sutta » kn » pv » Petavatthu

Uragavagga

12. Uragapetavatthu

“Uragova tacaṁ jiṇṇaṁ,

hitvā gacchati saṁ tanuṁ;

Evaṁ sarīre nibbhoge,

pete kālaṅkate sati.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na rodāmi,

gato so tassa yā gati”.

“Anabbhito tato āgā,

nānuññāto ito gato;

Yathāgato tathā gato,

tattha kā paridevanā.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na rodāmi,

gato so tassa yā gati”.

“Sace rode kisā assaṁ,

tattha me kiṁ phalaṁ siyā;

Ñātimittasuhajjānaṁ,

bhiyyo no aratī siyā.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na rodāmi,

gato so tassa yā gati”.

“Yathāpi dārako candaṁ,

gacchantamanurodati;

Evaṁ sampadamevetaṁ,

yo petamanusocati.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na rodāmi,

gato so tassa yā gati”.

“Yathāpi brahme udakumbho,

bhinno appaṭisandhiyo;

Evaṁ sampadamevetaṁ,

yo petamanusocati.

Ḍayhamāno na jānāti,

ñātīnaṁ paridevitaṁ;

Tasmā etaṁ na rodāmi,

gato so tassa yā gatī”ti.

Uragapetavatthu dvādasamaṁ.

Uragavaggo paṭhamo.

Tassuddānaṁ

Khettañca sūkaraṁ pūti,

piṭṭhaṁ cāpi tirokuṭṭaṁ;

Pañcāpi sattaputtañca,

goṇaṁ pesakārakañca;

Tathā khallāṭiyaṁ nāgaṁ,

dvādasaṁ uragañcevāti.