sutta » kn » pv » Petavatthu

Ubbarivagga

2. Sāriputtattheramātupetivatthu

“Naggā dubbaṇṇarūpāsi,

kisā dhamanisanthatā;

Upphāsulike kisike,

kā nu tvaṁ idha tiṭṭhasi”.

“Ahaṁ te sakiyā mātā,

pubbe aññāsu jātīsu;

Upapannā pettivisayaṁ,

khuppipāsasamappitā.

Chaḍḍitaṁ khipitaṁ kheḷaṁ,

siṅghāṇikaṁ silesumaṁ;

Vasañca ḍayhamānānaṁ,

vijātānañca lohitaṁ.

Vaṇikānañca yaṁ ghāna-

sīsacchinnāna lohitaṁ;

Khudāparetā bhuñjāmi,

itthipurisanissitaṁ.

Pubbalohitaṁ bhakkhāmi,

pasūnaṁ mānusāna ca;

Aleṇā anagārā ca,

nīlamañcaparāyaṇā.

Dehi puttaka me dānaṁ,

datvā anvādisāhi me;

Appeva nāma mucceyyaṁ,

pubbalohitabhojanā”ti.

Mātuyā vacanaṁ sutvā,

upatissonukampako;

Āmantayi moggallānaṁ,

anuruddhañca kappinaṁ.

Catasso kuṭiyo katvā,

saṅghe cātuddise adā;

Kuṭiyo annapānañca,

mātu dakkhiṇamādisī.

Samanantarānuddiṭṭhe,

vipāko udapajjatha;

Bhojanaṁ pānīyaṁ vatthaṁ,

dakkhiṇāya idaṁ phalaṁ.

Tato suddhā sucivasanā,

kāsikuttamadhārinī;

Vicittavatthābharaṇā,

kolitaṁ upasaṅkami.

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Sāriputtassāhaṁ mātā,

pubbe aññāsu jātīsu;

Upapannā pettivisayaṁ,

khuppipāsasamappitā.

Chaḍḍitaṁ khipitaṁ kheḷaṁ,

siṅghāṇikaṁ silesumaṁ;

Vasañca ḍayhamānānaṁ,

vijātānañca lohitaṁ.

Vaṇikānañca yaṁ ghāna-

sīsacchinnāna lohitaṁ;

Khudāparetā bhuñjāmi,

itthipurisanissitaṁ.

Pubbalohitaṁ bhakkhissaṁ,

pasūnaṁ mānusāna ca;

Aleṇā anagārā ca,

nīlamañcaparāyaṇā.

Sāriputtassa dānena,

modāmi akutobhayā;

Muniṁ kāruṇikaṁ loke,

bhante vanditumāgatā”ti.

Sāriputtattherassa mātupetivatthu dutiyaṁ.