sutta » kn » pv » Petavatthu

Uragavagga

10. Khallāṭiyapetivatthu

“Kā nu antovimānasmiṁ,

tiṭṭhantī nūpanikkhami;

Upanikkhamassu bhadde,

passāma taṁ bahiṭṭhitan”ti.

“Aṭṭīyāmi harāyāmi,

naggā nikkhamituṁ bahi;

Kesehamhi paṭicchannā,

puññaṁ me appakaṁ katan”ti.

“Handuttarīyaṁ dadāmi te,

idaṁ dussaṁ nivāsaya;

Idaṁ dussaṁ nivāsetvā,

ehi nikkhama sobhane;

Upanikkhamassu bhadde,

passāma taṁ bahiṭṭhitan”ti.

“Hatthena hatthe te dinnaṁ,

na mayhaṁ upakappati;

Esetthupāsako saddho,

sammāsambuddhasāvako.

Etaṁ acchādayitvāna,

mama dakkhiṇamādisa;

Tathāhaṁ sukhitā hessaṁ,

sabbakāmasamiddhinī”ti.

Tañca te nhāpayitvāna,

vilimpetvāna vāṇijā;

Vatthehacchādayitvāna,

tassā dakkhiṇamādisuṁ.

Samanantarānuddiṭṭhe,

vipāko udapajjatha;

Bhojanacchādanapānīyaṁ,

dakkhiṇāya idaṁ phalaṁ.

Tato suddhā sucivasanā,

kāsikuttamadhārinī;

Hasantī vimānā nikkhami,

dakkhiṇāya idaṁ phalanti.

“Sucittarūpaṁ ruciraṁ,

vimānaṁ te pabhāsati;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Bhikkhuno caramānassa,

doṇinimmajjaniṁ ahaṁ;

Adāsiṁ ujubhūtassa,

vippasannena cetasā.

Tassa kammassa kusalassa,

vipākaṁ dīghamantaraṁ;

Anubhomi vimānasmiṁ,

tañca dāni parittakaṁ.

Uddhaṁ catūhi māsehi,

kālakiriyā bhavissati;

Ekantakaṭukaṁ ghoraṁ,

nirayaṁ papatissahaṁ.

Catukkaṇṇaṁ catudvāraṁ,

vibhattaṁ bhāgaso mitaṁ;

Ayopākārapariyantaṁ,

ayasā paṭikujjitaṁ.

Tassa ayomayā bhūmi,

jalitā tejasā yutā;

Samantā yojanasataṁ,

pharitvā tiṭṭhati sabbadā.

Tatthāhaṁ dīghamaddhānaṁ,

dukkhaṁ vedissa vedanaṁ;

Phalañca pāpakammassa,

tasmā socāmahaṁ bhusan”ti.

Khallāṭiyapetivatthu dasamaṁ.