sutta » kn » pv » Petavatthu

Uragavagga

4. Piṭṭhadhītalikapetavatthu

“Yaṁ kiñcārammaṇaṁ katvā,

dajjā dānaṁ amaccharī;

Pubbapete ca ārabbha,

atha vā vatthudevatā.

Cattāro ca mahārāje,

lokapāle yasassine;

Kuveraṁ dhataraṭṭhañca,

virūpakkhaṁ virūḷhakaṁ;

Te ceva pūjitā honti,

dāyakā ca anipphalā.

Na hi ruṇṇaṁ vā soko vā,

yā caññā paridevanā;

Na taṁ petassa atthāya,

evaṁ tiṭṭhanti ñātayo.

Ayañca kho dakkhiṇā dinnā,

saṅghamhi suppatiṭṭhitā;

Dīgharattaṁ hitāyassa,

ṭhānaso upakappatī”ti.

Piṭṭhadhītalikapetavatthu catutthaṁ.