sutta » kn » ps » Paṭisambhidāmagga

3 Paññāvagga

3.7. Samasīsakathā

Sabbadhammānaṁ sammāsamucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṁ.

<b>Sabbadhammānan</b>ti pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.

<b>Sammā samucchede</b>ti nekkhammena kāmacchandaṁ sammā samucchindati, abyāpādena byāpādaṁ sammā samucchindati, ālokasaññāya thinamiddhaṁ sammā samucchindati, avikkhepena uddhaccaṁ sammā samucchindati, dhammavavatthānena vicikicchaṁ sammā samucchindati, ñāṇena avijjaṁ sammā samucchindati, pāmojjena aratiṁ sammā samucchindati, paṭhamena jhānena nīvaraṇe sammā samucchindati …pe…

arahattamaggena sabbakilese sammā samucchindati.

<b>Nirodhe</b>ti nekkhammena kāmacchandaṁ nirodheti, abyāpādena byāpādaṁ nirodheti, ālokasaññāya thinamiddhaṁ nirodheti, avikkhepena uddhaccaṁ nirodheti, dhammavavatthānena vicikicchaṁ nirodheti, ñāṇena avijjaṁ nirodheti, pāmojjena aratiṁ nirodheti, paṭhamena jhānena nīvaraṇe nirodheti …pe…

arahattamaggena sabbakilese nirodheti.

<b>Anupaṭṭhānatā</b>ti nekkhammaṁ paṭiladdhassa kāmacchando na upaṭṭhāti, abyāpādaṁ paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṁ paṭiladdhassa thinamiddhaṁ na upaṭṭhāti, avikkhepaṁ paṭiladdhassa uddhaccaṁ na upaṭṭhāti, dhammavavatthānaṁ paṭiladdhassa vicikicchā na upaṭṭhāti, ñāṇaṁ paṭiladdhassa avijjā na upaṭṭhāti, pāmojjaṁ paṭiladdhassa arati na upaṭṭhāti, paṭhamaṁ jhānaṁ paṭiladdhassa nīvaraṇā na upaṭṭhanti …pe…

arahattamaggaṁ paṭiladdhassa sabbakilesā na upaṭṭhanti.

<b>Saman</b>ti kāmacchandassa pahīnattā nekkhammaṁ samaṁ, byāpādassa pahīnattā abyāpādo samaṁ, thinamiddhassa pahīnattā ālokasaññā samaṁ, uddhaccassa pahīnattā avikkhepo samaṁ, vicikicchāya pahīnattā dhammavavatthānaṁ samaṁ, avijjāya pahīnattā ñāṇaṁ samaṁ, aratiyā pahīnattā pāmojjaṁ samaṁ, nīvaraṇānaṁ pahīnattā paṭhamaṁ jhānaṁ samaṁ …pe…

sabbakilesānaṁ pahīnattā arahattamaggo samaṁ.

<b>Sīsan</b>ti terasa sīsāni—

palibodhasīsañca taṇhā, vinibandhanasīsañca māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṁ, saṅkilesasīsañca avijjā, adhimokkhasīsañca saddhā, paggahasīsañca vīriyaṁ, upaṭṭhānasīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṁ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodhoti.

Samasīsakathā niṭṭhitā.