sutta » kn » pv » Petavatthu

Ubbarivagga

1. Saṁsāramocakapetivatthu

“Naggā dubbaṇṇarūpāsi,

kisā dhamanisanthatā;

Upphāsulike kisike,

kā nu tvaṁ idha tiṭṭhasī”ti.

“Ahaṁ bhadante petīmhi,

duggatā yamalokikā;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

petalokaṁ ito gatā”ti.

“Anukampakā mayhaṁ nāhesuṁ bhante,

Pitā ca mātā athavāpi ñātakā;

Ye maṁ niyojeyyuṁ dadāhi dānaṁ,

Pasannacittā samaṇabrāhmaṇānaṁ.

Ito ahaṁ vassasatāni pañca,

Yaṁ evarūpā vicarāmi naggā;

Khudāya taṇhāya ca khajjamānā,

Pāpassa kammassa phalaṁ mamedaṁ.

Vandāmi taṁ ayya pasannacittā,

Anukampa maṁ vīra mahānubhāva;

Datvā ca me ādisa yaṁ hi kiñci,

Mocehi maṁ duggatiyā bhadante”ti.

Sādhūti so paṭissutvā,

sāriputtonukampako;

Bhikkhūnaṁ ālopaṁ datvā,

pāṇimattañca coḷakaṁ;

Thālakassa ca pānīyaṁ,

tassā dakkhiṇamādisi.

Samanantarānuddiṭṭhe,

vipāko udapajjatha;

Bhojanacchādanapānīyaṁ,

dakkhiṇāya idaṁ phalaṁ.

Tato suddhā sucivasanā,

kāsikuttamadhārinī;

Vicittavatthābharaṇā,

sāriputtaṁ upasaṅkami.

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena te tādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Uppaṇḍukiṁ kisaṁ chātaṁ,

naggaṁ sampatitacchaviṁ;

Muni kāruṇiko loke,

taṁ maṁ addakkhi duggataṁ.

Bhikkhūnaṁ ālopaṁ datvā,

pāṇimattañca coḷakaṁ;

Thālakassa ca pānīyaṁ,

mama dakkhiṇamādisi.

Ālopassa phalaṁ passa,

bhattaṁ vassasataṁ dasa;

Bhuñjāmi kāmakāminī,

anekarasabyañjanaṁ.

Pāṇimattassa coḷassa,

vipākaṁ passa yādisaṁ;

Yāvatā nandarājassa,

vijitasmiṁ paṭicchadā.

Tato bahutarā bhante,

vatthānacchādanāni me;

Koseyyakambalīyāni,

khomakappāsikāni ca.

Vipulā ca mahagghā ca,

tepākāsevalambare;

Sāhaṁ taṁ paridahāmi,

yaṁ yaṁ hi manaso piyaṁ.

Thālakassa ca pānīyaṁ,

vipākaṁ passa yādisaṁ;

Gambhīrā caturassā ca,

pokkharañño sunimmitā.

Setodakā suppatitthā,

sītā appaṭigandhiyā;

Padumuppalasañchannā,

vārikiñjakkhapūritā.

Sāhaṁ ramāmi kīḷāmi,

modāmi akutobhayā;

Muniṁ kāruṇikaṁ loke,

bhante vanditumāgatā”ti.

Saṁsāramocakapetivatthu paṭhamaṁ.