sutta » kn » pv » Petavatthu

Uragavagga

8. Goṇapetavatthu

“Kiṁ nu ummattarūpova,

lāyitvā haritaṁ tiṇaṁ;

Khāda khādāti lapasi,

gatasattaṁ jaraggavaṁ.

Na hi annena pānena,

mato goṇo samuṭṭhahe;

Tvaṁsi bālo ca dummedho,

yathā taññova dummatī”ti.

“Ime pādā idaṁ sīsaṁ,

ayaṁ kāyo savāladhi;

Nettā tatheva tiṭṭhanti,

ayaṁ goṇo samuṭṭhahe.

Nāyyakassa hatthapādā,

kāyo sīsañca dissati;

Rudaṁ mattikathūpasmiṁ,

nanu tvaññeva dummatī”ti.

“Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

sokaṁ hadayanissitaṁ;

Yo me sokaparetassa,

pitusokaṁ apānudi.

Svāhaṁ abbūḷhasallosmi,

sītibhūtosmi nibbuto;

Na socāmi na rodāmi,

tava sutvāna māṇava”.

Evaṁ karonti sappaññā,

ye honti anukampakā;

Vinivattayanti sokamhā,

sujāto pitaraṁ yathāti.

Goṇapetavatthu aṭṭhamaṁ.