sutta » kn » pv » Petavatthu

Uragavagga

11. Nāgapetavatthu

“Puratova setena paleti hatthinā,

Majjhe pana assatarīrathena;

Pacchā ca kaññā sivikāya nīyati,

Obhāsayantī dasa sabbaso disā.

Tumhe pana muggarahatthapāṇino,

Rudammukhā chinnapabhinnagattā;

Manussabhūtā kimakattha pāpaṁ,

Yenaññamaññassa pivātha lohitan”ti.

“Puratova yo gacchati kuñjarena,

Setena nāgena catukkamena;

Amhāka putto ahu jeṭṭhako so,

Dānāni datvāna sukhī pamodati.

Yo so majjhe assatarīrathena,

Catubbhi yuttena suvaggitena;

Amhāka putto ahu majjhimo so,

Amaccharī dānavatī virocati.

Yā sā ca pacchā sivikāya nīyati,

Nārī sapaññā migamandalocanā;

Amhāka dhītā ahu sā kaniṭṭhikā,

Bhāgaḍḍhabhāgena sukhī pamodati.

Ete ca dānāni adaṁsu pubbe,

Pasannacittā samaṇabrāhmaṇānaṁ;

Mayaṁ pana maccharino ahumha,

Paribhāsakā samaṇabrāhmaṇānaṁ;

Ete ca datvā paricārayanti,

Mayañca sussāma naḷova chinno”ti.

“Kiṁ tumhākaṁ bhojanaṁ kiṁ sayānaṁ,

Kathañca yāpetha supāpadhammino;

Pahūtabhogesu anappakesu,

Sukhaṁ virādhāya dukkhajja pattā”ti.

“Aññamaññaṁ vadhitvāna,

pivāma pubbalohitaṁ;

Bahuṁ pitvā na dhātā homa,

nacchādimhase mayaṁ.

Icceva maccā paridevayanti,

Adāyakā pecca yamassa ṭhāyino;

Ye te vidicca adhigamma bhoge,

Na bhuñjare nāpi karonti puññaṁ.

Te khuppipāsūpagatā parattha,

Pacchā ciraṁ jhāyare ḍayhamānā;

Kammāni katvāna dukhudrāni,

Anubhonti dukkhaṁ kaṭukapphalāni.

Ittaraṁ hi dhanaṁ dhaññaṁ,

ittaraṁ idha jīvitaṁ;

Ittaraṁ ittarato ñatvā,

dīpaṁ kayirātha paṇḍito.

Ye te evaṁ pajānanti,

narā dhammassa kovidā;

Te dāne nappamajjanti,

sutvā arahataṁ vaco”ti.

Nāgapetavatthu ekādasamaṁ.