati, vayaṁ passanto pañca lakkhaṇāni passati;

udayabbayaṁ passanto dasa lakkhaṇāni passati.

Rūpakkhandhassa udayaṁ passanto katamāni pañca lakkhaṇāni passati?

Avijjāsamudayā rūpasamudayoti—

paccayasamudayaṭṭhena rūpakkhandhassa udayaṁ passati.

Taṇhāsamudayā rūpasamudayoti—

paccayasamudayaṭṭhena rūpakkhandhassa udayaṁ passati.

Kammasamudayā rūpasamudayoti—

paccayasamudayaṭṭhena rūpakkhandhassa udayaṁ passati.

Āhārasamudayā rūpasamudayoti—

paccayasamudayaṭṭhena rūpakkhandhassa udayaṁ passati.

Nibbattilakkhaṇaṁ passantopi rūpakkhandhassa udayaṁ passati.

Rūpakkhandhassa udayaṁ passanto imāni pañca lakkhaṇāni passati.

Vayaṁ passanto katamāni pañca lakkhaṇāni passati?

Avijjānirodhā rūpanirodhoti—

paccayanirodhaṭṭhena rūpakkhandhassa vayaṁ passati.

Taṇhānirodhā rūpanirodhoti—

paccayanirodhaṭṭhena rūpakkhandhassa vayaṁ passati.

Kammanirodhā rūpanirodhoti—

paccayanirodhaṭṭhena rūpakkhandhassa vayaṁ passati.

Āhāranirodhā rūpanirodhoti—

paccayanirodhaṭṭhena rūpakkhandhassa vayaṁ passati.

Vipariṇāmalakkhaṇaṁ passantopi rūpakkhandhassa vayaṁ passati.

Rūpakkhandhassa vayaṁ passanto imāni pañca lakkhaṇāni passati.

Udayabbayaṁ passanto imāni dasa lakkhaṇāni passati.

Vedanākkhandhassa udayaṁ passanto katamāni pañca lakkhaṇāni passati?

Avijjāsamudayā vedanāsamudayoti—

paccayasamudayaṭṭhena vedanākkhandhassa udayaṁ passati.

Taṇhāsamudayā vedanāsamudayoti—

paccayasamudayaṭṭhena vedanākkhandhassa udayaṁ passati.

Kammasamudayā vedanāsamudayoti—

paccayasamudayaṭṭhena vedanākkhandhassa udayaṁ passati.

Phassasamudayā vedanāsamudayoti—

paccayasamudayaṭṭhena vedanākkhandhassa udayaṁ passati.

Nibbattilakkhaṇaṁ passantopi vedanākkhandhassa udayaṁ passati.

Vedanākkhandhassa udayaṁ passanto imāni pañca lakkhaṇāni passati.

Vayaṁ passanto katamāni pañca lakkhaṇāni passati?

Avijjānirodhā vedanānirodhoti—

paccayanirodhaṭṭhena vedanākkhandhassa vayaṁ passati.

Taṇhānirodhā vedanānirodhoti—

paccayanirodhaṭṭhena vedanākkhandhassa vayaṁ passati.

Kammanirodhā vedanānirodhoti—

paccayanirodhaṭṭhena vedanākkhandhassa vayaṁ passati.

Phassanirodhā vedanānirodhoti—

paccayanirodhaṭṭhena vedanākkhandhassa vayaṁ passati.

Vipariṇāmalakkhaṇaṁ passantopi vedanākkhandhassa vayaṁ passati.

Vedanākkhandhassa vayaṁ passanto imāni pañca lakkhaṇāni passati.

Udayabbayaṁ passanto imāni dasa lakkhaṇāni passati.

Saññākkhandhassa …pe…

saṅkhārakkhandhassa …pe…

viññāṇakkhandhassa udayaṁ passanto katamāni pañca lakkhaṇāni passati?

Avijjāsamudayā viññāṇasamudayoti—

paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṁ passati.

Taṇhāsamudayā viññāṇasamudayoti paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṁ passati.

Kammasamudayā viññāṇasamudayoti—

paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṁ passati.

Nāmarūpasamudayā viññāṇasamudayoti—

paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṁ passati.

Nibbattilakkhaṇaṁ passantopi viññāṇakkhandhassa udayaṁ passati.

Viññāṇakkhandhassa udayaṁ passanto imāni pañca lakkhaṇāni passati.

Vayaṁ passanto katamāni pañca lakkhaṇāni passati?

Avijjānirodhā viññāṇanirodhoti—

paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṁ passati.

Taṇhānirodhā viññāṇanirodhoti—

paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṁ passati.

Kammanirodhā viññāṇanirodhoti—

paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṁ passati.

Nāmarūpanirodhā viññāṇanirodhoti—

paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṁ passati.

Vipariṇāmalakkhaṇaṁ passantopi viññāṇakkhandhassa vayaṁ passati.

Viññāṇakkhandhassa vayaṁ passanto imāni pañca lakkhaṇāni passati.

Udayabbayaṁ passanto imāni dasa lakkhaṇāni passati.

Pañcannaṁ khandhānaṁ udayaṁ passanto imāni pañcavīsati lakkhaṇāni passati, vayaṁ passanto imāni pañcavīsati lakkhaṇāni passati, udayabbayaṁ passanto imāni paññāsa lakkhaṇāni passati.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“paccuppannānaṁ dhammānaṁ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṁ”.

Rūpakkhandho āhārasamudayo.

Vedanā, saññā, saṅkhārā—

tayo khandhā phassasamudayā.

Viññāṇakkhandho nāmarūpasamudayo.

Udayabbayañāṇaniddeso chaṭṭho.

1.1.7. Bhaṅgānupassanāñāṇaniddesa

Kathaṁ ārammaṇaṁ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṁ?

Rūpārammaṇatā cittaṁ uppajjitvā bhijjati.

Taṁ ārammaṇaṁ paṭisaṅkhā tassa cittassa bhaṅgaṁ anupassati.

<b>Anupassatī</b>ti, kathaṁ anupassati?

Aniccato anupassati, no niccato.

Dukkhato anupassati, no sukhato.

Anattato anupassati, no attato.

Nibbindati, no nandati, virajjati, no rajjati.

Nirodheti, no samudeti.

Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati.

Dukkhato anupassanto sukhasaññaṁ pajahati.

Anattato anupassanto attasaññaṁ pajahati.

Nibbindanto nandiṁ pajahati.

Virajjanto rāgaṁ pajahati.

Nirodhento samudayaṁ pajahati.

Paṭinissajjanto ādānaṁ pajahati.

Vedanārammaṇatā …pe…

saññārammaṇatā …

saṅkhārārammaṇatā …

viññāṇārammaṇatā …

cakkhu …pe…

jarāmaraṇārammaṇatā cittaṁ uppajjitvā bhijjati.

Taṁ ārammaṇaṁ paṭisaṅkhā tassa cittassa bhaṅgaṁ anupassati.

Anupassatīti, kathaṁ anupassati?

Aniccato anupassati, no niccato.

Dukkhato anupassati, no sukhato.

Anattato anupassati, no attato.

Nibbindati, no nandati.

Virajjati, no rajjati.

Nirodheti, no samudeti.

Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati.

Dukkhato anupassanto sukhasaññaṁ pajahati.

Anattato anupassanto attasaññaṁ pajahati.

Nibbindanto nandiṁ pajahati.

Virajjanto rāgaṁ pajahati.

Nirodhento samudayaṁ pajahati.

Paṭinissajjanto ādānaṁ pajahati.

Vatthusaṅkamanā ceva,

paññāya ca vivaṭṭanā;

Āvajjanā balañceva,

paṭisaṅkhā vipassanā.

Ārammaṇaanvayena,

ubho ekavavatthanā;

Nirodhe adhimuttatā,

vayalakkhaṇavipassanā.

Ārammaṇañca paṭisaṅkhā,

bhaṅgañca anupassati;

Suññato ca upaṭṭhānaṁ,

adhipaññā vipassanā.

Kusalo tīsu anupassanāsu,

Catasso ca vipassanāsu;

Tayo upaṭṭhāne kusalatā,

Nānādiṭṭhīsu na kampatīti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ārammaṇaṁ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṁ”.

Bhaṅgānupassanāñāṇaniddeso sattamo.

1.1.8. Ādīnavañāṇaniddesa

Kathaṁ bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ?

Uppādo bhayanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Pavattaṁ bhayanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Nimittaṁ bhayanti …pe…

āyūhanā bhayanti …pe…

paṭisandhi bhayanti …

gati bhayanti …

nibbatti bhayanti …

upapatti bhayanti …

jāti bhayanti …

jarā bhayanti …

byādhi bhayanti …

maraṇaṁ bhayanti …

soko bhayanti …

paridevo bhayanti …

upāyāso bhayanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Anuppādo khemanti—

santipade ñāṇaṁ.

Appavattaṁ khemanti—

santipade ñāṇaṁ …pe…

anupāyāso khemanti—

santipade ñāṇaṁ.

Uppādo bhayaṁ, anuppādo khemanti—

santipade ñāṇaṁ.

Pavattaṁ bhayaṁ, appavattaṁ khemanti—

santipade ñāṇaṁ …pe…

upāyāso bhayaṁ, anupāyāso khemanti—

santipade ñāṇaṁ.

Uppādo dukkhanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Pavattaṁ dukkhanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ …pe…

upāyāso dukkhanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Anuppādo sukhanti—

santipade ñāṇaṁ.

Appavattaṁ sukhanti—

santipade ñāṇaṁ …pe…

anupāyāso sukhanti—

santipade ñāṇaṁ.

Uppādo dukkhaṁ, anuppādo sukhanti—

santipade ñāṇaṁ.

Pavattaṁ dukkhaṁ, appavattaṁ sukhanti—

santipade ñāṇaṁ …pe…

upāyāso dukkhaṁ, anupāyāso sukhanti—

santipade ñāṇaṁ.

Uppādo sāmisanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Pavattaṁ sāmisanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ …pe…

upāyāso sāmisanti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Anuppādo nirāmisanti—

santipade ñāṇaṁ.

Appavattaṁ nirāmisanti—

santipade ñāṇaṁ …pe…

anupāyāso nirāmisanti—

santipade ñāṇaṁ.

Uppādo sāmisaṁ, anuppādo nirāmisanti—

santipade ñāṇaṁ.

Pavattaṁ sāmisaṁ, appavattaṁ nirāmisanti—

santipade ñāṇaṁ …pe…

upāyāso sāmisaṁ, anupāyāso nirāmisanti—

santipade ñāṇaṁ.

Uppādo saṅkhārāti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Pavattaṁ saṅkhārāti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ …pe…

upāyāso saṅkhārāti—

bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Anuppādo nibbānanti—

santipade ñāṇaṁ.

Appavattaṁ nibbānanti—

santipade ñāṇaṁ …pe…

anupāyāso nibbānanti—

santipade ñāṇaṁ.

Uppādo saṅkhārā, anuppādo nibbānanti—

santipade ñāṇaṁ.

Pavattaṁ saṅkhārā, appavattaṁ nibbānanti—

santipade ñāṇaṁ …pe…

upāyāso saṅkhārā, anupāyāso nibbānanti—

santipade ñāṇaṁ.

Uppādañca pavattañca,

nimittaṁ dukkhanti passati;

Āyūhanaṁ paṭisandhiṁ,

ñāṇaṁ ādīnave idaṁ.

Anuppādaṁ appavattaṁ,

Animittaṁ sukhanti ca;

Anāyūhanaṁ appaṭisandhiṁ,

Ñāṇaṁ santipade idaṁ.

Idaṁ ādīnave ñāṇaṁ,

Pañcaṭhānesu jāyati;

Pañcaṭhāne santipade,

Dasa ñāṇe pajānāti;

Dvinnaṁ ñāṇānaṁ kusalatā,

Nānādiṭṭhīsu na kampatīti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ”.

Ādīnavañāṇaniddeso aṭṭhamo.

1.1.9. Saṅkhārupekkhāñāṇaniddesa

Kathaṁ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ?

Uppādaṁ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ, pavattaṁ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ, nimittaṁ muñcitukamyatā …pe…

āyūhanaṁ muñcitukamyatā …

paṭisandhiṁ muñcitukamyatā …

gatiṁ muñcitukamyatā …

nibbattiṁ muñcitukamyatā …

upapattiṁ muñcitukamyatā …

jātiṁ muñcitukamyatā …

jaraṁ muñcitukamyatā …

byādhiṁ muñcitukamyatā …

maraṇaṁ muñcitukamyatā …

sokaṁ muñcitukamyatā …

paridevaṁ muñcitukamyatā …pe…

upāyāsaṁ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Uppādo dukkhanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Pavattaṁ dukkhanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ …pe…

upāyāso dukkhanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Uppādo bhayanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Pavattaṁ bhayanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ …pe…

upāyāso bhayanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Uppādo sāmisanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Pavattaṁ sāmisanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ …pe…

upāyāso sāmisanti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Uppādo saṅkhārāti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Pavattaṁ saṅkhārāti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ …pe…

upāyāso saṅkhārāti—

muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti—

saṅkhārupekkhā.

Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti—

saṅkhārupekkhā.

Pavattaṁ saṅkhārā …pe…

nimittaṁ saṅkhārā …

āyūhanā saṅkhārā …

paṭisandhi saṅkhārā …

gati saṅkhārā …

nibbatti saṅkhārā …

upapatti saṅkhārā …

jāti saṅkhārā …

jarā saṅkhārā …

byādhi saṅkhārā …

maraṇaṁ saṅkhārā …

soko saṅkhārā …

paridevo saṅkhārā …pe…

upāyāso saṅkhārā, te saṅkhāre ajjhupekkhatīti—

saṅkhārupekkhā.

Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti—

saṅkhārupekkhā.

Katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

Aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Puthujjanassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

Sekkhassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

Vītarāgassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

Puthujjanassa dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Sekkhassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Vītarāgassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Puthujjanassa katamehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

Puthujjano saṅkhārupekkhaṁ abhinandati vā vipassati vā.

Puthujjanassa imehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Sekkhassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

Sekkho saṅkhārupekkhaṁ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṁ samāpajjati.

Sekkhassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti?

Vītarāgo saṅkhārupekkhaṁ vipassati vā paṭisaṅkhāya vā phalasamāpattiṁ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati.

Vītarāgassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Kathaṁ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṁ hoti?

Puthujjanassa saṅkhārupekkhaṁ abhinandato cittaṁ kilissati, bhāvanāya paripantho hoti, paṭivedhassa antarāyo hoti, āyatiṁ paṭisandhiyā paccayo hoti.

Sekkhassapi saṅkhārupekkhaṁ abhinandato cittaṁ kilissati, bhāvanāya paripantho hoti, uttaripaṭivedhassa antarāyo hoti, āyatiṁ paṭisandhiyā paccayo hoti.

Evaṁ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṁ hoti abhinandaṭṭhena.

Kathaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṁ hoti?

Puthujjano saṅkhārupekkhaṁ aniccatopi dukkhatopi anattatopi vipassati.

Sekkhopi saṅkhārupekkhaṁ aniccatopi dukkhatopi anattatopi vipassati.

Vītarāgopi saṅkhārupekkhaṁ aniccatopi dukkhatopi anattatopi vipassati.

Evaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṁ hoti anupassanaṭṭhena.

Kathaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti?

Puthujjanassa saṅkhārupekkhā kusalā hoti.

Sekkhassapi saṅkhārupekkhā kusalā hoti.

Vītarāgassa saṅkhārupekkhā abyākatā hoti.

Evaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti kusalābyākataṭṭhena.

Kathaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti?

Puthujjanassa saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti.

Sekkhassapi saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti.

Vītarāgassa saṅkhārupekkhā accantaṁ suviditā hoti.

Evaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti viditaṭṭhena ca aviditaṭṭhena ca.

Kathaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti?

Puthujjano saṅkhārupekkhaṁ atittattā vipassati.

Sekkhopi saṅkhārupekkhaṁ atittattā vipassati.

Vītarāgo saṅkhārupekkhaṁ tittattā vipassati.

Evaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti tittaṭṭhena ca atittaṭṭhena ca.

Kathaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti?

Puthujjano saṅkhārupekkhaṁ tiṇṇaṁ saññojanānaṁ pahānāya sotāpattimaggaṁ paṭilābhatthāya vipassati.

Sekkho saṅkhārupekkhaṁ tiṇṇaṁ saññojanānaṁ pahīnattā uttaripaṭilābhatthāya vipassati.

Vītarāgo saṅkhārupekkhaṁ sabbakilesānaṁ pahīnattā diṭṭhadhammasukhavihāratthāya vipassati.

Evaṁ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca.

Kathaṁ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti?

Sekkho saṅkhārupekkhaṁ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṁ samāpajjati.

Vītarāgo saṅkhārupekkhaṁ vipassati vā paṭisaṅkhāya vā phalasamāpattiṁ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati.

Evaṁ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṁ hoti vihārasamāpattaṭṭhena.

Kati saṅkhārupekkhā samathavasena uppajjanti?

Kati saṅkhārupekkhā vipassanāvasena uppajjanti?

Aṭṭha saṅkhārupekkhā samathavasena uppajjanti.

Dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti?

Paṭhamaṁ jhānaṁ paṭilābhatthāya nīvaraṇe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Dutiyaṁ jhānaṁ paṭilābhatthāya vitakkavicāre paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Tatiyaṁ jhānaṁ paṭilābhatthāya pītiṁ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Catutthaṁ jhānaṁ paṭilābhatthāya sukhadukkhe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Ākāsānañcāyatanasamāpattiṁ paṭilābhatthāya rūpasaññaṁ paṭighasaññaṁ nānattasaññaṁ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Viññāṇañcāyatanasamāpattiṁ paṭilābhatthāya ākāsānañcāyatanasaññaṁ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Ākiñcaññāyatanasamāpattiṁ paṭilābhatthāya viññāṇañcāyatanasaññaṁ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Nevasaññānāsaññāyatanasamāpattiṁ paṭilābhatthāya ākiñcaññāyatanasaññaṁ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti.

Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti?

Sotāpattimaggaṁ paṭilābhatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ gatiṁ nibbattiṁ upapattiṁ jātiṁ jaraṁ byādhiṁ maraṇaṁ sokaṁ paridevaṁ upāyāsaṁ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Sotāpattiphalasamāpattatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Sakadāgāmimaggaṁ paṭilābhatthāya …pe…

sakadāgāmiphalasamāpattatthāya …

anāgāmimaggaṁ paṭilābhatthāya …pe…

anāgāmiphalasamāpattatthāya …

arahattamaggaṁ paṭilābhatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ gatiṁ nibbattiṁ upapattiṁ jātiṁ jaraṁ byādhiṁ maraṇaṁ sokaṁ paridevaṁ upāyāsaṁ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Arahattaphalasamāpattatthāya …pe…

suññatavihārasamāpattatthāya …pe…

animittavihārasamāpattatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ …

paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

Kati saṅkhārupekkhā kusalā, kati akusalā, kati abyākatā?

Pannarasa saṅkhārupekkhā kusalā, tisso saṅkhārupekkhā abyākatā.

Natthi saṅkhārupekkhā akusalā.

Paṭisaṅkhāsantiṭṭhanā paññā,

Aṭṭha cittassa gocarā;

Puthujjanassa dve honti,

Tayo sekkhassa gocarā;

Tayo ca vītarāgassa,

Yehi cittaṁ vivaṭṭati.

Aṭṭha samādhissa paccayā,

dasa ñāṇassa gocarā;

Aṭṭhārasa saṅkhārupekkhā,

tiṇṇaṁ vimokkhāna paccayā.

Ime aṭṭhārasākārā,

Paññā yassa pariccitā;

Kusalo saṅkhārupekkhāsu,

Nānādiṭṭhīsu na kampatīti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ”.

Saṅkhārupekkhāñāṇaniddeso navamo.

1.1.10. Gotrabhuñāṇaniddesa

Kathaṁ bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṁ?

Uppādaṁ abhibhuyyatīti—

gotrabhu.

Pavattaṁ abhibhuyyatīti—

gotrabhu.

Nimittaṁ abhibhuyyatīti—

gotrabhu.

Āyūhanaṁ abhibhuyyatīti—

gotrabhu.

Paṭisandhiṁ abhibhuyyatīti—

gotrabhu.

Gatiṁ abhibhuyyatīti—

gotrabhu.

Nibbattiṁ abhibhuyyatīti—

gotrabhu.

Upapattiṁ abhibhuyyatīti—

gotrabhu.

Jātiṁ abhibhuyyatīti—

gotrabhu.

Jaraṁ abhibhuyyatīti—

gotrabhu.

Byādhiṁ abhibhuyyatīti—

gotrabhu.

Maraṇaṁ abhibhuyyatīti—

gotrabhu.

Sokaṁ abhibhuyyatīti—

gotrabhu.

Paridevaṁ abhibhuyyatīti—

gotrabhu.

Upāyāsaṁ abhibhuyyatīti—

gotrabhu.

Bahiddhā saṅkhāranimittaṁ abhibhuyyatīti—

gotrabhu.

Anuppādaṁ pakkhandatīti—

gotrabhu.

Appavattaṁ pakkhandatīti—

gotrabhu …pe…

nirodhaṁ nibbānaṁ pakkhandatīti—

gotrabhu.

Uppādaṁ abhibhuyyitvā anuppādaṁ pakkhandatīti—

gotrabhu.

Pavattaṁ abhibhuyyitvā appavattaṁ pakkhandatīti—

gotrabhu.

Nimittaṁ abhibhuyyitvā animittaṁ pakkhandatīti—

gotrabhu …pe…

bahiddhā saṅkhāranimittaṁ abhibhuyyitvā nirodhaṁ nibbānaṁ pakkhandatīti—

gotrabhu.

Uppādā vuṭṭhātīti—

gotrabhu.

Pavattā vuṭṭhātīti—

gotrabhu.

Nimittā vuṭṭhātīti—

gotrabhu.

Āyūhanā vuṭṭhātīti—

gotrabhu.

Paṭisandhiyā vuṭṭhātīti—

gotrabhu.

Gatiyā vuṭṭhātīti—

gotrabhu.

Nibbattiyā vuṭṭhātīti—

gotrabhu.

Upapattiyā vuṭṭhātīti—

gotrabhu.

Jātiyā vuṭṭhātīti—

gotrabhu.

Jarāya vuṭṭhātīti—

gotrabhu.

Byādhimhā vuṭṭhātīti—

gotrabhu.

Maraṇā vuṭṭhātīti—

gotrabhu.

Sokā vuṭṭhātīti—

gotrabhu.

Paridevā vuṭṭhātīti—

gotrabhu.

Upāyāsā vuṭṭhātīti—

gotrabhu.

Bahiddhā saṅkhāranimittā vuṭṭhātīti—

gotrabhu.

Anuppādaṁ pakkhandatīti—

gotrabhu.

Appavattaṁ pakkhandatīti—

gotrabhu …pe…

nirodhaṁ nibbānaṁ pakkhandatīti—

gotrabhu.

Uppādā vuṭṭhahitvā anuppādaṁ pakkhandatīti—

gotrabhu.

Pavattā vuṭṭhahitvā appavattaṁ pakkhandatīti—

gotrabhu.

Nimittā vuṭṭhahitvā animittaṁ pakkhandatīti—

gotrabhu.

Āyūhanā vuṭṭhahitvā anāyūhanaṁ pakkhandatīti—

gotrabhu.

Paṭisandhiyā vuṭṭhahitvā appaṭisandhiṁ pakkhandatīti—

gotrabhu.

Gatiyā vuṭṭhahitvā agatiṁ pakkhandatīti—

gotrabhu.

Nibbattiyā vuṭṭhahitvā anibbattiṁ pakkhandatīti—

gotrabhu.

Upapattiyā vuṭṭhahitvā anupapattiṁ pakkhandatīti—

gotrabhu.

Jātiyā vuṭṭhahitvā ajātiṁ pakkhandatīti—

gotrabhu.

Jarāya vuṭṭhahitvā ajaraṁ pakkhandatīti—

gotrabhu.

Byādhimhā vuṭṭhahitvā abyādhiṁ pakkhandatīti—

gotrabhu.

Maraṇā vuṭṭhahitvā amataṁ pakkhandatīti—

gotrabhu.

Sokā vuṭṭhahitvā asokaṁ pakkhandatīti—

gotrabhu.

Paridevā vuṭṭhahitvā aparidevaṁ pakkhandatīti—

gotrabhu.

Upāyāsā vuṭṭhahitvā anupāyāsaṁ pakkhandatīti—

gotrabhu.

Bahiddhā saṅkhāranimittā vuṭṭhahitvā nirodhaṁ nibbānaṁ pakkhandatīti—

gotrabhu.

Uppādā vivaṭṭatīti—

gotrabhu.

Pavattā vivaṭṭatīti—

gotrabhu …pe…

bahiddhā saṅkhāranimittā vivaṭṭatīti—

gotrabhu.

Anuppādaṁ pakkhandatīti—

gotrabhu.

Appavattaṁ pakkhandatīti—

gotrabhu …pe…

nirodhaṁ nibbānaṁ pakkhandatīti—

gotrabhu.

Uppādā vivaṭṭitvā anuppādaṁ pakkhandatīti—

gotrabhu.

Pavattā vivaṭṭitvā appavattaṁ pakkhandatīti—

gotrabhu …pe…

bahiddhā saṅkhāranimittā vivaṭṭitvā nirodhaṁ nibbānaṁ pakkhandatīti—

gotrabhu.

Kati gotrabhū dhammā samathavasena uppajjanti?

Kati gotrabhū dhammā vipassanāvasena uppajjanti?

Aṭṭha gotrabhū dhammā samathavasena uppajjanti.

Dasa gotrabhū dhammā vipassanāvasena uppajjanti.

Katame aṭṭha gotrabhū dhammā samathavasena uppajjanti?

Paṭhamaṁ jhānaṁ paṭilābhatthāya nīvaraṇe abhibhuyyatīti—

gotrabhu.

Dutiyaṁ jhānaṁ paṭilābhatthāya vitakkavicāre abhibhuyyatīti—

gotrabhu.

Tatiyaṁ jhānaṁ paṭilābhatthāya pītiṁ abhibhuyyatīti—

gotrabhu.

Catutthaṁ jhānaṁ paṭilābhatthāya sukhadukkhe abhibhuyyatīti—

gotrabhu.

Ākāsānañcāyatanasamāpattiṁ paṭilābhatthāya rūpasaññaṁ paṭighasaññaṁ nānattasaññaṁ abhibhuyyatīti—

gotrabhu.

Viññāṇañcāyatanasamāpattiṁ paṭilābhatthāya ākāsānañcāyatanasaññaṁ abhibhuyyatīti—

gotrabhu.

Ākiñcaññāyatanasamāpattiṁ paṭilābhatthāya viññāṇañcāyatanasaññaṁ abhibhuyyatīti—

gotrabhu.

Nevasaññānāsaññāyatanasamāpattiṁ paṭilābhatthāya ākiñcaññāyatanasaññaṁ abhibhuyyatīti—

gotrabhu.

Ime aṭṭha gotrabhū dhammā samathavasena uppajjanti.

Katame dasa gotrabhū dhammā vipassanāvasena uppajjanti?

Sotāpattimaggaṁ paṭilābhatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ gatiṁ nibbattiṁ upapattiṁ jātiṁ jaraṁ byādhiṁ maraṇaṁ sokaṁ paridevaṁ upāyāsaṁ bahiddhā saṅkhāranimittaṁ abhibhuyyatīti—

gotrabhu.

Sotāpattiphalasamāpattatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ abhibhuyyatīti—

gotrabhu.

Sakadāgāmimaggaṁ paṭilābhatthāya …pe…

sakadāgāmiphalasamāpattatthāya …

anāgāmimaggaṁ paṭilābhatthāya …

anāgāmiphalasamāpattatthāya …

arahattamaggaṁ paṭilābhatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ gatiṁ nibbattiṁ upapattiṁ jātiṁ jaraṁ byādhiṁ maraṇaṁ sokaṁ paridevaṁ upāyāsaṁ bahiddhā saṅkhāranimittaṁ abhibhuyyatīti—

gotrabhu.

Arahattaphalasamāpattatthāya …

suññatavihārasamāpattatthāya …

animittavihārasamāpattatthāya uppādaṁ pavattaṁ nimittaṁ āyūhanaṁ paṭisandhiṁ abhibhuyyatīti—

gotrabhu.

Ime dasa gotrabhū dhammā vipassanāvasena uppajjanti.

Kati gotrabhū dhammā kusalā, kati akusalā, kati abyākatā?

Pannarasa gotrabhū dhammā kusalā, tayo gotrabhū dhammā abyākatā.

Natthi gotrabhū dhammā akusalāti.

Sāmisañca nirāmisaṁ,

Paṇihitañca appaṇihitaṁ;

Saññuttañca visaññuttaṁ,

Vuṭṭhitañca avuṭṭhitaṁ.

Aṭṭha samādhissa paccayā,

dasa ñāṇassa gocarā;

Aṭṭhārasa gotrabhū dhammā,

tiṇṇaṁ vimokkhāna paccayā.

Ime aṭṭhārasākārā,

Paññā yassa pariccitā;

Kusalo vivaṭṭe vuṭṭhāne,

Nānādiṭṭhīsu na kampatīti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṁ”.

Gotrabhuñāṇaniddeso dasamo.

1.1.11. Maggañāṇaniddesa

Kathaṁ dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ?

Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Ajātaṁ jhāpeti jātena,

jhānaṁ tena pavuccati;

Jhānavimokkhe kusalatā,

nānādiṭṭhīsu na kampati.

Samādahitvā yathā ce vipassati,

Vipassamāno tathā ce samādahe;

Vipassanā ca samatho tadā ahu,

Samānabhāgā yuganaddhā vattare.

Dukkhā saṅkhārā sukho,

nirodho iti dassanaṁ;

Dubhato vuṭṭhitā paññā,

phasseti amataṁ padaṁ.

Vimokkhacariyaṁ jānāti,

Nānattekattakovido;

Dvinnaṁ ñāṇānaṁ kusalatā,

Nānādiṭṭhīsu na kampatīti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ”.

Maggañāṇaniddeso ekādasamo.

1.1.12. Phalañāṇaniddesa

Kathaṁ payogappaṭippassaddhipaññā phale ñāṇaṁ?

Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammādiṭṭhi.

Maggassetaṁ phalaṁ.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāsaṅkappo.

Maggassetaṁ phalaṁ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāvācā.

Maggassetaṁ phalaṁ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammākammanto.

Maggassetaṁ phalaṁ.

Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāājīvo.

Maggassetaṁ phalaṁ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāvāyāmo.

Maggassetaṁ phalaṁ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāsati.

Maggassetaṁ phalaṁ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāsamādhi.

Maggassetaṁ phalaṁ.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāsamādhi.

Maggassetaṁ phalaṁ.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāsamādhi.

Maggassetaṁ phalaṁ.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti.

Taṁpayogappaṭippassaddhattā uppajjati sammāsamādhi.

Maggassetaṁ phalaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“payogappaṭippassaddhipaññā phale ñāṇaṁ”.

Phalañāṇaniddeso dvādasamo.

1.1.13. Vimuttiñāṇaniddesa

Kathaṁ chinnavaṭumānupassane paññā vimuttiñāṇaṁ?

Sotāpattimaggena sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, diṭṭhānusayo, vicikicchānusayo attano cittassa upakkilesā sammā samucchinnā honti.

Imehi pañcahi upakkilesehi sapariyuṭṭhānehi cittaṁ vimuttaṁ hoti suvimuttaṁ.

Taṁvimutti ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“chinnavaṭumānupassane paññā vimuttiñāṇaṁ”.

Sakadāgāmimaggena oḷārikaṁ kāmarāgasaññojanaṁ, paṭighasaññojanaṁ, oḷāriko kāmarāgānusayo, paṭighānusayo—

attano cittassa upakkilesā sammā samucchinnā honti.

Imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṁ vimuttaṁ hoti suvimuttaṁ.

Taṁvimutti ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“chinnavaṭumānupassane paññā vimuttiñāṇaṁ”.

Anāgāmimaggena anusahagataṁ kāmarāgasaññojanaṁ, paṭighasaññojanaṁ, anusahagato kāmarāgānusayo, paṭighānusayo—

attano cittassa upakkilesā sammā samucchinnā honti.

Imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṁ vimuttaṁ hoti suvimuttaṁ.

Taṁvimutti ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“chinnavaṭumānupassane paññā vimuttiñāṇaṁ”.

Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā, mānānusayo, bhavarāgānusayo, avijjānusayo—

attano cittassa upakkilesā sammā samucchinnā honti.

Imehi aṭṭhahi upakkilesehi sapariyuṭṭhānehi cittaṁ vimuttaṁ hoti suvimuttaṁ.

Taṁvimutti ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“chinnavaṭumānupassane paññā vimuttiñāṇaṁ”.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“chinnavaṭumānupassane paññā vimuttiñāṇaṁ”.

Vimuttiñāṇaniddeso terasamo.

1.1.14 Paccavekkhaṇañāṇaniddesa

Kathaṁ tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṁ?

Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā.

Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato.

Pariggahaṭṭhena sammāvācā tadā samudāgatā.

Samuṭṭhānaṭṭhena sammākammanto tadā samudāgato.

Vodānaṭṭhena sammāājīvo tadā samudāgato.

Paggahaṭṭhena sammāvāyāmo tadā samudāgato.

Upaṭṭhānaṭṭhena sammāsati tadā samudāgatā.

Avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato.

Pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato.

Paggahaṭṭhena vīriyasambojjhaṅgo tadā samudāgato.

Pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato.

Upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato.

Avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato.

Paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

Assaddhiye akampiyaṭṭhena saddhābalaṁ tadā samudāgataṁ.

Kosajje akampiyaṭṭhena vīriyabalaṁ tadā samudāgataṁ.

Pamāde akampiyaṭṭhena satibalaṁ tadā samudāgataṁ.

Uddhacce akampiyaṭṭhena samādhibalaṁ tadā samudāgataṁ.

Avijjāya akampiyaṭṭhena paññābalaṁ tadā samudāgataṁ.

Adhimokkhaṭṭhena saddhindriyaṁ tadā samudāgataṁ.

Paggahaṭṭhena vīriyindriyaṁ tadā samudāgataṁ.

Upaṭṭhānaṭṭhena satindriyaṁ tadā samudāgataṁ.

Avikkhepaṭṭhena samādhindriyaṁ tadā samudāgataṁ.

Dassanaṭṭhena paññindriyaṁ tadā samudāgataṁ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā.

Akampiyaṭṭhena balā tadā samudāgatā.

Niyyānaṭṭhena sambojjhaṅgā tadā samudāgatā.

Hetuṭṭhena maggo tadā samudāgato.

Upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā.

Padahanaṭṭhena sammappadhānā tadā samudāgatā.

Ijjhanaṭṭhena iddhipādā tadā samudāgatā.

Tathaṭṭhena saccā tadā samudāgatā.

Avikkhepaṭṭhena samatho tadā samudāgato.

Anupassanaṭṭhena vipassanā tadā samudāgatā.

Ekarasaṭṭhena samathavipassanā tadā samudāgatā.

Anativattanaṭṭhena yuganaddhaṁ tadā samudāgataṁ.

Saṁvaraṭṭhena sīlavisuddhi tadā samudāgatā.

Avikkhepaṭṭhena cittavisuddhi tadā samudāgatā.

Dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā.

Vimuttaṭṭhena vimokkho tadā samudāgato.

Paṭivedhaṭṭhena vijjā tadā samudāgatā.

Pariccāgaṭṭhena vimutti tadā samudāgatā.

Samucchedaṭṭhena khaye ñāṇaṁ tadā samudāgataṁ.

Chando mūlaṭṭhena tadā samudāgato.

Manasikāro samuṭṭhānaṭṭhena tadā samudāgato.

Phasso samodhānaṭṭhena tadā samudāgato.

Vedanā samosaraṇaṭṭhena tadā samudāgatā.

Samādhi pamukhaṭṭhena tadā samudāgato.

Sati ādhipateyyaṭṭhena tadā samudāgatā.

Paññā taduttaraṭṭhena tadā samudāgatā.

Vimutti sāraṭṭhena tadā samudāgatā.

Amatogadhaṁ nibbānaṁ pariyosānaṭṭhena tadā samudāgataṁ.

Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā.

Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato …pe…

paṭippassaddhaṭṭhena anuppāde ñāṇaṁ tadā samudāgataṁ.

Chando mūlaṭṭhena tadā samudāgato.

Manasikāro samuṭṭhānaṭṭhena tadā samudāgato.

Phasso samodhānaṭṭhena tadā samudāgato.

Vedanā samosaraṇaṭṭhena tadā samudāgatā.

Samādhi pamukhaṭṭhena tadā samudāgato.

Sati ādhipateyyaṭṭhena tadā samudāgatā.

Paññā taduttaraṭṭhena tadā samudāgatā.

Vimutti sāraṭṭhena tadā samudāgatā.

Amatogadhaṁ nibbānaṁ pariyosānaṭṭhena tadā samudāgataṁ.

Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Sakadāgāmimaggakkhaṇe …pe…

sakadāgāmiphalakkhaṇe …pe…

anāgāmimaggakkhaṇe …pe…

anāgāmiphalakkhaṇe …pe…

arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā …pe…

samucchedaṭṭhena khaye ñāṇaṁ tadā samudāgataṁ.

Chando mūlaṭṭhena tadā samudāgato …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena tadā samudāgataṁ.

Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā …pe…

paṭippassaddhaṭṭhena anuppāde ñāṇaṁ tadā samudāgataṁ.

Chando mūlaṭṭhena tadā samudāgato …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena tadā samudāgataṁ.

Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṁ”.

Paccavekkhaṇañāṇaniddeso cuddasamo.

1.1.15. Vatthunānattañāṇaniddesa

Kathaṁ ajjhattavavatthāne paññā vatthunānatte ñāṇaṁ?

Kathaṁ ajjhattadhamme vavattheti?

Cakkhuṁ ajjhattaṁ vavattheti, sotaṁ ajjhattaṁ vavattheti, ghānaṁ ajjhattaṁ vavattheti, jivhaṁ ajjhattaṁ vavattheti, kāyaṁ ajjhattaṁ vavattheti, manaṁ ajjhattaṁ vavattheti.

Kathaṁ cakkhuṁ ajjhattaṁ vavattheti?

Cakkhu avijjāsambhūtanti vavattheti, cakkhu taṇhāsambhūtanti vavattheti, cakkhu kammasambhūtanti vavattheti, cakkhu āhārasambhūtanti vavattheti, cakkhu catunnaṁ mahābhūtānaṁ upādāyāti vavattheti, cakkhu uppannanti vavattheti, cakkhu samudāgatanti vavattheti.

Cakkhu ahutvā sambhūtaṁ, hutvā na bhavissatīti vavattheti.

Cakkhuṁ antavantato vavattheti, cakkhu addhuvaṁ asassataṁ vipariṇāmadhammanti vavattheti, cakkhu aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti vavattheti.

Cakkhuṁ aniccato vavattheti, no niccato;

dukkhato vavattheti, no sukhato;

anattato vavattheti, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti;

paṭinissajjati, no ādiyati.

Aniccato vavatthento niccasaññaṁ pajahati, dukkhato vavatthento sukhasaññaṁ pajahati, anattato vavatthento attasaññaṁ pajahati, nibbindanto nandiṁ pajahati, virajjanto rāgaṁ pajahati, nirodhento samudayaṁ pajahati, paṭinissajjanto ādānaṁ pajahati.

Evaṁ cakkhuṁ ajjhattaṁ vavattheti.

Kathaṁ sotaṁ ajjhattaṁ vavattheti?

Sotaṁ avijjāsambhūtanti vavattheti …pe…

evaṁ sotaṁ ajjhattaṁ vavattheti.

Kathaṁ ghānaṁ ajjhattaṁ vavattheti?

Ghānaṁ avijjāsambhūtanti vavattheti …pe…

evaṁ ghānaṁ ajjhattaṁ vavattheti.

Kathaṁ jivhaṁ ajjhattaṁ vavattheti?

Jivhā avijjāsambhūtāti vavattheti, jivhā taṇhāsambhūtāti vavattheti, jivhā kammasambhūtāti vavattheti, jivhā āhārasambhūtāti vavattheti, jivhā catunnaṁ mahābhūtānaṁ upādāyāti vavattheti, jivhā uppannāti vavattheti, jivhā samudāgatāti vavattheti.

Jivhā ahutvā sambhūtā, hutvā na bhavissatīti vavattheti.

Jivhaṁ antavantato vavattheti, jivhā addhuvā asassatā vipariṇāmadhammāti vavattheti, jivhā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti.

Jivhaṁ aniccato vavattheti, no niccato …pe…

paṭinissajjati, no ādiyati.

Aniccato vavatthento niccasaññaṁ pajahati …pe…

paṭinissajjanto ādānaṁ pajahati.

Evaṁ jivhaṁ ajjhattaṁ vavattheti.

Kathaṁ kāyaṁ ajjhattaṁ vavattheti?

Kāyo avijjāsambhūtoti vavattheti, kāyo taṇhāsambhūtoti vavattheti, kāyo kammasambhūtoti vavattheti, kāyo āhārasambhūtoti vavattheti, kāyo catunnaṁ mahābhūtānaṁ upādāyāti vavattheti, kāyo uppannoti vavattheti, kāyo samudāgatoti vavattheti.

Kāyo ahutvā sambhūto, hutvā na bhavissatīti vavattheti.

Kāyaṁ antavantato vavattheti, kāyo addhuvo asassato vipariṇāmadhammoti vavattheti, kāyo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti.

Kāyaṁ aniccato vavattheti, no niccato;

dukkhato vavattheti, no sukhato …pe…

paṭinissajjati, no ādiyati.

Aniccato vavatthento niccasaññaṁ pajahati, dukkhato vavatthento sukhasaññaṁ pajahati …pe…

paṭinissajjanto ādānaṁ pajahati.

Evaṁ kāyaṁ ajjhattaṁ vavattheti.

Kathaṁ manaṁ ajjhattaṁ vavattheti?

Mano avijjāsambhūtoti vavattheti, mano taṇhāsambhūtoti vavattheti, mano kammasambhūtoti vavattheti, mano āhārasambhūtoti vavattheti, mano uppannoti vavattheti, mano samudāgatoti vavattheti.

Mano ahutvā sambhūto, hutvā na bhavissatīti vavattheti.

Manaṁ antavantato vavattheti, mano addhuvo asassato vipariṇāmadhammoti vavattheti, mano anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti.

Manaṁ aniccato vavattheti, no niccato;

dukkhato vavattheti, no sukhato;

anattato vavattheti, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti;

paṭinissajjati, no ādiyati.

Aniccato vavatthento niccasaññaṁ pajahati, dukkhato vavatthento sukhasaññaṁ pajahati, anattato vavatthento attasaññaṁ pajahati, nibbindanto nandiṁ pajahati, virajjanto rāgaṁ pajahati, nirodhento samudayaṁ pajahati, paṭinissajjanto ādānaṁ pajahati.

Evaṁ manaṁ ajjhattaṁ vavattheti.

Evaṁ ajjhattadhamme vavattheti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“ajjhattavavatthāne paññā vatthunānatte ñāṇaṁ”.

Vatthunānattañāṇaniddeso pannarasamo.

1.1.16. Gocaranānattañāṇaniddesa

Kathaṁ bahiddhā vavatthāne paññā gocaranānatte ñāṇaṁ?

Kathaṁ bahiddhā dhamme vavattheti?

Rūpe bahiddhā vavattheti, sadde bahiddhā vavattheti, gandhe bahiddhā vavattheti, rase bahiddhā vavattheti, phoṭṭhabbe bahiddhā vavattheti, dhamme bahiddhā vavattheti.

Kathaṁ rūpe bahiddhā vavattheti?

Rūpā avijjāsambhūtāti vavattheti rūpā taṇhāsambhūtāti vavattheti, rūpā kammasambhūtāti vavattheti, rūpā āhārasambhūtāti vavattheti, rūpā catunnaṁ mahābhūtānaṁ upādāyāti vavattheti, rūpā uppannāti vavattheti, rūpā samudāgatāti vavattheti.

Rūpā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti.

Rūpe antavantato vavattheti, rūpā addhuvā asassatā vipariṇāmadhammāti vavattheti.

Rūpā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti.

Rūpe aniccato vavattheti, no niccato;

dukkhato vavattheti, no sukhato;

anattato vavattheti, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti;

paṭinissajjati, no ādiyati.

Aniccato vavatthento niccasaññaṁ pajahati, dukkhato vavatthento sukhasaññaṁ pajahati, anattato vavatthento attasaññaṁ pajahati, nibbindanto nandiṁ pajahati, virajjanto rāgaṁ pajahati, nirodhento samudayaṁ pajahati, paṭinissajjanto ādānaṁ pajahati.

Evaṁ rūpe bahiddhā vavattheti.

Kathaṁ sadde bahiddhā vavattheti?

Saddā (…) catunnaṁ mahābhūtānaṁ upādāyāti vavattheti, saddā uppannāti vavattheti, saddā samudāgatāti vavattheti.

Saddā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti.

Sadde antavantato vavattheti, saddā addhuvā asassatā vipariṇāmadhammāti vavattheti, saddā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti.

Sadde aniccato vavattheti, no niccato …pe…

evaṁ sadde bahiddhā vavattheti.

Kathaṁ gandhe bahiddhā vavattheti?

Gandhā avijjāsambhūtāti vavattheti, gandhā taṇhāsambhūtāti vavattheti …pe…

evaṁ gandhe bahiddhā vavattheti.

Kathaṁ rase bahiddhā vavattheti?

Rasā avijjāsambhūtāti vavattheti, rasā taṇhāsambhūtāti vavattheti …pe…

evaṁ rase bahiddhā vavattheti.

Kathaṁ phoṭṭhabbe bahiddhā vavattheti?

Phoṭṭhabbā avijjāsambhūtāti vavattheti, phoṭṭhabbā taṇhāsambhūtāti vavattheti, phoṭṭhabbā kammasambhūtāti vavattheti, phoṭṭhabbā āhārasambhūtāti vavattheti, phoṭṭhabbā uppannāti vavattheti.

Phoṭṭhabbā samudāgatāti vavattheti …pe…

evaṁ phoṭṭhabbe bahiddhā vavattheti.

Kathaṁ dhamme bahiddhā vavattheti?

Dhammā avijjāsambhūtāti vavattheti, dhammā taṇhāsambhūtāti vavattheti, dhammā kammasambhūtāti vavattheti, dhammā āhārasambhūtāti vavattheti, dhammā uppannāti vavattheti, dhammā samudāgatāti vavattheti.

Dhammā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti.

Dhamme antavantato vavattheti, dhammā addhuvā asassatā vipariṇāmadhammāti vavattheti, dhammā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti.

Dhamme aniccato vavattheti, no niccato;

dukkhato vavattheti, no sukhato;

anattato vavattheti, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti;

paṭinissajjati, no ādiyati …pe…

aniccato vavatthento niccasaññaṁ pajahati, dukkhato vavatthento sukhasaññaṁ pajahati, anattato vavatthento attasaññaṁ pajahati, nibbindanto nandiṁ pajahati, virajjanto rāgaṁ pajahati, nirodhento samudayaṁ pajahati, paṭinissajjanto ādānaṁ pajahati.

Evaṁ dhamme bahiddhā vavattheti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“bahiddhā vavatthāne paññā gocaranānatte ñāṇaṁ”.

Gocaranānattañāṇaniddeso soḷasamo.

1.1.17. Cariyānānattañāṇaniddesa

Kathaṁ cariyāvavatthāne paññā cariyānānatte ñāṇaṁ?

<b>Cariyā</b>ti tisso cariyāyo—

viññāṇacariyā, aññāṇacariyā, ñāṇacariyā.

Katamā viññāṇacariyā?

Dassanatthāya āvajjanakiriyābyākatā viññāṇacariyā rūpesu, dassanaṭṭho cakkhuviññāṇaṁ viññāṇacariyā rūpesu, diṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā rūpesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rūpesu.

Savanatthāya āvajjanakiriyābyākatā viññāṇacariyā saddesu, savanattho sotaviññāṇaṁ viññāṇacariyā saddesu, sutattā abhiniropanā vipākamanodhātu viññāṇacariyā saddesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā saddesu.

Ghāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā gandhesu, ghāyanaṭṭho ghānaviññāṇaṁ viññāṇacariyā gandhesu, ghāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā gandhesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā gandhesu.

Sāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā rasesu, sāyanaṭṭho jivhāviññāṇaṁ viññāṇacariyā rasesu, sāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā rasesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rasesu.

Phusanatthāya āvajjanakiriyābyākatā viññāṇacariyā phoṭṭhabbesu, phusanaṭṭho kāyaviññāṇaṁ viññāṇacariyā phoṭṭhabbesu, phuṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā phoṭṭhabbesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā phoṭṭhabbesu.

Vijānanatthāya āvajjanakiriyābyākatā viññāṇacariyā dhammesu, vijānanaṭṭho manoviññāṇaṁ viññāṇacariyā dhammesu.

(…)

<b>Viññāṇacariyā</b>ti kenaṭṭhena viññāṇacariyā?

Nīrāgā caratīti—

viññāṇacariyā.

Niddosā caratīti—

viññāṇacariyā.

Nimmohā caratīti—

viññāṇacariyā.

Nimmānā caratīti—

viññāṇacariyā.

Niddiṭṭhi caratīti—

viññāṇacariyā niuddhaccā caratīti—

viññāṇacariyā.

Nibbicikicchā caratīti—

viññāṇacariyā.

Nānusayā caratīti—

viññāṇacariyā.

Rāgavippayuttā caratīti—

viññāṇacariyā.

Dosavippayuttā caratīti—

viññāṇacariyā.

Mohavippayuttā caratīti—

viññāṇacariyā.

Mānavippayuttā caratīti—

viññāṇacariyā.

Diṭṭhivippayuttā caratīti—

viññāṇacariyā.

Uddhaccavippayuttā caratīti—

viññāṇacariyā.

Vicikicchāvippayuttā caratīti—

viññāṇacariyā.

Anusayavippayuttā caratīti—

viññāṇacariyā.

Kusalehi kammehi sampayuttā caratīti—

viññāṇacariyā.

Akusalehi kammehi vippayuttā caratīti—

viññāṇacariyā.

Sāvajjehi kammehi vippayuttā caratīti—

viññāṇacariyā.

Anavajjehi kammehi sampayuttā caratīti—

viññāṇacariyā.

Kaṇhehi kammehi vippayuttā caratīti—

viññāṇacariyā.

Sukkehi kammehi sampayuttā caratīti—

viññāṇacariyā.

Sukhudrayehi kammehi sampayuttā caratīti—

viññāṇacariyā.

Dukkhudrayehi kammehi vippayuttā caratīti—

viññāṇacariyā.

Sukhavipākehi kammehi sampayuttā caratīti—

viññāṇacariyā.

Dukkhavipākehi kammehi vippayuttā caratīti—

viññāṇacariyā.

Viññāte caratīti—

viññāṇacariyā.

Viññāṇassa evarūpā cariyā hotīti—

viññāṇacariyā.

Pakatiparisuddhamidaṁ cittaṁ nikkilesaṭṭhenāti—

viññāṇacariyā.

Ayaṁ viññāṇacariyā.

Katamā aññāṇacariyā?

Manāpiyesu rūpesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

rāgassa javanā aññāṇacariyā.

Amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

dosassa javanā aññāṇacariyā.

Tadubhayena asamapekkhanasmiṁ vatthusmiṁ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

mohassa javanā aññāṇacariyā.

Vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

mānassa javanā aññāṇacariyā.

Parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

diṭṭhiyā javanā aññāṇacariyā.

Vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

uddhaccassa javanā aññāṇacariyā.

Aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

vicikicchāya javanā aññāṇacariyā.

Thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

anusayassa javanā aññāṇacariyā.

Manāpiyesu saddesu …pe…

manāpiyesu gandhesu …pe…

manāpiyesu rasesu …pe…

manāpiyesu phoṭṭhabbesu …pe…

manāpiyesu dhammesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

rāgassa javanā aññāṇacariyā.

Amanāpiyesu dhammesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

dosassa javanā aññāṇacariyā.

Tadubhayena asamapekkhanasmiṁ vatthusmiṁ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

mohassa javanā aññāṇacariyā.

Vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

mānassa javanā aññāṇacariyā.

Parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

diṭṭhiyā javanā aññāṇacariyā.

Vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

uddhaccassa javanā aññāṇacariyā;

aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

vicikicchāya javanā aññāṇacariyā.

Thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

anusayassa javanā aññāṇacariyā.

<b>Aññāṇacariyā</b>ti kenaṭṭhena aññāṇacariyā?

Sarāgā caratīti—

aññāṇacariyā.

Sadosā caratīti—

aññāṇacariyā.

Samohā caratīti—

aññāṇacariyā.

Samānā caratīti—

aññāṇacariyā.

Sadiṭṭhi caratīti—

aññāṇacariyā.

Sauddhaccā caratīti—

aññāṇacariyā.

Savicikicchā caratīti—

aññāṇacariyā.

Sānusayā caratīti—

aññāṇacariyā.

Rāgasampayuttā caratīti—

aññāṇacariyā.

Dosasampayuttā caratīti—

aññāṇacariyā.

Mohasampayuttā caratīti—

aññāṇacariyā.

Mānasampayuttā caratīti—

aññāṇacariyā.

Diṭṭhisampayuttā caratīti—

aññāṇacariyā.

Uddhaccasampayuttā caratīti—

aññāṇacariyā.

Vicikicchāsampayuttā caratīti—

aññāṇacariyā.

Anusayasampayuttā caratīti—

aññāṇacariyā.

Kusalehi kammehi vippayuttā caratīti—

aññāṇacariyā.

Akusalehi kammehi sampayuttā caratīti—

aññāṇacariyā.

Sāvajjehi kammehi sampayuttā caratīti—

aññāṇacariyā.

Anavajjehi kammehi vippayuttā caratīti—

aññāṇacariyā.

Kaṇhehi kammehi sampayuttā caratīti—

aññāṇacariyā.

Sukkehi kammehi vippayuttā caratīti—

aññāṇacariyā.

Sukhudrayehi kammehi vippayuttā caratīti—

aññāṇacariyā.

Dukkhudrayehi kammehi sampayuttā caratīti—

aññāṇacariyā.

Sukhavipākehi kammehi vippayuttā caratīti—

aññāṇacariyā.

Dukkhavipākehi kammehi sampayuttā caratīti—

aññāṇacariyā.

Aññāte caratīti—

aññāṇacariyā.

Aññāṇassa evarūpā cariyā hotīti—

aññāṇacariyā.

Ayaṁ aññāṇacariyā.

Katamā ñāṇacariyā?

Aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

aniccānupassanā ñāṇacariyā.

Dukkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

dukkhānupassanā ñāṇacariyā.

Anattānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

anattānupassanā ñāṇacariyā.

Nibbidānupassanatthāya …pe…

virāgānupassanatthāya …

nirodhānupassanatthāya …

paṭinissaggānupassanatthāya …

khayānupassanatthāya …

vayānupassanatthāya …

vipariṇāmānupassanatthāya …

animittānupassanatthāya …

appaṇihitānupassanatthāya …

suññatānupassanatthāya …

adhipaññādhammānupassanatthāya …

yathābhūtañāṇadassanatthāya …

ādīnavānupassanatthāya …

paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā;

paṭisaṅkhānupassanā ñāṇacariyā.

Vivaṭṭanānupassanā ñāṇacariyā.

Sotāpattimaggo ñāṇacariyā.

Sotāpattiphalasamāpatti ñāṇacariyā.

Sakadāgāmimaggo ñāṇacariyā.

Sakadāgāmiphalasamāpatti ñāṇacariyā.

Anāgāmimaggo ñāṇacariyā.

Anāgāmiphalasamāpatti ñāṇacariyā.

Arahattamaggo ñāṇacariyā.

Arahattaphalasamāpatti ñāṇacariyā.

<b>Ñāṇacariyā</b>ti kenaṭṭhena ñāṇacariyā?

Nīrāgā caratīti—

ñāṇacariyā.

Niddosā caratīti—

ñāṇacariyā …pe…

nānusayā caratīti—

ñāṇacariyā.

Rāgavippayuttā caratīti—

ñāṇacariyā.

Dosavippayuttā caratīti—

ñāṇacariyā.

Mohavippayuttā caratīti—

ñāṇacariyā.

Mānavippayuttā …pe…

diṭṭhivippayuttā …

uddhaccavippayuttā …

vicikicchāvippayuttā …

anusayavippayuttā …

kusalehi kammehi sampayuttā …

akusalehi kammehi vippayuttā …

sāvajjehi kammehi vippayuttā …

anavajjehi kammehi sampayuttā …

kaṇhehi kammehi vippayuttā …

sukkehi kammehi sampayuttā …

sukhudrayehi kammehi sampayuttā …

dukkhudrayehi kammehi vippayuttā …

sukhavipākehi kammehi sampayuttā caratīti—

ñāṇacariyā.

Dukkhavipākehi kammehi vippayuttā caratīti—

ñāṇacariyā.

Ñāte caratīti—

ñāṇacariyā.

Ñāṇassa evarūpā cariyā hotīti—

ñāṇacariyā.

Ayaṁ ñāṇacariyā.

Aññā viññāṇacariyā, aññā aññāṇacariyā, aññā ñāṇacariyāti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“cariyāvavatthāne paññā cariyānānatte ñāṇaṁ”.

Cariyānānattañāṇaniddeso sattarasamo.

1.1.18. Bhūminānattañāṇaniddesa

Kathaṁ catudhammavavatthāne paññā bhūminānatte ñāṇaṁ?

Catasso bhūmiyo—

kāmāvacarā bhūmi, rūpāvacarā bhūmi, arūpāvacarā bhūmi, apariyāpannā bhūmi.

Katamā kāmāvacarā bhūmi?

Heṭṭhato avīcinirayaṁ pariyantaṁ karitvā uparito paranimmitavasavattī deve antokaritvā yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ—

ayaṁ kāmāvacarā bhūmi.

Katamā rūpāvacarā bhūmi?

Heṭṭhato brahmalokaṁ pariyantaṁ karitvā uparito akaniṭṭhe deve antokaritvā yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—

ayaṁ rūpāvacarā bhūmi.

Katamā arūpāvacarā bhūmi?

Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṁ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṁ etasmiṁ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā—

ayaṁ arūpāvacarā bhūmi.

Katamā apariyāpannā bhūmi?

Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu—

ayaṁ apariyāpannā bhūmi.

Imā catasso bhūmiyo.

Aparāpi catasso bhūmiyo cattāro satipaṭṭhānā cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, catasso arūpasamāpattiyo, catasso paṭisambhidā, catasso paṭipadā, cattāri ārammaṇāni, cattāro ariyavaṁsā, cattāri saṅgahavatthūni, cattāri cakkāni, cattāri dhammapadāni—

imā catasso bhūmiyo.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“catudhammavavatthāne paññā bhūminānatte ñāṇaṁ”.

Bhūminānattañāṇaniddeso aṭṭhārasamo.

1.1.19. Dhammanānattañāṇaniddesa

Kathaṁ navadhammavavatthāne paññā dhammanānatte ñāṇaṁ?

Kathaṁ dhamme vavattheti?

Kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti.

Rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṁ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti?

Dasa kusalakammapathe kusalato vavattheti, dasa akusalakammapathe akusalato vavattheti, rūpañca vipākañca kiriyañca abyākatato vavattheti—

evaṁ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti.

Kathaṁ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti?

Idhaṭṭhassa cattāri jhānāni kusalato vavattheti, tatrūpapannassa cattāri jhānāni abyākatato vavattheti—

evaṁ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṁ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti?

Idhaṭṭhassa catasso arūpāvacarasamāpattiyo kusalato vavattheti, tatrūpapannassa catasso arūpāvacarasamāpattiyo abyākatato vavattheti—

evaṁ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṁ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti?

Cattāro ariyamagge kusalato vavattheti, cattāri ca sāmaññaphalāni nibbānañca abyākatato vavattheti—

evaṁ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti.

Evaṁ dhamme vavattheti.

Nava pāmojjamūlakā dhammā.

Aniccato manasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.

Samāhite citte yathābhūtaṁ pajānāti passati.

Yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati.

Dukkhato manasikaroto pāmojjaṁ jāyati …pe…

anattato manasikaroto pāmojjaṁ jāyati …pe…

Rūpaṁ aniccato manasikaroto pāmojjaṁ jāyati …pe…

rūpaṁ dukkhato manasikaroto …pe…

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ …

cakkhuṁ …pe…

jarāmaraṇaṁ aniccato manasikaroto pāmojjaṁ jāyati …pe…

jarāmaraṇaṁ dukkhato manasikaroto pāmojjaṁ jāyati …pe…

jarāmaraṇaṁ anattato manasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.

Samāhite citte yathābhūtaṁ pajānāti passati.

Yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati.

Ime nava pāmojjamūlakā dhammā.

Nava yoniso manasikāramūlakā dhammā.

Aniccato yoniso manasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.

Samāhitena cittena “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Dukkhato yoniso manasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.

Samāhitena cittena “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Anattato yoniso manasikaroto pāmojjaṁ jāyati …pe….

Rūpaṁ aniccato yoniso manasikaroto pāmojjaṁ jāyati …pe…

rūpaṁ dukkhato yoniso manasikaroto pāmojjaṁ jāyati …pe…

rūpaṁ anattato yoniso manasikaroto pāmojjaṁ jāyati …pe…

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ …

cakkhuṁ …pe…

jarāmaraṇaṁ aniccato yoniso manasikaroto pāmojjaṁ jāyati …pe…

jarāmaraṇaṁ dukkhato yoniso manasikaroto pāmojjaṁ jāyati …pe…

jarāmaraṇaṁ anattato yoniso manasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.

Samāhitena cittena “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Ime nava yoniso manasikāramūlakā dhammā.

Nava nānattā—

dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattaṁ, vedanānānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ, pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ—

ime nava nānattā.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“navadhammavavatthāne paññā dhammanānatte ñāṇaṁ”.

Dhammanānattañāṇaniddeso ekūnavīsatimo.

1.1.20–24 Ñāṇapañcakaniddesa

Kathaṁ abhiññāpaññā ñātaṭṭhe ñāṇaṁ, pariññāpaññā tīraṇaṭṭhe ñāṇaṁ, pahāne paññā pariccāgaṭṭhe ñāṇaṁ, bhāvanā paññā ekarasaṭṭhe ñāṇaṁ, sacchikiriyāpaññā phassanaṭṭhe ñāṇaṁ?

Ye ye dhammā abhiññātā honti, te te dhammā ñātā honti.

Ye ye dhammā pariññātā honti, te te dhammā tīritā honti.

Ye ye dhammā pahīnā honti, te te dhammā pariccattā honti.

Ye ye dhammā bhāvitā honti, te te dhammā ekarasā honti.

Ye ye dhammā sacchikatā honti, te te dhammā phassitā honti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“abhiññā paññā ñātaṭṭhe ñāṇaṁ, pariññā paññā tīraṇaṭṭhe ñāṇaṁ, pahāne paññā pariccāgaṭṭhe ñāṇaṁ, bhāvanā paññā ekarasaṭṭhe ñāṇaṁ, sacchikiriyā paññā phassanaṭṭhe ñāṇaṁ”.

Ñāṇapañcakaniddeso catuvīsatimo.

1.1.25–28 Paṭisambhidāñāṇaniddesa

Kathaṁ atthanānatte paññā atthapaṭisambhide ñāṇaṁ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ?

Saddhindriyaṁ dhammo, vīriyindriyaṁ dhammo, satindriyaṁ dhammo, samādhindriyaṁ dhammo, paññindriyaṁ dhammo.

Añño saddhindriyaṁ dhammo, añño vīriyindriyaṁ dhammo, añño satindriyaṁ dhammo, añño samādhindriyaṁ dhammo, añño paññindriyaṁ dhammo.

Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

Tena vuccati—

“dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ”.

Adhimokkhaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho, dassanaṭṭho attho.

Añño adhimokkhaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho, añño dassanaṭṭho attho.

Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti.

Tena vuccati “atthanānatte paññā atthapaṭisambhide ñāṇaṁ”.

Pañca dhamme sandassetuṁ byañjananiruttābhilāpā, pañca atthe sandassetuṁ byañjananiruttābhilāpā.

Aññā dhammaniruttiyo, aññā atthaniruttiyo.

Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

Tena vuccati—

“niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

Tena vuccati—

“paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ”.

Saddhābalaṁ dhammo, vīriyabalaṁ dhammo, satibalaṁ dhammo, samādhibalaṁ dhammo, paññābalaṁ dhammo.

Añño saddhābalaṁ dhammo, añño vīriyabalaṁ dhammo, añño satibalaṁ dhammo, añño samādhibalaṁ dhammo, añño paññābalaṁ dhammo.

Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

Tena vuccati—

“dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ”.

Assaddhiye akampiyaṭṭho attho.

Kosajje akampiyaṭṭho attho.

Pamāde akampiyaṭṭho attho.

Uddhacce akampiyaṭṭho attho.

Avijjāya akampiyaṭṭho attho.

Añño assaddhiye akampiyaṭṭho attho, añño kosajje akampiyaṭṭho attho, añño pamāde akampiyaṭṭho attho, añño uddhacce akampiyaṭṭho attho, añño avijjāya akampiyaṭṭho attho.

Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti.

Tena vuccati—

“atthanānatte paññā atthapaṭisambhide ñāṇaṁ”.

Pañca dhamme sandassetuṁ byañjananiruttābhilāpā, pañca atthe sandassetuṁ byañjananiruttābhilāpā.

Aññā dhammaniruttiyo, aññā atthaniruttiyo.

Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

Tena vuccati—

“niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

Tena vuccati—

“paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ”.

Satisambojjhaṅgo dhammo, dhammavicayasambojjhaṅgo dhammo, vīriyasambojjhaṅgo dhammo, pītisambojjhaṅgo dhammo, passaddhisambojjhaṅgo dhammo, samādhisambojjhaṅgo dhammo, upekkhāsambojjhaṅgo dhammo.

Añño satisambojjhaṅgo dhammo, añño dhammavicayasambojjhaṅgo dhammo, añño vīriyasambojjhaṅgo dhammo, añño pītisambojjhaṅgo dhammo, añño passaddhisambojjhaṅgo dhammo, añño samādhisambojjhaṅgo dhammo, añño upekkhāsambojjhaṅgo dhammo.

Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

Tena vuccati—

“dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ”.

Upaṭṭhānaṭṭho attho, pavicayaṭṭho attho, paggahaṭṭho attho, pharaṇaṭṭho attho, upasamaṭṭho attho, avikkhepaṭṭho attho, paṭisaṅkhānaṭṭho attho.

Añño upaṭṭhānaṭṭho attho, añño pavicayaṭṭho attho, añño paggahaṭṭho attho, añño pharaṇaṭṭho attho, añño upasamaṭṭho attho, añño avikkhepaṭṭho attho, añño paṭisaṅkhānaṭṭho attho.

Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti.

Tena vuccati—

“atthanānatte paññā atthapaṭisambhide ñāṇaṁ”.

Satta dhamme sandassetuṁ byañjananiruttābhilāpā, satta atthe sandassetuṁ byañjananiruttābhilāpā.

Aññā dhammaniruttiyo, aññā atthaniruttiyo.

Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

Tena vuccati—

“niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ”.

Sattasu dhammesu ñāṇāni, sattasu atthesu ñāṇāni, cuddasasu niruttīsu ñāṇāni.

Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

Tena vuccati—

“paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ”.

Sammādiṭṭhi dhammo, sammāsaṅkappo dhammo, sammāvācā dhammo, sammākammanto dhammo, sammāājīvo dhammo, sammāvāyāmo dhammo, sammāsati dhammo, sammāsamādhi dhammo.

Añño sammādiṭṭhi dhammo, añño sammāsaṅkappo dhammo, añño sammāvācā dhammo, añño sammākammanto dhammo, añño sammāājīvo dhammo, añño sammāvāyāmo dhammo, añño sammāsati dhammo, añño sammāsamādhi dhammo.

Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti.

Tena vuccati—

“dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ”.

Dassanaṭṭho attho, abhiniropanaṭṭho attho, pariggahaṭṭho attho, samuṭṭhānaṭṭho attho, vodānaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho.

Añño dassanaṭṭho attho, añño abhiniropanaṭṭho attho, añño pariggahaṭṭho attho, añño samuṭṭhānaṭṭho attho, añño vodānaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho.

Yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti.

Tena vuccati—

“atthanānatte paññā atthapaṭisambhide ñāṇaṁ”.

Aṭṭha dhamme sandassetuṁ byañjananiruttābhilāpā, aṭṭha atthe sandassetuṁ byañjananiruttābhilāpā.

Aññā dhammaniruttiyo, aññā atthaniruttiyo.

Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti.

Tena vuccati—

“niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ”.

Aṭṭhasu dhammesu ñāṇāni, aṭṭhasu atthesu ñāṇāni soḷasasu niruttīsu ñāṇāni.

Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni.

Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti.

Tena vuccati—

“paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ”.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“atthanānatte paññā atthapaṭisambhide ñāṇaṁ.

Dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ.

Niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ.

Paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ”.

Paṭisambhidāñāṇaniddeso aṭṭhavīsatimo.

1.1.29–31 Ñāṇattayaniddesa

Kathaṁ vihāranānatte paññā vihāraṭṭhe ñāṇaṁ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṁ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṁ?

Nimittaṁ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṁ passati—

animitto vihāro. paṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṁ passati—

appaṇihito vihāro.

Abhinivesaṁ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṁ passati—

suññato vihāro.

Nimittaṁ bhayato sampassamāno animitte adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ animittaṁ āvajjitvā samāpajjati—

animittā samāpatti. paṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ appaṇihitaṁ āvajjitvā samāpajjati—

appaṇihitā samāpatti.

Abhinivesaṁ bhayato sampassamāno suññate adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ suññataṁ āvajjitvā samāpajjati—

suññatā samāpatti.

Nimittaṁ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ animittaṁ āvajjitvā samāpajjati—

animittavihārasamāpatti. paṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ appaṇihitaṁ āvajjitvā samāpajjati—

appaṇihitavihārasamāpatti.

Abhinivesaṁ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ suññataṁ āvajjitvā samāpajjati—

suññatavihārasamāpatti.

Rūpanimittaṁ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṁ passati—

animitto vihāro.

Rūpapaṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṁ passati—

appaṇihito vihāro.

Rūpābhinivesaṁ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṁ passati—

suññato vihāro.

Rūpanimittaṁ bhayato sampassamāno animitte adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ animittaṁ āvajjitvā samāpajjati—

animittā samāpatti.

Rūpapaṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ appaṇihitaṁ āvajjitvā samāpajjati—

appaṇihitā samāpatti.

Rūpābhinivesaṁ bhayato sampassamāno suññate adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ suññataṁ āvajjitvā samāpajjati—

suññatā samāpatti.

Rūpanimittaṁ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ animittaṁ āvajjitvā samāpajjati—

animittavihārasamāpatti.

Rūpapaṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ appaṇihitaṁ āvajjitvā samāpajjati—

appaṇihitavihārasamāpatti.

Rūpābhinivesaṁ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ suññataṁ āvajjitvā samāpajjati—

suññatavihārasamāpatti.

Vedanānimittaṁ …pe…

saññānimittaṁ …

saṅkhāranimittaṁ …

viññāṇanimittaṁ …

cakkhunimittaṁ …pe…

jarāmaraṇanimittaṁ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṁ passati—

animitto vihāro.

Jarāmaraṇapaṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṁ passati—

appaṇihito vihāro.

Jarāmaraṇābhinivesaṁ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṁ passati—

suññato vihāro.

Jarāmaraṇanimittaṁ bhayato sampassamāno animitte adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ animittaṁ āvajjitvā samāpajjati—

animittā samāpatti.

Jarāmaraṇapaṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ appaṇihitaṁ āvajjitvā samāpajjati—

appaṇihitā samāpatti.

Jarāmaraṇābhinivesaṁ bhayato sampassamāno suññate adhimuttattā pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ suññataṁ āvajjitvā samāpajjati—

suññatā samāpatti.

Jarāmaraṇanimittaṁ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ animittaṁ āvajjitvā samāpajjati—

animittavihārasamāpatti.

Jarāmaraṇapaṇidhiṁ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ appaṇihitaṁ āvajjitvā samāpajjati—

appaṇihitavihārasamāpatti.

Jarāmaraṇābhinivesaṁ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṁ passati, pavattaṁ ajjhupekkhitvā nirodhaṁ nibbānaṁ suññataṁ āvajjitvā samāpajjati—

suññatavihārasamāpatti.

Añño animitto vihāro, añño appaṇihito vihāro, añño suññato vihāro.

Aññā animittā samāpatti, aññā appaṇihitā samāpatti, aññā suññatā samāpatti.

Aññā animittā vihārasamāpatti, aññā appaṇihitā vihārasamāpatti, aññā suññatā vihārasamāpatti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“vihāranānatte paññā vihāraṭṭhe ñāṇaṁ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṁ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṁ”.

Ñāṇattayaniddeso ekatiṁsatimo.

1.1.32. Ānantarikasamādhiñāṇaniddesa

Kathaṁ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṁ?

Nekkhammavasena cittassa ekaggatā avikkhepo samādhi.

Tassa samādhissa vasena uppajjati ñāṇaṁ.

Tena ñāṇena āsavā khīyanti.

Iti paṭhamaṁ samatho, pacchā ñāṇaṁ.

Tena ñāṇena āsavānaṁ khayo hoti.

Tena vuccati—

“avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṁ”.

<b>Āsavā</b>ti katame te āsavā?

Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Katthete āsavā khīyanti?

Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati.

Etthete āsavā khīyanti.

Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati.

Etthete āsavā khīyanti.

Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati.

Etthete āsavā khīyanti.

Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati.

Etthete āsavā khīyanti.

Abyāpādavasena …pe…

ālokasaññāvasena …

avikkhepavasena …

dhammavavatthānavasena …

ñāṇavasena …

pāmojjavasena …

paṭhamajjhānavasena …

dutiyajjhānavasena …

tatiyajjhānavasena …

catutthajjhānavasena …

ākāsānañcāyatanasamāpattivasena …

viññāṇañcāyatanasamāpattivasena …

ākiñcaññāyatanasamāpattivasena …

nevasaññānāsaññāyatanasamāpattivasena …

pathavīkasiṇavasena …

āpokasiṇavasena …

tejokasiṇavasena …

vāyokasiṇavasena …

nīlakasiṇavasena …

pītakasiṇavasena …

lohitakasiṇavasena …

odātakasiṇavasena …

ākāsakasiṇavasena …

viññāṇakasiṇavasena …

buddhānussativasena …

dhammānussativasena …

saṅghānussativasena …

sīlānussativasena …

cāgānussativasena …

devatānussativasena …

ānāpānassativasena …

maraṇassativasena …

kāyagatāsativasena …

upasamānussativasena …

uddhumātakasaññāvasena …

vinīlakasaññāvasena …

vipubbakasaññāvasena …

vicchiddakasaññāvasena …

vikkhāyitakasaññāvasena …

vikkhittakasaññāvasena …

hatavikkhittakasaññāvasena …

lohitakasaññāvasena …

puḷavakasaññāvasena …

aṭṭhikasaññāvasena.

Dīghaṁ assāsavasena …pe…

dīghaṁ passāsavasena …

rassaṁ assāsavasena …

rassaṁ passāsavasena …

sabbakāyapaṭisaṁvedī assāsavasena …

sabbakāyapaṭisaṁvedī passāsavasena …

passambhayaṁ kāyasaṅkhāraṁ assāsavasena …

passambhayaṁ kāyasaṅkhāraṁ passāsavasena …

pītipaṭisaṁvedī assāsavasena …

pītipaṭisaṁvedī passāsavasena …

sukhapaṭisaṁvedī assāsavasena …

sukhapaṭisaṁvedī passāsavasena …

cittasaṅkhārapaṭisaṁvedī assāsavasena …

cittasaṅkhārapaṭisaṁvedī passāsavasena …

passambhayaṁ cittasaṅkhāraṁ assāsavasena …

passambhayaṁ cittasaṅkhāraṁ passāsavasena …

cittapaṭisaṁvedī assāsavasena …

cittapaṭisaṁvedī passāsavasena …

abhippamodayaṁ cittaṁ assāsavasena …

abhippamodayaṁ cittaṁ passāsavasena …

samādahaṁ cittaṁ …pe…

vimocayaṁ cittaṁ …

aniccānupassī …

virāgānupassī …

nirodhānupassī …

paṭinissaggānupassī assāsavasena …

paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi.

Tassa samādhissa vasena uppajjati ñāṇaṁ, tena ñāṇena āsavā khīyanti.

Iti paṭhamaṁ samatho, pacchā ñāṇaṁ.

Tena ñāṇena āsavānaṁ khayo hoti.

Tena vuccati—

“avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṁ”.

<b>Āsavā</b>ti katame te āsavā?

Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Katthete āsavā khīyanti?

Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati.

Etthete āsavā khīyanti.

Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati.

Etthete āsavā khīyanti.

Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati.

Etthete āsavā khīyanti.

Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati.

Etthete āsavā khīyanti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṁ”.

Ānantarikasamādhiñāṇaniddeso dvattiṁsatimo.

1.1.33. Araṇavihārañāṇaniddesa

Kathaṁ dassanādhipateyyaṁ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṁ?

<b>Dassanādhipateyyan</b>ti aniccānupassanā dassanādhipateyyaṁ, dukkhānupassanā dassanādhipateyyaṁ, anattānupassanā dassanādhipateyyaṁ, rūpe aniccānupassanā dassanādhipateyyaṁ, rūpe dukkhānupassanā dassanādhipateyyaṁ, rūpe anattānupassanā dassanādhipateyyaṁ;

vedanāya …pe…

saññāya …

saṅkhāresu …

viññāṇe …

cakkhusmiṁ …pe…

jarāmaraṇe aniccānupassanā dassanādhipateyyaṁ, jarāmaraṇe dukkhānupassanā dassanādhipateyyaṁ, jarāmaraṇe anattānupassanā dassanādhipateyyaṁ.

<b>Santo ca vihārādhigamo</b>ti suññato vihāro santo vihārādhigamo.

Animitto vihāro santo vihārādhigamo.

Appaṇihito vihāro santo vihārādhigamo.

<b>Paṇītādhimuttatā</b>ti suññate adhimuttatā paṇītādhimuttatā.

Animitte adhimuttatā paṇītādhimuttatā.

Appaṇihite adhimuttatā paṇītādhimuttatā.

<b>Araṇavihāro</b>ti paṭhamaṁ jhānaṁ araṇavihāro.

Dutiyaṁ jhānaṁ araṇavihāro.

Tatiyaṁ jhānaṁ araṇavihāro.

Catutthaṁ jhānaṁ araṇavihāro.

Ākāsānañcāyatanasamāpatti araṇavihāro …pe…

nevasaññānāsaññāyatanasamāpatti araṇavihāro.

<b>Araṇavihāro</b>ti kenaṭṭhena araṇavihāro?

Paṭhamena jhānena nīvaraṇe haratīti—

araṇavihāro.

Dutiyena jhānena vitakkavicāre haratīti—

araṇavihāro.

Tatiyena jhānena pītiṁ haratīti—

araṇavihāro.

Catutthena jhānena sukhadukkhe haratīti—

araṇavihāro.

Ākāsānañcāyatanasamāpattiyā rūpasaññaṁ paṭighasaññaṁ nānattasaññaṁ haratīti—

araṇavihāro.

Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṁ haratīti—

araṇavihāro.

Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṁ haratīti—

araṇavihāro.

Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṁ haratīti—

araṇavihāro.

Ayaṁ araṇavihāro.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“dassanādhipateyyaṁ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṁ”.

Araṇavihārañāṇaniddeso tettiṁsatimo.

1.1.34. Nirodhasamāpattiñāṇaniddesa

Kathaṁ dvīhi balehi samannāgatattā tayo ca saṅkhārānaṁ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṁ?

<b>Dvīhi balehī</b>ti dve balāni—

samathabalaṁ, vipassanābalaṁ.

Katamaṁ samathabalaṁ?

Nekkhammavasena cittassekaggatā avikkhepo samathabalaṁ.

Abyāpādavasena cittassekaggatā avikkhepo samathabalaṁ.

Ālokasaññāvasena cittassekaggatā avikkhepo samathabalaṁ.

Avikkhepavasena cittassekaggatā avikkhepo samathabalaṁ …pe…

paṭinissaggānupassī assāsavasena cittassekaggatā avikkhepo samathabalaṁ.

Paṭinissaggānupassī passāsavasena cittassekaggatā avikkhepo samathabalaṁ.

<b>Samathabalan</b>ti kenaṭṭhena samathabalaṁ?

Paṭhamena jhānena nīvaraṇe na kampatīti—

samathabalaṁ.

Dutiyena jhānena vitakkavicāre na kampatīti—

samathabalaṁ.

Tatiyena jhānena pītiyā na kampatīti—

samathabalaṁ.

Catutthena jhānena sukhadukkhe na kampatīti—

samathabalaṁ.

Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti—

samathabalaṁ.

Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti—

samathabalaṁ.

Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti—

samathabalaṁ.

Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti—

samathabalaṁ.

Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti—

samathabalaṁ.

Idaṁ samathabalaṁ.

Katamaṁ vipassanābalaṁ?

Aniccānupassanā vipassanābalaṁ.

Dukkhānupassanā vipassanābalaṁ.

Anattānupassanā vipassanābalaṁ.

Nibbidānupassanā vipassanābalaṁ.

Virāgānupassanā vipassanābalaṁ.

Nirodhānupassanā vipassanābalaṁ.

Paṭinissaggānupassanā vipassanābalaṁ.

Rūpe aniccānupassanā vipassanābalaṁ …pe…

rūpe paṭinissaggānupassanā vipassanābalaṁ.

Vedanāya …pe…

saññāya …

saṅkhāresu …

viññāṇe …

cakkhusmiṁ …pe…

jarāmaraṇe aniccānupassanā vipassanābalaṁ …pe…

jarāmaraṇe paṭinissaggānupassanā vipassanābalaṁ.

<b>Vipassanābalan</b>ti kenaṭṭhena vipassanābalaṁ?

Aniccānupassanāya niccasaññāya na kampatīti—

vipassanābalaṁ.

Dukkhānupassanāya sukhasaññāya na kampatīti—

vipassanābalaṁ.

Anattānupassanāya attasaññāya na kampatīti—

vipassanābalaṁ.

Nibbidānupassanāya nandiyā na kampatīti—

vipassanābalaṁ.

Virāgānupassanāya rāge na kampatīti—

vipassanābalaṁ.

Nirodhānupassanāya samudaye na kampatīti—

vipassanābalaṁ.

Paṭinissaggānupassanāya ādāne na kampatīti—

vipassanābalaṁ.

Avijjāya ca avijjā sahagatakilese ca khandhe ca na kampati na calati na vedhatīti—

vipassanābalaṁ.

Idaṁ vipassanābalaṁ.

<b>Tayo ca saṅkhārānaṁ paṭippassaddhiyā</b>ti katamesaṁ tiṇṇannaṁ saṅkhārānaṁ paṭippassaddhiyā?

Dutiyaṁ jhānaṁ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti.

Catutthaṁ jhānaṁ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti.

Saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti.

Imesaṁ tiṇṇannaṁ saṅkhārānaṁ paṭippassaddhiyā.

<b>Soḷasahi ñāṇacariyāhī</b>ti katamāhi soḷasahi ñāṇacariyāhi?

Aniccānupassanā ñāṇacariyā, dukkhānupassanā ñāṇacariyā, anattānupassanā ñāṇacariyā, nibbidānupassanā ñāṇacariyā, virāgānupassanā ñāṇacariyā, nirodhānupassanā ñāṇacariyā, paṭinissaggānupassanā ñāṇacariyā, vivaṭṭanānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmiphalasamāpatti ñāṇacariyā, arahattamaggo ñāṇacariyā, arahattaphalasamāpatti ñāṇacariyā—

imāhi soḷasahi ñāṇacariyāhi.

<b>Navahi samādhicariyāhī</b>ti katamāhi navahi samādhicariyāhi?

Paṭhamaṁ jhānaṁ samādhicariyā, dutiyaṁ jhānaṁ samādhicariyā, tatiyaṁ jhānaṁ samādhicariyā, catutthaṁ jhānaṁ samādhicariyā, ākāsānañcāyatanasamāpatti …pe…

viññāṇañcāyatanasamāpatti …

ākiñcaññāyatanasamāpatti …

nevasaññānāsaññāyatanasamāpatti samādhicariyā.

Paṭhamaṁ jhānaṁ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca …pe…

nevasaññānāsaññāyatanasamāpattiṁ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca—

imāhi navahi samādhicariyāhi.

<b>Vasī</b>ti pañca vasiyo.

Āvajjanavasī, samāpajjanavasī, adhiṭṭhānavasī, vuṭṭhānavasī, paccavekkhaṇāvasī.

Paṭhamaṁ jhānaṁ yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ āvajjati;

āvajjanāya dandhāyitattaṁ natthīti—

āvajjanavasī.

Paṭhamaṁ jhānaṁ yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjati;

samāpajjanāya dandhāyitattaṁ natthīti—

samāpajjanavasī.

Paṭhamaṁ jhānaṁ yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ adhiṭṭhāti;

adhiṭṭhāne dandhāyitattaṁ natthīti—

adhiṭṭhānavasī.

Paṭhamaṁ jhānaṁ yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ vuṭṭhāti;

vuṭṭhāne dandhāyitattaṁ natthīti—

vuṭṭhānavasī.

Paṭhamaṁ jhānaṁ yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ paccavekkhati;

paccavekkhaṇāya dandhāyitattaṁ natthīti—

paccavekkhaṇāvasī.

Dutiyaṁ jhānaṁ …pe…

nevasaññānāsaññāyatanasamāpattiṁ yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ āvajjati;

āvajjanāya dandhāyitattaṁ natthīti—

āvajjanavasī.

Nevasaññānāsaññāyatanasamāpattiṁ yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjati …pe…

adhiṭṭhāti …

vuṭṭhāti …

paccavekkhati;

paccavekkhaṇāya dandhāyitattaṁ natthīti—

paccavekkhaṇāvasī.

Imā pañca vasiyo.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“dvīhi balehi samannāgatattā tayo ca saṅkhārānaṁ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇaṁ”.

Nirodhasamāpattiñāṇaniddeso catuttiṁsatimo.

1.1.35. Parinibbānañāṇaniddesa

Kathaṁ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṁ?

Idha sampajāno nekkhammena kāmacchandassa pavattaṁ pariyādiyati, abyāpādena byāpādassa pavattaṁ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṁ pariyādiyati, avikkhepena uddhaccassa pavattaṁ pariyādiyati, dhammavavatthānena vicikicchāya …pe…

ñāṇena avijjāya …

pāmojjena aratiyā …

paṭhamena jhānena nīvaraṇānaṁ pavattaṁ pariyādiyati …pe…

arahattamaggena sabbakilesānaṁ pavattaṁ pariyādiyati.

Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañceva cakkhupavattaṁ pariyādiyati, aññañca cakkhupavattaṁ na uppajjati.

Idañceva sotapavattaṁ …pe…

ghānapavattaṁ …

jivhāpavattaṁ …

kāyapavattaṁ …

manopavattaṁ pariyādiyati, aññañca manopavattaṁ na uppajjati.

Idaṁ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṁ”.

Parinibbānañāṇaniddeso pañcatiṁsatimo.

1.1.36. Samasīsaṭṭhañāṇaniddesa

Kathaṁ sabbadhammānaṁ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṁ?

<b>Sabbadhammānan</b>ti—

pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.

<b>Sammā samucchede</b>ti nekkhammena kāmacchandaṁ sammā samucchindati.

Abyāpādena byāpādaṁ sammā samucchindati.

Ālokasaññāya thinamiddhaṁ sammā samucchindati.

Avikkhepena uddhaccaṁ sammā samucchindati.

Dhammavavatthānena vicikicchaṁ sammā samucchindati.

Ñāṇena avijjaṁ sammā samucchindati.

Pāmojjena aratiṁ sammā samucchindati.

Paṭhamena jhānena nīvaraṇe sammā samucchindati …pe…

arahattamaggena sabbakilese sammā samucchindati.

<b>Nirodhe</b>ti nekkhammena kāmacchandaṁ nirodheti.

Abyāpādena byāpādaṁ nirodheti.

Ālokasaññāya thinamiddhaṁ nirodheti.

Avikkhepena uddhaccaṁ nirodheti.

Dhammavavatthānena vicikicchaṁ nirodheti.

Ñāṇena avijjaṁ nirodheti.

Pāmojjena aratiṁ nirodheti.

Paṭhamena jhānena nīvaraṇe nirodheti …pe…

arahattamaggena sabbakilese nirodheti.

<b>Anupaṭṭhānatā</b>ti nekkhammaṁ paṭiladdhassa kāmacchando na upaṭṭhāti.

Abyāpādaṁ paṭiladdhassa byāpādo na upaṭṭhāti.

Ālokasaññaṁ paṭiladdhassa thinamiddhaṁ na upaṭṭhāti.

Avikkhepaṁ paṭiladdhassa uddhaccaṁ na upaṭṭhāti.

Dhammavavatthānaṁ paṭiladdhassa vicikicchā na upaṭṭhāti.

Ñāṇaṁ paṭiladdhassa avijjā na upaṭṭhāti.

Pāmojjaṁ paṭiladdhassa arati na upaṭṭhāti.

Paṭhamaṁ jhānaṁ paṭiladdhassa nīvaraṇā na upaṭṭhahanti …pe…

arahattamaggaṁ paṭiladdhassa sabbakilesā na upaṭṭhahanti.

<b>Saman</b>ti kāmacchandassa pahīnattā nekkhammaṁ samaṁ.

Byāpādassa pahīnattā abyāpādo samaṁ.

Thinamiddhassa pahīnattā ālokasaññā samaṁ.

Uddhaccassa pahīnattā avikkhepo samaṁ.

Vicikicchāya pahīnattā dhammavavatthānaṁ samaṁ.

Avijjāya pahīnattā ñāṇaṁ samaṁ.

Aratiyā pahīnattā pāmojjaṁ samaṁ.

Nīvaraṇānaṁ pahīnattā paṭhamaṁ jhānaṁ samaṁ …pe…

sabbakilesānaṁ pahīnattā arahattamaggo samaṁ.

<b>Sīsan</b>ti terasa sīsāni—

palibodhasīsañca taṇhā, vinibandhanasīsañca māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṁ, saṅkilesasīsañca avijjā, adhimokkhasīsañca saddhā, paggahasīsañca vīriyaṁ, upaṭṭhānasīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṁ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodho.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“sabbadhammānaṁ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṁ”.

Samasīsaṭṭhañāṇaniddeso chattiṁsatimo.

1.1.37. Sallekhaṭṭhañāṇaniddesa

Kathaṁ puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṁ?

<b>Puthū</b>ti—

rāgo puthu, doso puthu, moho puthu, kodho …pe…

upanāho …

makkho …

paḷāso …

issā …

macchariyaṁ …

māyā …

sāṭheyyaṁ …

thambho …

sārambho …

māno …

atimāno …

mado …

pamādo …

sabbe kilesā …

sabbe duccaritā …

sabbe abhisaṅkhārā …

sabbe bhavagāmikammā.

<b>Nānattekattan</b>ti kāmacchando nānattaṁ, nekkhammaṁ ekattaṁ.

Byāpādo nānattaṁ, abyāpādo ekattaṁ.

Thinamiddhaṁ nānattaṁ, ālokasaññā ekattaṁ.

Uddhaccaṁ nānattaṁ, avikkhepo ekattaṁ.

Vicikicchā nānattaṁ, dhammavavatthānaṁ ekattaṁ.

Avijjā nānattaṁ, ñāṇaṁ ekattaṁ.

Arati nānattaṁ, pāmojjaṁ ekattaṁ.

Nīvaraṇā nānattaṁ, paṭhamaṁ jhānaṁ ekattaṁ …pe…

sabbe kilesā nānattaṁ, arahattamaggo ekattaṁ.

<b>Tejo</b>ti pañca tejā—

caraṇatejo, guṇatejo, paññātejo, puññatejo, dhammatejo.

Caraṇatejena tejitattā dussīlyatejaṁ pariyādiyati.

Guṇatejena tejitattā aguṇatejaṁ pariyādiyati.

Paññātejena tejitattā duppaññatejaṁ pariyādiyati.

Puññatejena tejitattā apuññatejaṁ pariyādiyati.

Dhammatejena tejitattā adhammatejaṁ pariyādiyati.

<b>Sallekho</b>ti kāmacchando asallekho, nekkhammaṁ sallekho.

Byāpādo asallekho, abyāpādo sallekho.

Thinamiddhaṁ asallekho, ālokasaññā sallekho.

Uddhaccaṁ asallekho, avikkhepo sallekho.

Vicikicchā asallekho, dhammavavatthānaṁ sallekho.

Avijjā asallekho, ñāṇaṁ sallekho.

Arati asallekho, pāmojjaṁ sallekho.

Nīvaraṇā asallekho, paṭhamaṁ jhānaṁ sallekho …pe…

sabbakilesā asallekho, arahattamaggo sallekho.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṁ”.

Sallekhaṭṭhañāṇaniddeso sattatiṁsatimo.

1.1.38 Vīriyārambhañāṇaniddesa

Kathaṁ asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ?

Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Anuppannassa kāmacchandassa anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Uppannassa kāmacchandassa pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Anuppannassa nekkhammassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Uppannassa nekkhammassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ …pe….

Anuppannānaṁ sabbakilesānaṁ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Uppannānaṁ sabbakilesānaṁ pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ …pe…

anuppannassa arahattamaggassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Uppannassa arahattamaggassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ”.

Vīriyārambhañāṇaniddeso aṭṭhatiṁsatimo.

1.1.39. Atthasandassanañāṇaniddesa

Kathaṁ nānādhammappakāsanatā paññā atthasandassane ñāṇaṁ?

<b>Nānādhammā</b>ti pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.

<b>Pakāsanatā</b>ti rūpaṁ aniccato pakāseti, rūpaṁ dukkhato pakāseti, rūpaṁ anattato pakāseti.

Vedanaṁ …pe…

saññaṁ …

saṅkhāre …

viññāṇaṁ …

cakkhuṁ …pe…

jarāmaraṇaṁ aniccato pakāseti, jarāmaraṇaṁ dukkhato pakāseti, jarāmaraṇaṁ anattato pakāseti.

<b>Atthasandassane</b>ti kāmacchandaṁ pajahanto nekkhammatthaṁ sandasseti.

Byāpādaṁ pajahanto abyāpādatthaṁ sandasseti.

Thinamiddhaṁ pajahanto ālokasaññatthaṁ sandasseti.

Uddhaccaṁ pajahanto avikkhepatthaṁ sandasseti.

Vicikicchaṁ pajahanto dhammavavatthānatthaṁ sandasseti.

Avijjaṁ pajahanto ñāṇatthaṁ sandasseti.

Aratiṁ pajahanto pāmojjatthaṁ sandasseti.

Nīvaraṇe pajahanto paṭhamajjhānatthaṁ sandasseti …pe…

sabbakilese pajahanto arahattamaggatthaṁ sandasseti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“nānādhammappakāsanatā paññā atthasandassane ñāṇaṁ”.

Atthasandassanañāṇaniddeso navatiṁsatimo.

1.1.40. Dassanavisuddhiñāṇaniddesa

Kathaṁ sabbadhammānaṁ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṁ?

<b>Sabbadhammānan</b>ti pañcakkhandhā …pe…

apariyāpannā dhammā.

<b>Ekasaṅgahatā</b>ti dvādasahi ākārehi sabbe dhammā ekasaṅgahitā.

Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhijānanaṭṭhena, parijānanaṭṭhena, dhammaṭṭhena, dhātuṭṭhena, ñātaṭṭhena, sacchikiriyaṭṭhena, phusanaṭṭhena, abhisamayaṭṭhena—

imehi dvādasahi ākārehi sabbe dhammā ekasaṅgahitā.

<b>Nānattekattan</b>ti kāmacchando nānattaṁ, nekkhammaṁ ekattaṁ …pe…

sabbakilesā nānattaṁ, arahattamaggo ekattaṁ.

<b>Paṭivedhe</b>ti dukkhasaccaṁ pariññāpaṭivedhaṁ paṭivijjhati.

Samudayasaccaṁ pahānapaṭivedhaṁ paṭivijjhati.

Nirodhasaccaṁ sacchikiriyāpaṭivedhaṁ paṭivijjhati.

Maggasaccaṁ bhāvanāpaṭivedhaṁ paṭivijjhati.

<b>Dassanavisuddhī</b>ti sotāpattimaggakkhaṇe dassanaṁ visujjhati;

sotāpattiphalakkhaṇe dassanaṁ visuddhaṁ.

Sakadāgāmimaggakkhaṇe dassanaṁ visujjhati;

sakadāgāmiphalakkhaṇe dassanaṁ visuddhaṁ.

Anāgāmimaggakkhaṇe dassanaṁ visujjhati;

anāgāmiphalakkhaṇe dassanaṁ visuddhaṁ.

Arahattamaggakkhaṇe dassanaṁ visujjhati;

arahattaphalakkhaṇe dassanaṁ visuddhaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“sabbadhammānaṁ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṁ”.

Dassanavisuddhiñāṇaniddeso cattālīsamo.

1.1.41. Khantiñāṇaniddesa

Kathaṁ viditattā paññā khantiñāṇaṁ?

Rūpaṁ aniccato viditaṁ, rūpaṁ dukkhato viditaṁ, rūpaṁ anattato viditaṁ.

Yaṁ yaṁ viditaṁ taṁ taṁ khamatīti—

viditattā paññā khantiñāṇaṁ.

Vedanā …pe…

saññā …

saṅkhārā …

viññāṇaṁ …

cakkhu …pe…

jarāmaraṇaṁ aniccato viditaṁ, jarāmaraṇaṁ dukkhato viditaṁ, jarāmaraṇaṁ anattato viditaṁ.

Yaṁ yaṁ viditaṁ taṁ taṁ khamatīti—

viditattā paññā khantiñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“viditattā paññā khantiñāṇaṁ”.

Khantiñāṇaniddeso ekacattālīsamo.

1.1.42 Pariyogāhaṇañāṇaniddesa

Kathaṁ phuṭṭhattā paññā pariyogāhaṇe ñāṇaṁ?

Rūpaṁ aniccato phusati, rūpaṁ dukkhato phusati, rūpaṁ anattato phusati.

Yaṁ yaṁ phusati taṁ taṁ pariyogahatīti—

phuṭṭhattā paññā pariyogāhaṇe ñāṇaṁ.

Vedanaṁ …pe…

saññaṁ …

saṅkhāre …

viññāṇaṁ …

cakkhuṁ …pe…

jarāmaraṇaṁ aniccato phusati, dukkhato phusati, anattato phusati.

Yaṁ yaṁ phusati taṁ taṁ pariyogahatīti—

phuṭṭhattā paññā pariyogāhaṇe ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“phuṭṭhattā paññā pariyogāhaṇe ñāṇaṁ”.

Pariyogāhaṇañāṇaniddeso dvecattālīsamo.

1.1.43. Padesavihārañāṇaniddesa

Kathaṁ samodahane paññā padesavihāre ñāṇaṁ?

Micchādiṭṭhipaccayāpi vedayitaṁ, micchādiṭṭhivūpasamapaccayāpi vedayitaṁ.

Sammādiṭṭhipaccayāpi vedayitaṁ, sammādiṭṭhivūpasamapaccayāpi vedayitaṁ.

Micchāsaṅkappapaccayāpi vedayitaṁ, micchāsaṅkappavūpasamapaccayāpi vedayitaṁ.

Sammāsaṅkappapaccayāpi vedayitaṁ, sammāsaṅkappavūpasamapaccayāpi vedayitaṁ …pe…

micchāvimuttipaccayāpi vedayitaṁ, micchāvimuttivūpasamapaccayāpi vedayitaṁ.

Sammāvimuttipaccayāpi vedayitaṁ, sammāvimuttivūpasamapaccayāpi vedayitaṁ.

Chandapaccayāpi vedayitaṁ, chandavūpasamapaccayāpi vedayitaṁ.

Vitakkapaccayāpi vedayitaṁ, vitakkavūpasamapaccayāpi vedayitaṁ.

Saññāpaccayāpi vedayitaṁ, saññāvūpasamapaccayāpi vedayitaṁ.

Chando ca avūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṁ.

Chando ca vūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṁ.

Chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṁ.

Chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca vūpasantā hoti, tappaccayāpi vedayitaṁ.

Appattassa pattiyā atthi āyavaṁ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“samodahane paññā padesavihāre ñāṇaṁ”.

Padesavihārañāṇaniddeso tecattālīsamo.

1.1.44–49 Chavivaṭṭañāṇaniddesa

Kathaṁ adhipatattā paññā <b>saññāvivaṭṭe ñāṇaṁ</b>?

Nekkhammādhipatattā paññā kāmacchandato saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Abyāpādādhipatattā paññā byāpādato saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Ālokasaññādhipatattā paññā thinamiddhato saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Avikkhepādhipatattā paññā uddhaccato saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Dhammavavatthānādhipatattā paññā vicikicchāya saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Ñāṇādhipatattā paññā avijjāya saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Pāmojjādhipatattā paññā aratiyā saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Paṭhamajjhānādhipatattā paññā nīvaraṇehi saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ …pe…

arahattamaggādhipatattā paññā sabbakilesehi saññāya vivaṭṭatīti—

adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“adhipatattā paññā saññāvivaṭṭe ñāṇaṁ”.

Kathaṁ nānatte paññā <b>cetovivaṭṭe ñāṇaṁ</b>?

Kāmacchando nānattaṁ, nekkhammaṁ ekattaṁ.

Nekkhammekattaṁ cetayato kāmacchandato cittaṁ vivaṭṭatīti—

nānatte paññā cetovivaṭṭe ñāṇaṁ.

Byāpādo nānattaṁ, abyāpādo ekattaṁ.

Abyāpādekattaṁ cetayato byāpādato cittaṁ vivaṭṭatīti—

nānatte paññā cetovivaṭṭe ñāṇaṁ.

Thinamiddhaṁ nānattaṁ, ālokasaññā ekattaṁ.

Ālokasaññekattaṁ cetayato thinamiddhato cittaṁ vivaṭṭatīti—

nānatte paññā cetovivaṭṭe ñāṇaṁ …pe…

sabbakilesā nānattaṁ, arahattamaggo ekattaṁ.

Arahattamaggekattaṁ cetayato sabbakilesehi cittaṁ vivaṭṭatīti—

nānatte paññā cetovivaṭṭe ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“nānatte paññā cetovivaṭṭe ñāṇaṁ”.

Kathaṁ adhiṭṭhāne paññā <b>cittavivaṭṭe ñāṇaṁ</b>?

Kāmacchandaṁ pajahanto nekkhammavasena cittaṁ adhiṭṭhātīti—

adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṁ.

Byāpādaṁ pajahanto abyāpādavasena cittaṁ adhiṭṭhātīti—

adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṁ.

Thinamiddhaṁ pajahanto ālokasaññāvasena cittaṁ adhiṭṭhātīti—

adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṁ …pe…

sabbakilese pajahanto arahattamaggavasena cittaṁ adhiṭṭhātīti—

adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṁ”.

Kathaṁ suññate paññā <b>ñāṇavivaṭṭe ñāṇaṁ</b>?

“Cakkhu suññaṁ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā”ti yathābhūtaṁ jānato passato cakkhābhinivesato ñāṇaṁ vivaṭṭatīti—

suññate paññā ñāṇavivaṭṭe ñāṇaṁ.

“Sotaṁ suññaṁ …pe…

ghānaṁ suññaṁ …

jivhā suññā …

kāyo suñño …

mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā”ti yathābhūtaṁ jānato passato manābhinivesato ñāṇaṁ vivaṭṭatīti—

suññate paññā ñāṇavivaṭṭe ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“suññate paññā ñāṇavivaṭṭe ñāṇaṁ”.

Kathaṁ vosagge paññā <b>vimokkhavivaṭṭe ñāṇaṁ</b>?

Nekkhammena kāmacchandaṁ vosajjatīti—

vosagge paññā vimokkhavivaṭṭe ñāṇaṁ.

Abyāpādena byāpādaṁ vosajjatīti—

vosagge paññā vimokkhavivaṭṭe ñāṇaṁ.

Ālokasaññāya thinamiddhaṁ vosajjatīti—

vosagge paññā vimokkhavivaṭṭe ñāṇaṁ.

Avikkhepena uddhaccaṁ vosajjatīti—

vosagge paññā vimokkhavivaṭṭe ñāṇaṁ.

Dhammavavatthānena vicikicchaṁ vosajjatīti—

vosagge paññā vimokkhavivaṭṭe ñāṇaṁ …pe…

arahattamaggena sabbakilese vosajjatīti—

vosagge paññā vimokkhavivaṭṭe ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“vosagge paññā vimokkhavivaṭṭe ñāṇaṁ”.

Kathaṁ tathaṭṭhe paññā <b>saccavivaṭṭe ñāṇaṁ</b>?

Dukkhassa pīḷanaṭṭhaṁ saṅkhataṭṭhaṁ santāpaṭṭhaṁ vipariṇāmaṭṭhaṁ parijānanto vivaṭṭatīti—

tathaṭṭhe paññā saccavivaṭṭe ñāṇaṁ.

Samudayassa āyūhanaṭṭhaṁ nidānaṭṭhaṁ saññogaṭṭhaṁ palibodhaṭṭhaṁ pajahanto vivaṭṭatīti—

tathaṭṭhe paññā saccavivaṭṭe ñāṇaṁ.

Nirodhassa nissaraṇaṭṭhaṁ vivekaṭṭhaṁ asaṅkhataṭṭhaṁ amataṭṭhaṁ sacchikaronto vivaṭṭatīti—

tathaṭṭhe paññā saccavivaṭṭe ñāṇaṁ.

Maggassa niyyānaṭṭhaṁ hetuṭṭhaṁ dassanaṭṭhaṁ ādhipateyyaṭṭhaṁ bhāvento vivaṭṭatīti—

tathaṭṭhe paññā saccavivaṭṭe ñāṇaṁ.

<b>Saññāvivaṭṭo, cetovivaṭṭo, cittavivaṭṭo, ñāṇavivaṭṭo, vimokkhavivaṭṭo, saccavivaṭṭo.</b>

Sañjānanto vivaṭṭatīti—

saññāvivaṭṭo.

Cetayanto vivaṭṭatīti—

cetovivaṭṭo.

Vijānanto vivaṭṭatīti—

cittavivaṭṭo.

Ñāṇaṁ karonto vivaṭṭatīti—

ñāṇavivaṭṭo.

Vosajjanto vivaṭṭatīti—

vimokkhavivaṭṭo.

Tathaṭṭhe vivaṭṭatīti—

saccavivaṭṭo.

Yattha saññāvivaṭṭo, tattha cetovivaṭṭo.

Yattha cetovivaṭṭo, tattha saññāvivaṭṭo.

Yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo.

Yattha cittavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo.

Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo, tattha ñāṇavivaṭṭo.

Yattha ñāṇavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo.

Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo, tattha vimokkhavivaṭṭo.

Yattha vimokkhavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo.

Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo, tattha saccavivaṭṭo.

Yattha saccavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“tathaṭṭhe paññā saccavivaṭṭe ñāṇaṁ”.

Chavivaṭṭañāṇaniddeso navacattālīsamo.

1.1.50. Iddhividhañāṇaniddesa

Kathaṁ kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṁ?

Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

So imesu catūsu iddhipādesu cittaṁ paribhāveti paridameti, muduṁ karoti kammaniyaṁ.

So imesu catūsu iddhipādesu cittaṁ paribhāvetvā paridametvā muduṁ karitvā kammaniyaṁ kāyampi citte samodahati, cittampi kāye samodahati, kāyavasena cittaṁ pariṇāmeti, cittavasena kāyaṁ pariṇāmeti, kāyavasena cittaṁ adhiṭṭhāti, cittavasena kāyaṁ adhiṭṭhāti;

kāyavasena cittaṁ pariṇāmetvā cittavasena kāyaṁ pariṇāmetvā kāyavasena cittaṁ adhiṭṭhahitvā cittavasena kāyaṁ adhiṭṭhahitvā sukhasaññañca lahusaññañca kāye okkamitvā viharati.

So tathābhāvitena cittena parisuddhena pariyodātena iddhividhañāṇāya cittaṁ abhinīharati abhininnāmeti.

So anekavihitaṁ iddhividhaṁ paccanubhoti.

Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti;

āvibhāvaṁ tirobhāvaṁ;

tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati, seyyathāpi ākāse;

pathaviyāpi ummujjanimujjaṁ karoti, seyyathāpi udake;

udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṁ;

ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo;

imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati;

yāva brahmalokāpi kāyena vasaṁ vatteti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṁ”.

Iddhividhañāṇaniddeso paññāsamo.

1.1.51. Sotadhātuvisuddhiñāṇaniddesa

Kathaṁ vitakkavipphāravasena nānattekattasaddanimittānaṁ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṁ?

Idha bhikkhu chandasamādhi …pe…

vīriyasamādhi …

cittasamādhi …

vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

So imesu catūsu iddhipādesu cittaṁ paribhāveti paridameti, muduṁ karoti kammaniyaṁ.

So imesu catūsu iddhipādesu cittaṁ paribhāvetvā paridametvā, muduṁ karitvā kammaniyaṁ dūrepi saddānaṁ saddanimittaṁ manasi karoti, santikepi saddānaṁ saddanimittaṁ manasi karoti, oḷārikānampi saddānaṁ saddanimittaṁ manasi karoti, sukhumānampi saddānaṁ saddanimittaṁ manasi karoti, saṇhasaṇhānampi saddānaṁ saddanimittaṁ manasi karoti, puratthimāyapi disāya saddānaṁ saddanimittaṁ manasi karoti, pacchimāyapi disāya saddānaṁ saddanimittaṁ manasi karoti, uttarāyapi disāya saddānaṁ saddanimittaṁ manasi karoti, dakkhiṇāyapi disāya saddānaṁ saddanimittaṁ manasi karoti, puratthimāyapi anudisāya saddānaṁ saddanimittaṁ manasi karoti, pacchimāyapi anudisāya saddānaṁ saddanimittaṁ manasi karoti, uttarāyapi anudisāya saddānaṁ saddanimittaṁ manasi karoti, dakkhiṇāyapi anudisāya saddānaṁ saddanimittaṁ manasi karoti, heṭṭhimāyapi disāya saddānaṁ saddanimittaṁ manasi karoti, uparimāyapi disāya saddānaṁ saddanimittaṁ manasi karoti.

So tathābhāvitena cittena parisuddhena pariyodātena sotadhātuvisuddhiñāṇāya cittaṁ abhinīharati abhininnāmeti.

So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti—

dibbe ca mānuse ca ye dūre santike ca.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“vitakkavipphāravasena nānattekattasaddanimittānaṁ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṁ”.

Sotadhātuvisuddhiñāṇaniddeso ekapaññāsamo.

1.1.52. Cetopariyañāṇaniddesa

Kathaṁ tiṇṇaṁ cittānaṁ vipphārattā indriyānaṁ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṁ?

Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīriyasamādhi …pe…

cittasamādhi …pe…

vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

So imesu catūsu iddhipādesu cittaṁ paribhāveti paridameti, muduṁ karoti kammaniyaṁ.

So imesu catūsu iddhipādesu cittaṁ paribhāvetvā paridametvā, muduṁ karitvā kammaniyaṁ evaṁ pajānāti—

“idaṁ rūpaṁ somanassindriyasamuṭṭhitaṁ, idaṁ rūpaṁ domanassindriyasamuṭṭhitaṁ, idaṁ rūpaṁ upekkhindriyasamuṭṭhitan”ti.

So tathābhāvitena cittena parisuddhena pariyodātena cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.

So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti—

sarāgaṁ vā cittaṁ “sarāgaṁ cittan”ti pajānāti,

vītarāgaṁ vā cittaṁ “vītarāgaṁ cittan”ti pajānāti,

sadosaṁ vā cittaṁ …pe…

vītadosaṁ vā cittaṁ …

samohaṁ vā cittaṁ …

vītamohaṁ vā cittaṁ …

saṅkhittaṁ vā cittaṁ …

vikkhittaṁ vā cittaṁ …

mahaggataṁ vā cittaṁ …

amahaggataṁ vā cittaṁ …

sauttaraṁ vā cittaṁ …

anuttaraṁ vā cittaṁ …

samāhitaṁ vā cittaṁ …

asamāhitaṁ vā cittaṁ …

vimuttaṁ vā cittaṁ …

avimuttaṁ vā cittaṁ “avimuttaṁ cittan”ti pajānāti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“tiṇṇaṁ cittānaṁ vipphārattā indriyānaṁ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṁ”.

Cetopariyañāṇaniddeso dvepaññāsamo.

1.1.53. Pubbenivāsānussatiñāṇaniddesa

Kathaṁ paccayapavattānaṁ dhammānaṁ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṁ?

Idha bhikkhu chandasamādhi …pe…

muduṁ karitvā kammaniyaṁ evaṁ pajānāti—

“imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, yadidaṁ—

avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti;

evametassa kevalassa dukkhakkhandhassa samudayo hoti”.

So tathābhāvitena cittena parisuddhena pariyodātena pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti.

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—

ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—

“amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ;

tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti.

Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“paccayapavattānaṁ dhammānaṁ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṁ”.

Pubbenivāsānussatiñāṇaniddeso tepaññāsamo.

1.1.54. Dibbacakkhuñāṇaniddesa

Kathaṁ obhāsavasena nānattekattarūpanimittānaṁ dassanaṭṭhe paññā dibbacakkhuñāṇaṁ?

Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīriyasamādhi …pe…

cittasamādhi …pe…

vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

So imesu catūsu iddhipādesu cittaṁ paribhāveti paridameti, muduṁ karoti kammaniyaṁ.

So imesu catūsu iddhipādesu cittaṁ paribhāvetvā paridametvā, muduṁ karitvā kammaniyaṁ ālokasaññaṁ manasi karoti, divāsaññaṁ adhiṭṭhāti—

“yathā divā tathā rattiṁ, yathā rattiṁ tathā divā”.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.

So tathābhāvitena cittena parisuddhena pariyodātena sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.

So dibbena cakkhunā visuddhena atikkantamānusakena, satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti—

“ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṁ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā;

te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.

Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā ariyānaṁ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā;

te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā”ti.

Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“obhāsavasena nānattekattarūpanimittānaṁ dassanaṭṭhe paññā dibbacakkhuñāṇaṁ”.

Dibbacakkhuñāṇaniddeso catupaññāsamo.

1.1.55. Āsavakkhayañāṇaniddesa

Kathaṁ catusaṭṭhiyā ākārehi tiṇṇannaṁ indriyānaṁ vasibhāvatā paññā āsavānaṁ khaye ñāṇaṁ?

Katamesaṁ tiṇṇannaṁ indriyānaṁ?

Anaññātaññassāmītindriyassa aññindriyassa aññātāvindriyassa.

Anaññātaññassāmītindriyaṁ kati ṭhānāni gacchati, aññindriyaṁ kati ṭhānāni gacchati, aññātāvindriyaṁ kati ṭhānāni gacchati?

Anaññātaññassāmītindriyaṁ ekaṁ ṭhānaṁ gacchati—

sotāpattimaggaṁ.

Aññindriyaṁ cha ṭhānāni gacchati—

sotāpattiphalaṁ, sakadāgāmimaggaṁ, sakadāgāmiphalaṁ, anāgāmimaggaṁ, anāgāmiphalaṁ, arahattamaggaṁ.

Aññātāvindriyaṁ ekaṁ ṭhānaṁ gacchati—

arahattaphalaṁ.

Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṁ adhimokkhaparivāraṁ hoti, vīriyindriyaṁ paggahaparivāraṁ hoti, satindriyaṁ upaṭṭhānaparivāraṁ hoti, samādhindriyaṁ avikkhepaparivāraṁ hoti, paññindriyaṁ dassanaparivāraṁ hoti, manindriyaṁ vijānanaparivāraṁ hoti, somanassindriyaṁ abhisandanaparivāraṁ hoti, jīvitindriyaṁ pavattasantatādhipateyyaparivāraṁ hoti.

Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṁ rūpaṁ sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti.

Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṁsaṭṭhā honti, sampayuttā honti.

Teva tassa ākārā ceva honti parivārā ca.

Sotāpattiphalakkhaṇe aññindriyassa saddhindriyaṁ adhimokkhaparivāraṁ hoti, vīriyindriyaṁ paggahaparivāraṁ hoti, satindriyaṁ upaṭṭhānaparivāraṁ hoti, samādhindriyaṁ avikkhepaparivāraṁ hoti, paññindriyaṁ dassanaparivāraṁ hoti, manindriyaṁ vijānanaparivāraṁ hoti, somanassindriyaṁ abhisandanaparivāraṁ hoti, jīvitindriyaṁ pavattasantatādhipateyyaparivāraṁ hoti.

Sotāpattiphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṁ rūpaṁ sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti.

Sotāpattiphalakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṁsaṭṭhā honti, sampayuttā honti.

Teva tassa ākārā ceva honti parivārā ca.

Sakadāgāmimaggakkhaṇe …pe…

sakadāgāmiphalakkhaṇe …pe…

anāgāmimaggakkhaṇe …pe…

anāgāmiphalakkhaṇe …pe…

arahattamaggakkhaṇe aññindriyassa saddhindriyaṁ adhimokkhaparivāraṁ hoti …pe…

jīvitindriyaṁ pavattasantatādhipateyyaparivāraṁ hoti.

Arahattamaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṁ rūpaṁ sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti.

Arahattamaggakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṁsaṭṭhā honti, sampayuttā honti.

Teva tassa ākārā ceva honti parivārā ca.

Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṁ adhimokkhaparivāraṁ hoti, vīriyindriyaṁ paggahaparivāraṁ hoti, satindriyaṁ upaṭṭhānaparivāraṁ hoti, samādhindriyaṁ avikkhepaparivāraṁ hoti, paññindriyaṁ dassanaparivāraṁ hoti, manindriyaṁ vijānanaparivāraṁ hoti, somanassindriyaṁ abhisandanaparivāraṁ hoti, jīvitindriyaṁ pavattasantatādhipateyyaparivāraṁ hoti.

Arahattaphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṁ rūpaṁ sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti.

Arahattaphalakkhaṇe aññātāvindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṁsaṭṭhā honti, sampayuttā honti.

Teva tassa ākārā ceva honti parivārā ca.

Iti imāni aṭṭhaṭṭhakāni catusaṭṭhi honti.

<b>Āsavā</b>ti katame te āsavā?

Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.

Katthete āsavā khīyanti?

Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati.

Etthete āsavā khīyanti.

Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati.

Etthete āsavā khīyanti.

Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati.

Etthete āsavā khīyanti.

Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati.

Etthete āsavā khīyanti.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“catusaṭṭhiyā ākārehi tiṇṇannaṁ indriyānaṁ vasibhāvatā paññā āsavānaṁ khaye ñāṇaṁ”.

Āsavakkhayañāṇaniddeso pañcapaññāsamo.

1.1.56–63 Saccañāṇacatukkadvayaniddesa

Kathaṁ pariññaṭṭhe paññā <b>dukkhe ñāṇaṁ</b>, pahānaṭṭhe paññā <b>samudaye ñāṇaṁ</b>, sacchikiriyaṭṭhe paññā <b>nirodhe ñāṇaṁ</b>, bhāvanaṭṭhe paññā <b>magge ñāṇaṁ</b>?

Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho pariññātaṭṭho;

samudayassa āyūhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho pahānaṭṭho;

nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho sacchikiriyaṭṭho;

maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho bhāvanaṭṭho.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“pariññaṭṭhe paññā dukkhe ñāṇaṁ, pahānaṭṭhe paññā samudaye ñāṇaṁ, sacchikiriyaṭṭhe paññā nirodhe ñāṇaṁ, bhāvanaṭṭhe paññā magge ñāṇaṁ”.

Kathaṁ <b>dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ</b>?

Maggasamaṅgissa ñāṇaṁ dukkhepetaṁ ñāṇaṁ, dukkhasamudayepetaṁ ñāṇaṁ, dukkhanirodhepetaṁ ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāyapetaṁ ñāṇaṁ.

Tattha katamaṁ dukkhe ñāṇaṁ?

Dukkhaṁ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati dukkhe ñāṇaṁ.

Dukkhasamudayaṁ ārabbha …pe…

dukkhanirodhaṁ ārabbha …pe…

dukkhanirodhagāminiṁ paṭipadaṁ ārabbha yā uppajjati paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

idaṁ vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ”.

Saccañāṇacatukkadvayaniddeso tesaṭṭhimo.

1.1.64–67 Suddhikapaṭisambhidāñāṇaniddesa

Kathaṁ <b>atthapaṭisambhide ñāṇaṁ, dhammapaṭisambhide ñāṇaṁ, niruttipaṭisambhide ñāṇaṁ, paṭibhānapaṭisambhide ñāṇaṁ</b>?

Atthesu ñāṇaṁ atthapaṭisambhidā, dhammesu ñāṇaṁ dhammapaṭisambhidā, niruttīsu ñāṇaṁ niruttipaṭisambhidā, paṭibhānesu ñāṇaṁ paṭibhānapaṭisambhidā.

Atthanānatte paññā atthapaṭisambhide ñāṇaṁ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ, atthavavatthāne paññā atthapaṭisambhide ñāṇaṁ, dhammavavatthāne paññā dhammapaṭisambhide ñāṇaṁ niruttivavatthāne paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānavavatthāne paññā paṭibhānapaṭisambhide ñāṇaṁ.

Atthasallakkhaṇe paññā atthapaṭisambhide ñāṇaṁ, dhammasallakkhaṇe paññā dhammapaṭisambhide ñāṇaṁ, niruttisallakkhaṇe paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānasallakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṁ.

Atthūpalakkhaṇe paññā atthapaṭisambhide ñāṇaṁ, dhammūpalakkhaṇe paññā dhammapaṭisambhide ñāṇaṁ, niruttūpalakkhaṇe paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānūpalakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṁ.

Atthappabhede paññā atthapaṭisambhide ñāṇaṁ, dhammappabhede paññā dhammapaṭisambhide ñāṇaṁ, niruttippabhede paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānappabhede paññā paṭibhānapaṭisambhide ñāṇaṁ.

Atthappabhāvane paññā atthapaṭisambhide ñāṇaṁ, dhammappabhāvane paññā dhammapaṭisambhide ñāṇaṁ, niruttippabhāvane paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānappabhāvane paññā paṭibhānapaṭisambhide ñāṇaṁ.

Atthajotane paññā atthapaṭisambhide ñāṇaṁ, dhammajotane paññā dhammapaṭisambhide ñāṇaṁ, niruttijotane paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānajotane paññā paṭibhānapaṭisambhide ñāṇaṁ.

Atthavirocane paññā atthapaṭisambhide ñāṇaṁ, dhammavirocane paññā dhammapaṭisambhide ñāṇaṁ, niruttivirocane paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānavirocane paññā paṭibhānapaṭisambhide ñāṇaṁ.

Atthappakāsane paññā atthapaṭisambhide ñāṇaṁ, dhammappakāsane paññā dhammapaṭisambhide ñāṇaṁ, niruttippakāsane paññā niruttipaṭisambhide ñāṇaṁ, paṭibhānappakāsane paññā paṭibhānapaṭisambhide ñāṇaṁ.

Taṁ ñātaṭṭhena ñāṇaṁ, pajānanaṭṭhena paññā.

Tena vuccati—

“atthapaṭisambhide ñāṇaṁ, dhammapaṭisambhide ñāṇaṁ, niruttipaṭisambhide ñāṇaṁ, paṭibhānapaṭisambhide ñāṇaṁ”.

Suddhikapaṭisambhidāñāṇaniddeso sattasaṭṭhimo.

1.1.68. Indriyaparopariyattañāṇaniddesa

Katamaṁ <b>tathāgatassa indriyaparopariyattañāṇaṁ?</b>

Idha tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino.

<b>Apparajakkhe mahārajakkhe</b>ti saddho puggalo apparajakkho, assaddho puggalo mahārajakkho.

Āraddhavīriyo puggalo apparajakkho, kusīto puggalo mahārajakkho.

Upaṭṭhitassati puggalo apparajakkho, muṭṭhassati puggalo mahārajakkho.

Samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho.

Paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho.

<b>Tikkhindriye mudindriye</b>ti saddho puggalo tikkhindriyo, assaddho puggalo mudindriyo.

Āraddhavīriyo puggalo tikkhindriyo, kusīto puggalo mudindriyo.

Upaṭṭhitassati puggalo tikkhindriyo, muṭṭhassati puggalo mudindriyo.

Samāhito puggalo tikkhindriyo, asamāhito puggalo mudindriyo.

Paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo.

<b>Svākāre dvākāre</b>ti saddho puggalo svākāro, assaddho puggalo dvākāro.

Āraddhavīriyo puggalo svākāro, kusīto puggalo dvākāro.

Upaṭṭhitassati puggalo svākāro, muṭṭhassati puggalo dvākāro.

Samāhito puggalo svākāro, asamāhito puggalo dvākāro.

Paññavā puggalo svākāro, duppañño puggalo dvākāro.

<b>Suviññāpaye duviññāpaye</b>ti saddho puggalo suviññāpayo, assaddho puggalo duviññāpayo.

Āraddhavīriyo puggalo suviññāpayo, kusīto puggalo duviññāpayo.

Upaṭṭhitassati puggalo suviññāpayo, muṭṭhassati puggalo duviññāpayo.

Samāhito puggalo suviññāpayo, asamāhito puggalo duviññāpayo.

Paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo.

<b>Appekacce paralokavajjabhayadassāvino, appekacce na paralokavajjabhayadassāvino</b>ti saddho puggalo paralokavajjabhayadassāvī, assaddho puggalo na paralokavajjabhayadassāvī.

Āraddhavīriyo puggalo paralokavajjabhayadassāvī, kusīto puggalo na paralokavajjabhayadassāvī.

Upaṭṭhitassati puggalo paralokavajjabhayadassāvī, muṭṭhassati puggalo na paralokavajjabhayadassāvī.

Samāhito puggalo paralokavajjabhayadassāvī, asamāhito puggalo na paralokavajjabhayadassāvī.

Paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī.

<b>Loko</b>ti—

khandhaloko, dhātuloko, āyatanaloko, vipattibhavaloko, vipattisambhavaloko, sampattibhavaloko, sampattisambhavaloko.

Eko loko—

sabbe sattā āhāraṭṭhitikā.

Dve lokā—

nāmañca, rūpañca.

Tayo lokā—

tisso vedanā.

Cattāro lokā—

cattāro āhārā.

Pañca lokā—

pañcupādānakkhandhā.

Cha lokā—

cha ajjhattikāni āyatanāni.

Satta lokā—

satta viññāṇaṭṭhitiyo.

Aṭṭha lokā—

aṭṭha lokadhammā.

Nava lokā—

nava sattāvāsā.

Dasa lokā—

dasāyatanāni.

Dvādasa lokā—

dvādasāyatanāni.

Aṭṭhārasa lokā—

aṭṭhārasa dhātuyo.

<b>Vajjan</b>ti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā.

Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake.

Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhati—

idaṁ tathāgatassa indriyaparopariyattañāṇaṁ.

Indriyaparopariyattañāṇaniddeso aṭṭhasaṭṭhimo.

1.1.69. Āsayānusayañāṇaniddesa

Katamaṁ <b>tathāgatassa sattānaṁ āsayānusaye ñāṇaṁ</b>?

Idha tathāgato sattānaṁ āsayaṁ jānāti, anusayaṁ jānāti, caritaṁ jānāti, adhimuttiṁ jānāti, bhabbābhabbe satte pajānāti.

Katamo sattānaṁ āsayo?

“Sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā.

Iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā.

Ete vā pana ubho ante anupagamma idappaccayatāpaṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti, yathābhūtaṁ vā ñāṇaṁ.

Kāmaṁ sevantaññeva jānāti—

“ayaṁ puggalo kāmagaruko kāmāsayo kāmādhimutto”ti.

Kāmaṁ sevantaññeva jānāti—

“ayaṁ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto”ti.

Nekkhammaṁ sevantaññeva jānāti—

“ayaṁ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto”ti.

Nekkhammaṁ sevantaññeva jānāti—

“ayaṁ puggalo kāmagaruko kāmāsayo kāmādhimutto”ti.

Byāpādaṁ sevantaññeva jānāti—

“ayaṁ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto”ti.

Byāpādaṁ sevantaññeva jānāti—

“ayaṁ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimutto”ti.

Abyāpādaṁ sevantaññeva jānāti—

“ayaṁ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimutto”ti.

Abyāpādaṁ sevantaññeva jānāti—

“ayaṁ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto”ti.

Thinamiddhaṁ sevantaññeva jānāti—

“ayaṁ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto”ti.

Thinamiddhaṁ sevantaññeva jānāti—

“ayaṁ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto”ti.

Ālokasaññaṁ sevantaññeva jānāti—

“ayaṁ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto”ti.

Ālokasaññaṁ sevantaññeva jānāti—

“ayaṁ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto”ti.

Ayaṁ <b>sattānaṁ āsayo</b>.

Katamo ca <b>sattānaṁ anusayo</b>?

Sattānusayā—

kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo.

Yaṁ loke piyarūpaṁ sātarūpaṁ, ettha sattānaṁ kāmarāgānusayo anuseti.

Yaṁ loke appiyarūpaṁ asātarūpaṁ, ettha sattānaṁ paṭighānusayo anuseti.

Iti imesu dvīsu dhammesu avijjā anupatitā, tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā.

Ayaṁ sattānaṁ anusayo.

Katamañca <b>sattānaṁ caritaṁ</b>?

Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro parittabhūmako vā mahābhūmako vā.

Idaṁ sattānaṁ caritaṁ.

Katamā ca <b>sattānaṁ adhimutti</b>?

Santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā.

Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti.

Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti.

Atītampi addhānaṁ hīnādhimuttikā sattā hīnādhimuttike satte seviṁsu bhajiṁsu payirupāsiṁsu;

paṇītādhimuttikā sattā paṇītādhimuttike satte seviṁsu bhajiṁsu payirupāsiṁsu.

Anāgatampi addhānaṁ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti;

paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti.

Ayaṁ sattānaṁ adhimutti.

Katame <b>sattā abhabbā</b>?

Ye te sattā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā acchandikā duppaññā, abhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ—

ime te sattā abhabbā.

Katame <b>sattā bhabbā</b>?

Ye te sattā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññavanto, bhabbā niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ—

ime te sattā bhabbā.

Idaṁ tathāgatassa sattānaṁ āsayānusaye ñāṇaṁ.

Āsayānusayañāṇaniddeso navasaṭṭhimo.

1.1.70. Yamakapāṭihīrañāṇaniddesa

Katamaṁ <b>tathāgatassa yamakapāṭihīre ñāṇaṁ?</b>

Idha tathāgato yamakapāṭihīraṁ karoti asādhāraṇaṁ sāvakehi.

Uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati;

heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati;

puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati;

pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati;

dakkhiṇaakkhito aggikkhandho pavattati, vāmaakkhito udakadhārā pavattati;

vāmaakkhito aggikkhandho pavattati, dakkhiṇaakkhito udakadhārā pavattati;

dakkhiṇakaṇṇasotato aggikkhandho pavattati, vāmakaṇṇasotato udakadhārā pavattati;

vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati;

dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati;

vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati;

dakkhiṇaaṁsakūṭato aggikkhandho pavattati, vāmaaṁsakūṭato udakadhārā pavattati;

vāmaaṁsakūṭato aggikkhandho pavattati, dakkhiṇaaṁsakūṭato udakadhārā pavattati;

dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati;

vāmahatthato aggikkhandho pavattati, dakkhiṇahatthato udakadhārā pavattati;

dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati;

vāmapassato aggikkhandho pavattati, dakkhiṇapassato udakadhārā pavattati;

dakkhiṇapādato aggikkhandho pavattati, vāmapādato udakadhārā pavattati;

vāmapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati;

aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati;

aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati;

ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati;

lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati.

Channaṁ vaṇṇānaṁ—

nīlānaṁ, pītakānaṁ, lohitakānaṁ, odātānaṁ, mañjiṭṭhānaṁ, pabhassarānaṁ bhagavā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṁ vā kappeti.

Bhagavā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṁ vā kappeti.

Bhagavā nisīdati, nimmito caṅkamati vā tiṭṭhati vā seyyaṁ vā kappeti.

Bhagavā seyyaṁ kappeti, nimmito caṅkamati vā tiṭṭhati vā nisīdati vā.

Nimmito caṅkamati, bhagavā tiṭṭhati vā nisīdati vā seyyaṁ vā kappeti.

Nimmito tiṭṭhati, bhagavā caṅkamati vā nisīdati vā seyyaṁ vā kappeti.

Nimmito nisīdati, bhagavā caṅkamati vā tiṭṭhati vā seyyaṁ vā kappeti.

Nimmito seyyaṁ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā.

Idaṁ tathāgatassa yamakapāṭihīre ñāṇaṁ.

Yamakapāṭihīrañāṇaniddeso sattatimo.

1.1.71. Mahākaruṇāñāṇaniddesa

Katamaṁ <b>tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṁ?</b>

Bahukehi ākārehi passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Āditto lokasannivāsoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Uyyutto lokasannivāsoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Payāto lokasannivāsoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Kummaggappaṭipanno lokasannivāsoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Upanīyati loko addhuvoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Atāṇo loko anabhissaroti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Assako loko, sabbaṁ pahāya gamanīyanti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Ūno loko atitto taṇhādāsoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Atāyano lokasannivāsoti—

passantānaṁ …pe…

aleṇo lokasannivāsoti—

passantānaṁ …pe…

asaraṇo lokasannivāsoti—

passantānaṁ …pe…

asaraṇībhūto lokasannivāsoti—

passantānaṁ …pe….

Uddhato loko avūpasantoti—

passantānaṁ …pe…

sasallo lokasannivāso, viddho puthusallehi;

tassa natthañño koci sallānaṁ uddhatā, aññatra mayāti—

passantānaṁ …pe…

avijjandhakārāvaraṇo lokasannivāso aṇḍabhūto kilesapañjarapakkhitto;

tassa natthañño koci ālokaṁ dassetā, aññatra mayāti—

passantānaṁ …pe…

avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulāgaṇḍikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattatīti—

passantānaṁ …pe…

avijjāvisadosasaṁlitto lokasannivāso kilesakalalībhūtoti—

passantānaṁ …pe…

rāgadosamohajaṭājaṭito lokasannivāso;

tassa natthañño koci jaṭaṁ vijaṭetā, aññatra mayāti—

passantānaṁ …pe….

Taṇhāsaṅghāṭapaṭimukko lokasannivāsoti—

passantānaṁ …pe…

taṇhājālena otthaṭo lokasannivāsoti—

passantānaṁ …pe…

taṇhāsotena vuyhati lokasannivāsoti—

passantānaṁ …pe…

taṇhāsaññojanena saññutto lokasannivāsoti—

passantānaṁ …pe…

taṇhānusayena anusaṭo lokasannivāsoti—

passantānaṁ …pe…

taṇhāsantāpena santappati lokasannivāsoti—

passantānaṁ …pe…

taṇhāpariḷāhena pariḍayhati lokasannivāsoti—

passantānaṁ …pe….

Diṭṭhisaṅghāṭapaṭimukko lokasannivāsoti—

passantānaṁ …pe…

diṭṭhijālena otthaṭo lokasannivāsoti—

passantānaṁ …pe…

diṭṭhisotena vuyhati lokasannivāsoti—

passantānaṁ …pe…

diṭṭhisaññojanena saññutto lokasannivāsoti—

passantānaṁ …pe…

diṭṭhānusayena anusaṭo lokasannivāsoti—

passantānaṁ …pe…

diṭṭhisantāpena santappati lokasannivāsoti—

passantānaṁ …pe…

diṭṭhipariḷāhena pariḍayhati lokasannivāsoti—

passantānaṁ …pe….

Jātiyā anugato lokasannivāsoti—

passantānaṁ …pe…

jarāya anusaṭo lokasannivāsoti—

passantānaṁ …pe…

byādhinā abhibhūto lokasannivāsoti—

passantānaṁ …pe…

maraṇena abbhāhato lokasannivāsoti—

passantānaṁ …pe…

dukkhe patiṭṭhito lokasannivāsoti—

passantānaṁ …pe….

Taṇhāya uḍḍito lokasannivāsoti—

passantānaṁ …pe…

jarāpākāraparikkhitto lokasannivāsoti—

passantānaṁ …pe…

maccupāsena parikkhitto lokasannivāsoti—

passantānaṁ …pe…

mahābandhanabaddho lokasannivāso—

rāgabandhanena dosabandhanena mohabandhanena mānabandhanena diṭṭhibandhanena kilesabandhanena duccaritabandhanena;

tassa natthañño koci bandhanaṁ mocetā, aññatra mayāti—

passantānaṁ …pe…

mahāsambādhappaṭipanno lokasannivāso;

tassa natthañño koci okāsaṁ dassetā, aññatra mayāti—

passantānaṁ …

mahāpalibodhena palibuddho lokasannivāso;

tassa natthañño koci palibodhaṁ chetā, aññatra mayāti—

passantānaṁ …pe…

mahāpapāte patito lokasannivāso;

tassa natthañño koci papātā uddhatā, aññatra mayāti—

passantānaṁ …pe…

mahākantārappaṭipanno lokasannivāso;

tassa natthañño koci kantāraṁ tāretā, aññatra mayāti—

passantānaṁ …pe…

mahāsaṁsārappaṭipanno lokasannivāso;

tassa natthañño koci saṁsārā mocetā, aññatra mayāti—

passantānaṁ …pe…

mahāvidugge samparivattati lokasannivāso;

tassa natthañño koci viduggā uddhatā, aññatra mayāti—

passantānaṁ …pe…

mahāpalipe palipanno lokasannivāso;

tassa natthañño koci palipā uddhatā, aññatra mayāti—

passantānaṁ …pe….

Abbhāhato lokasannivāsoti—

passantānaṁ …pe…

āditto lokasannivāso—

rāgagginā dosagginā mohagginā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi;

tassa natthañño koci nibbāpetā, aññatra mayāti—

passantānaṁ …pe…

unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaroti—

passantānaṁ …pe…

vajjabandhanabaddho lokasannivāso āghātanapaccupaṭṭhito;

tassa natthañño koci bandhanaṁ mocetā, aññatra mayāti—

passantānaṁ …pe…

anātho lokasannivāso paramakāruññappatto;

tassa natthañño koci tāyetā, aññatra mayāti—

passantānaṁ …pe…

dukkhābhitunno lokasannivāso cirarattaṁ pīḷitoti—

passantānaṁ …pe…

gadhito lokasannivāso niccaṁ pipāsitoti—

passantānaṁ …pe….

Andho lokasannivāso acakkhukoti—

passantānaṁ …pe…

hatanetto lokasannivāso apariṇāyakoti—

passantānaṁ …pe…

vipathapakkhando lokasannivāso añjasāparaddho;

tassa natthañño koci ariyapathaṁ ānetā, aññatra mayāti—

passantānaṁ …pe…

mahoghapakkhando lokasannivāso;

tassa natthañño koci oghā uddhatā, aññatra mayāti—

passantānaṁ …pe….

Dvīhi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti—

passantānaṁ …pe…

tīhi duccaritehi vippaṭipanno lokasannivāsoti—

passantānaṁ …pe…

catūhi yogehi yutto lokasannivāso catuyogayojitoti—

passantānaṁ …pe…

catūhi ganthehi ganthito lokasannivāsoti—

passantānaṁ …pe…

catūhi upādānehi upādīyati lokasannivāsoti—

passantānaṁ …pe…

pañcagatisamāruḷho lokasannivāsoti—

passantānaṁ …pe…

pañcahi kāmaguṇehi rajjati lokasannivāsoti—

passantānaṁ …pe…

pañcahi nīvaraṇehi otthaṭo lokasannivāsoti—

passantānaṁ …pe…

chahi vivādamūlehi vivadati lokasannivāsoti—

passantānaṁ …pe…

chahi taṇhākāyehi rajjati lokasannivāsoti—

passantānaṁ …pe…

chahi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti—

passantānaṁ …pe…

sattahi anusayehi anusaṭo lokasannivāsoti—

passantānaṁ …pe…

sattahi saññojanehi saññutto lokasannivāsoti—

passantānaṁ …pe…

sattahi mānehi unnato lokasannivāsoti—

passantānaṁ …pe…

aṭṭhahi lokadhammehi samparivattati lokasannivāsoti—

passantānaṁ …pe…

aṭṭhahi micchattehi niyyāto lokasannivāsoti—

passantānaṁ …pe…

aṭṭhahi purisadosehi dussati lokasannivāsoti—

passantānaṁ …pe…

navahi āghātavatthūhi āghātito lokasannivāsoti—

passantānaṁ …pe…

navavidhamānehi unnato lokasannivāsoti—

passantānaṁ …pe…

navahi taṇhāmūlakehi dhammehi rajjati lokasannivāsoti—

passantānaṁ …pe…

dasahi kilesavatthūhi kilissati lokasannivāsoti—

passantānaṁ …pe…

dasahi āghātavatthūhi āghātito lokasannivāsoti—

passantānaṁ …pe…

dasahi akusalakammapathehi samannāgato lokasannivāsoti—

passantānaṁ …pe…

dasahi saññojanehi saññutto lokasannivāsoti—

passantānaṁ …pe…

dasahi micchattehi niyyāto lokasannivāsoti—

passantānaṁ …pe…

dasavatthukāya micchādiṭṭhiyā samannāgato lokasannivāsoti—

passantānaṁ …pe…

dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato lokasannivāsoti—

passantānaṁ …pe…

aṭṭhasatataṇhāpapañcasatehi papañcito lokasannivāsoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāsoti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Ahañcamhi tiṇṇo, loko ca atiṇṇo ahañcamhi mutto, loko ca amutto;

ahañcamhi danto, loko ca adanto;

ahañcamhi santo, loko ca asanto;

ahañcamhi assattho, loko ca anassattho;

ahañcamhi parinibbuto, loko ca aparinibbuto;

pahomi khvāhaṁ tiṇṇo tāretuṁ, mutto mocetuṁ, danto dametuṁ, santo sametuṁ, assattho assāsetuṁ, parinibbuto pare ca parinibbāpetunti—

passantānaṁ buddhānaṁ bhagavantānaṁ sattesu mahākaruṇā okkamati.

Idaṁ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṁ.

Mahākaruṇāñāṇaniddeso ekasattatimo.

1.1.72–73 Sabbaññutañāṇaniddesa

Katamaṁ <b>tathāgatassa sabbaññutaññāṇaṁ?</b>

Sabbaṁ saṅkhatamasaṅkhataṁ anavasesaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Atītaṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Anāgataṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Paccuppannaṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Cakkhu ceva rūpā ca, evaṁ taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Sotañceva saddā ca …pe…

ghānañceva gandhā ca …

jivhā ceva rasā ca …

kāyo ceva phoṭṭhabbā ca …

mano ceva dhammā ca, evaṁ taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā aniccaṭṭhaṁ dukkhaṭṭhaṁ anattaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā rūpassa aniccaṭṭhaṁ dukkhaṭṭhaṁ anattaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā vedanāya …pe…

yāvatā saññāya …pe…

yāvatā saṅkhārānaṁ …pe…

yāvatā viññāṇassa …pe…

yāvatā cakkhussa …pe…

jarāmaraṇassa aniccaṭṭhaṁ dukkhaṭṭhaṁ anattaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā abhiññāya abhiññaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā pariññāya pariññaṭṭhaṁ …pe…

yāvatā pahānassa pahānaṭṭhaṁ …pe…

yāvatā bhāvanāya bhāvanaṭṭhaṁ …pe…

yāvatā sacchikiriyāya sacchikiriyaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā khandhānaṁ khandhaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā dhātūnaṁ dhātuṭṭhaṁ …pe…

yāvatā āyatanānaṁ āyatanaṭṭhaṁ …pe…

yāvatā saṅkhatānaṁ saṅkhataṭṭhaṁ …pe…

yāvatā asaṅkhatassa asaṅkhataṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā kusale dhamme, sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā akusale dhamme …pe…

yāvatā abyākate dhamme …

yāvatā kāmāvacare dhamme …

yāvatā rūpāvacare dhamme …

yāvatā arūpāvacare dhamme …

yāvatā apariyāpanne dhamme, sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā dukkhassa dukkhaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā samudayassa samudayaṭṭhaṁ …pe…

yāvatā nirodhassa nirodhaṭṭhaṁ …pe…

yāvatā maggassa maggaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭhaṁ …pe…

yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭhaṁ …pe…

yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭhaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā indriyaparopariyattañāṇaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā sattānaṁ āsayānusaye ñāṇaṁ …pe…

yāvatā yamakapāṭihīre ñāṇaṁ …pe…

yāvatā mahākaruṇāsamāpattiyā ñāṇaṁ, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, taṁ sabbaṁ jānātīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Na tassa addiṭṭhamidhatthi kiñci,

Atho aviññātamajānitabbaṁ;

Sabbaṁ abhiññāsi yadatthi neyyaṁ,

Tathāgato tena samantacakkhūti.

<b>Samantacakkhū</b>ti kenaṭṭhena samantacakkhu?

Cuddasa buddhañāṇāni.

Dukkhe ñāṇaṁ buddhañāṇaṁ, dukkhasamudaye ñāṇaṁ buddhañāṇaṁ, dukkhanirodhe ñāṇaṁ buddhañāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ buddhañāṇaṁ, atthapaṭisambhide ñāṇaṁ buddhañāṇaṁ, dhammapaṭisambhide ñāṇaṁ buddhañāṇaṁ, niruttipaṭisambhide ñāṇaṁ buddhañāṇaṁ, paṭibhānapaṭisambhide ñāṇaṁ buddhañāṇaṁ, indriyaparopariyattañāṇaṁ buddhañāṇaṁ, sattānaṁ āsayānusaye ñāṇaṁ buddhañāṇaṁ, yamakapāṭihīre ñāṇaṁ buddhañāṇaṁ, mahākaruṇāsamāpattiyā ñāṇaṁ buddhañāṇaṁ, sabbaññutaññāṇaṁ buddhañāṇaṁ, anāvaraṇañāṇaṁ buddhañāṇaṁ—

imāni cuddasa buddhañāṇāni.

Imesaṁ cuddasannaṁ buddhañāṇānaṁ aṭṭha ñāṇāni sāvakasādhāraṇāni;

cha ñāṇāni asādhāraṇāni sāvakehi.

Yāvatā dukkhassa dukkhaṭṭho, sabbo ñāto;

aññāto dukkhaṭṭho natthīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā dukkhassa dukkhaṭṭho, sabbo ñāto, sabbo diṭṭho, sabbo vidito, sabbo sacchikato, sabbo phassito paññāya;

aphassito paññāya dukkhaṭṭho natthīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā samudayassa samudayaṭṭho …

yāvatā nirodhassa nirodhaṭṭho …

yāvatā maggassa maggaṭṭho …pe…

yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho …

yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho …

yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho …

yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, sabbo ñāto, sabbo diṭṭho, sabbo vidito, sabbo sacchikato, sabbo phassito paññāya;

aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā indriyaparopariyattañāṇaṁ …

yāvatā sattānaṁ āsayānusaye ñāṇaṁ …

yāvatā yamakapāṭihīre ñāṇaṁ …

yāvatā mahākaruṇāsamāpattiyā ñāṇaṁ;

sabbaṁ ñātaṁ, sabbaṁ diṭṭhaṁ, sabbaṁ viditaṁ, sabbaṁ sacchikataṁ, sabbaṁ phassitaṁ paññāya;

aphassitaṁ paññāya mahākaruṇāsamāpattiyā ñāṇaṁ natthīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, sabbaṁ ñātaṁ, sabbaṁ diṭṭhaṁ, sabbaṁ viditaṁ, sabbaṁ sacchikataṁ, sabbaṁ phassitaṁ paññāya;

aphassitaṁ paññāya natthīti—

sabbaññutaññāṇaṁ.

Tattha āvaraṇaṁ natthīti—

anāvaraṇañāṇaṁ.

Na tassa addiṭṭhamidhatthi kiñci,

Atho aviññātamajānitabbaṁ;

Sabbaṁ abhiññāsi yadatthi neyyaṁ,

Tathāgato tena samantacakkhūti.

Ñāṇakathā niṭṭhitā.