sutta » kn » ps » Paṭisambhidāmagga

2 Yuganaddhavagga

2.6. Paṭisambhidākathā

2.6.1. Dhammacakkapavattanavāra

Evaṁ me sutaṁ—

ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye.

Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi—

“Dveme, bhikkhave, antā pabbajitena na sevitabbā.

Katame dve?

Yo cāyaṁ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito;

yo cāyaṁ attakilamathānuyogo dukkho anariyo anatthasaṁhito.

Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhi.

Ayaṁ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Idaṁ kho pana, bhikkhave, dukkhaṁ ariyasaccaṁ.

Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṁ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṁ na labhati tampi dukkhaṁ;

saṅkhittena pañcupādānakkhandhā dukkhā.

Idaṁ kho pana, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ—

yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—

kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Idaṁ kho pana, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ—

yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

Idaṁ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ—

ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhi.

‘Idaṁ dukkhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti me, bhikkhave …pe…

pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti me, bhikkhave …pe…

pahīnanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti me, bhikkhave …pe…

sacchikatanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti me, bhikkhave …pe…

bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṁ tiparivaṭṭaṁ dvādasākāraṁ yathābhūtaṁ ñāṇadassanaṁ na suvisuddhaṁ ahosi, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.

Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṁ tiparivaṭṭaṁ dvādasākāraṁ yathābhūtaṁ ñāṇadassanaṁ suvisuddhaṁ ahosi, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.

Ñāṇañca pana me dassanaṁ udapādi—

‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti.

Idamavoca bhagavā.

Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṁ abhinandunti.

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato koṇḍaññassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi—

“yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamman”ti.

Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṁ—

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

Bhummānaṁ devānaṁ saddaṁ sutvā cātumahārājikā devā saddamanussāvesuṁ …

cātumahārājikānaṁ devānaṁ saddaṁ sutvā tāvatiṁsā devā …pe…

yāmā devā …pe…

tusitā devā …pe…

nimmānaratī devā …pe…

paranimmitavasavattī devā …pe…

brahmakāyikā devā saddamanussāvesuṁ—

“etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

Itiha tena khaṇena tena layena tena muhuttena yāva brahmalokā saddo abbhuggacchi.

Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṁ devānubhāvanti.

Atha kho bhagavā imaṁ udānaṁ udānesi—

“aññāsi vata bho koṇḍañño;

aññāsi vata bho koṇḍañño”ti.

Iti hidaṁ āyasmato koṇḍaññassa “aññāsikoṇḍañño”tveva nāmaṁ ahosi.

“‘<b>Idaṁ dukkhaṁ ariyasaccan’</b>ti pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Cakkhuṁ udapādīti—

kenaṭṭhena?

Ñāṇaṁ udapādīti—

kenaṭṭhena?

Paññā udapādīti—

kenaṭṭhena?

Vijjā udapādīti—

kenaṭṭhena?

Āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena.

<b>Ñāṇaṁ udapādī</b>ti—

ñātaṭṭhena.

<b>Paññā udapādī</b>ti—

pajānanaṭṭhena.

<b>Vijjā udapādī</b>ti—

paṭivedhaṭṭhena.

<b>Āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, ñāṇaṁ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo.

Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“dhammesu ñāṇaṁ dhammapaṭisambhidā”.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho.

Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“atthesu ñāṇaṁ atthapaṭisambhidā”.

Pañca dhamme sandassetuṁ byañjananiruttābhilāpā, pañca atthe sandassetuṁ byañjananiruttābhilāpā.

Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“niruttīsu ñāṇaṁ niruttipaṭisambhidā”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“paṭibhānesu ñāṇaṁ paṭibhānapaṭisambhidā”.

“‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti …pe…

pariññātanti pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Cakkhuṁ udapādīti—

kenaṭṭhena?

Ñāṇaṁ udapādīti—

kenaṭṭhena?

Paññā udapādīti—

kenaṭṭhena?

Vijjā udapādīti—

kenaṭṭhena?

Āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena.

<b>Ñāṇaṁ udapādī</b>ti—

ñātaṭṭhena.

<b>Paññā udapādī</b>ti—

pajānanaṭṭhena.

<b>Vijjā udapādī</b>ti—

paṭivedhaṭṭhena.

<b>Āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, ñāṇaṁ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo.

Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“dhammesu ñāṇaṁ dhammapaṭisambhidā”.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho.

Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“atthesu ñāṇaṁ atthapaṭisambhidā”.

Pañca dhamme sandassetuṁ byañjananiruttābhilāpā, pañca atthe sandassetuṁ byañjananiruttābhilāpā.

Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“niruttīsu ñāṇaṁ niruttipaṭisambhidā”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“paṭibhānesu ñāṇaṁ paṭibhānapaṭisambhidā”.

Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

“‘<b>Idaṁ dukkhasamudayaṁ ariyasaccan</b>’ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti …pe…

pahīnanti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe… ”.

Dukkhasamudaye ariyasacce pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

“‘<b>Idaṁ dukkhanirodhaṁ ariyasaccan</b>’ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti …pe…

sacchikatanti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe… ”.

Dukkhanirodhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

“‘<b>Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan</b>’ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti …pe…

bhāvitanti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe… ”.

Dukkhanirodhagāminiyā paṭipadāya ariyasacce pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.

2.6.2. Satipaṭṭhānavāra

“‘Ayaṁ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Sā kho panāyaṁ kāye kāyānupassanā bhāvetabbāti me, bhikkhave …pe…

bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

“Ayaṁ vedanāsu …pe…

ayaṁ citte …pe…

ayaṁ dhammesu dhammānupassanāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Sā kho panāyaṁ dhammesu dhammānupassanā bhāvetabbāti …pe…

bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

“‘<b>Ayaṁ kāye kāyānupassanā</b>’ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

sā kho panāyaṁ kāye kāyānupassanā bhāvetabbāti …pe…

bhāvitāti pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Cakkhuṁ udapādīti—

kenaṭṭhena?

Ñāṇaṁ udapādīti—

kenaṭṭhena?

Paññā udapādīti—

kenaṭṭhena?

Vijjā udapādīti—

kenaṭṭhena?

Āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena.

<b>Ñāṇaṁ udapādī</b>ti—

ñātaṭṭhena.

<b>Paññā udapādī</b>ti—

pajānanaṭṭhena.

<b>Vijjā udapādī</b>ti—

paṭivedhaṭṭhena.

<b>Āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, ñāṇaṁ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo.

Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“dhammesu ñāṇaṁ dhammapaṭisambhidā”.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho.

Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“atthesu ñāṇaṁ atthapaṭisambhidā”.

Pañca dhamme sandassetuṁ byañjananiruttābhilāpā, pañca atthe sandassetuṁ byañjananiruttābhilāpā.

Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“niruttīsu ñāṇaṁ niruttipaṭisambhidā”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“paṭibhānesu ñāṇaṁ paṭibhānapaṭisambhidā”.

Kāye kāyānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

“<b>Ayaṁ vedanāsu</b> …pe…

<b>ayaṁ citte</b> …pe…

<b>ayaṁ dhammesu dhammānupassanā</b>ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

sā kho panāyaṁ dhammesu dhammānupassanā bhāvetabbāti …pe…

bhāvitāti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe… ”.

Dhammesu dhammānupassanā satipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.

2.6.3. Iddhipādavāra

“Ayaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

So kho panāyaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave …pe…

bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Ayaṁ vīriyasamādhi …pe…

ayaṁ cittasamādhi …pe…

ayaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

So kho panāyaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

“‘Ayaṁ <b>chandasamādhipadhānasaṅkhārasamannāgato iddhipādo</b>’ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

so kho panāyaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti …pe…

bhāvitoti pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Cakkhuṁ udapādīti—

kenaṭṭhena?

Ñāṇaṁ udapādīti—

kenaṭṭhena?

Paññā udapādīti—

kenaṭṭhena?

Vijjā udapādīti—

kenaṭṭhena?

Āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena.

<b>Ñāṇaṁ udapādī</b>ti—

ñātaṭṭhena.

<b>Paññā udapādī</b>ti—

pajānanaṭṭhena.

<b>Vijjā udapādī</b>ti—

paṭivedhaṭṭhena.

<b>Āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, ñāṇaṁ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo.

Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“dhammesu ñāṇaṁ dhammapaṭisambhidā”.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho.

Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“atthesu ñāṇaṁ atthapaṭisambhidā”.

Pañca dhamme sandassetuṁ byañjananiruttābhilāpā, pañca atthe sandassetuṁ byañjananiruttābhilāpā.

Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“niruttīsu ñāṇaṁ niruttipaṭisambhidā”.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni.

Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca.

Ye tassā ārammaṇā te tassā gocarā.

Ye tassā gocarā te tassā ārammaṇā.

Tena vuccati—

“paṭibhānesu ñāṇaṁ paṭibhānapaṭisambhidā”.

Chandasamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

“Ayaṁ <b>vīriyasamādhi</b> …pe…

ayaṁ <b>cittasamādhi</b> …pe…

ayaṁ <b>vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādo</b>ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

so kho panāyaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti …pe…

bhāvitoti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe… ”.

Vīmaṁsāsamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṁsa niruttiyo, saṭṭhi ñāṇāni.

Catūsu iddhipādesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.

2.6.4. Sattabodhisattavāra

“‘Samudayo samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

‘Nirodho nirodho’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

Vipassissa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṁ ñāṇāni.

“‘Samudayo samudayo’ti kho, bhikkhave, sikhissa bodhisattassa …pe…

vessabhussa bodhisattassa …pe…

kakusandhassa bodhisattassa …pe…

koṇāgamanassa bodhisattassa …pe…

kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

‘Nirodho nirodho’ti kho, bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

Kassapassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṁ ñāṇāni.

“‘Samudayo samudayo’ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

‘Nirodho nirodho’ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

Gotamassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṁ ñāṇāni.

Sattannaṁ bodhisattānaṁ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattālīsasataṁ niruttiyo, asīti ca dve ca ñāṇasatāni.

2.6.5. Abhiññādivāra

“‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya abhiññaṭṭho natthī’ti—

cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Abhiññāya abhiññaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

“‘Yāvatā pariññāya pariññaṭṭho …pe…

yāvatā pahānassa pahānaṭṭho …pe…

yāvatā bhāvanāya bhāvanaṭṭho …pe…

yāvatā sacchikiriyāya sacchikiriyaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya sacchikiriyaṭṭho natthī’ti—

cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

Abhiññāya abhiññaṭṭhe, pariññāya pariññaṭṭhe, pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṁ dhammā, pañcavīsasataṁ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.

2.6.6. Khandhādivāra

“‘Yāvatā khandhānaṁ khandhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya khandhaṭṭho natthī’ti—

cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Khandhānaṁ khandhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

“‘Yāvatā dhātūnaṁ dhātuṭṭho …pe…

yāvatā āyatanānaṁ āyatanaṭṭho …pe…

yāvatā saṅkhatānaṁ saṅkhataṭṭho …pe…

yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya asaṅkhataṭṭho natthī’ti—

cakkhuṁ udapādi …pe…

āloko udapādi”.

Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

Khandhānaṁ khandhaṭṭhe, dhātūnaṁ dhātuṭṭhe, āyatanānaṁ āyatanaṭṭhe saṅkhatānaṁ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavīsatisataṁ dhammā, pañcavīsatisataṁ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.

2.6.7. Saccavāra

“‘Yāvatā dukkhassa dukkhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya dukkhaṭṭho natthī’ti—

cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Dukkhassa dukkhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

“‘Yāvatā samudayassa samudayaṭṭho …pe…

yāvatā nirodhassa nirodhaṭṭho …pe…

yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya maggaṭṭho natthī’ti—

cakkhuṁ udapādi …pe…

āloko udapādi”.

Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

Catūsu ariyasaccesu sataṁ dhammā, sataṁ atthā, dve niruttisatāni, cattāri ñāṇasatāni.

2.6.8. Paṭisambhidāvāra

“‘Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya atthapaṭisambhidaṭṭho natthī’ti—

cakkhuṁ udapādi …pe…

āloko udapādi”.

Atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

“‘Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho …pe…

yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho …pe…

yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya.

Aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthī’ti—

cakkhuṁ udapādi …pe…

āloko udapādi”.

Paṭibhānapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

Catūsu paṭisambhidāsu sataṁ dhammā, sataṁ atthā, dve niruttisatāni, cattāri ñāṇasatāni.

2.6.9. Chabuddhadhammavāra

“‘Yāvatā indriyaparopariyattañāṇaṁ, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya.

Aphassitaṁ paññāya indriyaparopariyattañāṇaṁ natthī’ti—

cakkhuṁ udapādi …pe…

āloko udapādi”.

Indriyaparopariyattañāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

“‘Yāvatā sattānaṁ āsayānusaye ñāṇaṁ …pe…

yāvatā yamakapāṭihīre ñāṇaṁ …pe…

yāvatā mahākaruṇāsamāpattiyā ñāṇaṁ …pe…

yāvatā sabbaññutaññāṇaṁ …pe…

yāvatā anāvaraṇaṁ ñāṇaṁ, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya.

Aphassitaṁ paññāya anāvaraṇaṁ ñāṇaṁ natthī’ti—

cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.

Anāvaraṇe ñāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṁ niruttiyo, sataṁ ñāṇāni.

Chasu buddhadhammesu diyaḍḍhasataṁ dhammā, diyaḍḍhasataṁ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.

Paṭisambhidādhikaraṇe aḍḍhanavadhammasatāni, aḍḍhanavaatthasatāni, niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni, cattāri ca ñāṇasatānīti.

Paṭisambhidākathā niṭṭhitā.