sutta » kn » pv » Petavatthu

Ubbarivagga

3. Mattāpetivatthu

“Naggā dubbaṇṇarūpāsi,

kisā dhamanisanthatā;

Upphāsulike kisike,

kā nu tvaṁ idha tiṭṭhasī”ti.

“Ahaṁ mattā tuvaṁ tissā,

sapattī te pure ahuṁ;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

petalokaṁ ito gatā”ti.

“Caṇḍī ca pharusā cāsiṁ,

issukī maccharī saṭhā;

Tāhaṁ duruttaṁ vatvāna,

petalokaṁ ito gatā”ti.

“Sabbaṁ ahampi jānāmi,

yathā tvaṁ caṇḍikā ahu;

Aññañca kho taṁ pucchāmi,

kenāsi paṁsukunthitā”ti.

“Sīsaṁnhātā tuvaṁ āsi,

sucivatthā alaṅkatā;

Ahañca kho adhimattaṁ,

samalaṅkatatarā tayā.

Tassā me pekkhamānāya,

sāmikena samantayi;

Tato me issā vipulā,

kodho me samajāyatha.

Tato paṁsuṁ gahetvāna,

paṁsunā taṁ hi okiriṁ;

Tassa kammavipākena,

tenamhi paṁsukunthitā”ti.

“Sabbaṁ ahampi jānāmi,

paṁsunā maṁ tvamokiri;

Aññañca kho taṁ pucchāmi,

kena khajjasi kacchuyā”ti.

“Bhesajjahārī ubhayo,

vanantaṁ agamimhase;

Tvañca bhesajjamāhari,

ahañca kapikacchuno.

Tassā tyājānamānāya,

seyyaṁ tyāhaṁ samokiriṁ;

Tassa kammavipākena,

tena khajjāmi kacchuyā”ti.

“Sabbaṁ ahampi jānāmi,

seyyaṁ me tvaṁ samokiri;

Aññañca kho taṁ pucchāmi,

kenāsi naggiyā tuvan”ti.

“Sahāyānaṁ samayo āsi,

ñātīnaṁ samitī ahu;

Tvañca āmantitā āsi,

sasāminī no ca kho ahaṁ.

Tassā tyājānamānāya,

dussaṁ tyāhaṁ apānudiṁ;

Tassa kammavipākena,

tenamhi naggiyā ahan”ti.

“Sabbaṁ ahampi jānāmi,

dussaṁ me tvaṁ apānudi;

Aññañca kho taṁ pucchāmi,

kenāsi gūthagandhinī”ti.

“Tava gandhañca mālañca,

paccagghañca vilepanaṁ;

Gūthakūpe atāresiṁ,

taṁ pāpaṁ pakataṁ mayā;

Tassa kammavipākena,

tenamhi gūthagandhinī”ti.

“Sabbaṁ ahampi jānāmi,

taṁ pāpaṁ pakataṁ tayā;

Aññañca kho taṁ pucchāmi,

kenāsi duggatā tuvan”ti.

“Ubhinnaṁ samakaṁ āsi,

yaṁ gehe vijjate dhanaṁ;

Santesu deyyadhammesu,

dīpaṁ nākāsimattano;

Tassa kammavipākena,

tenamhi duggatā ahaṁ.

Tadeva maṁ tvaṁ avaca,

‘pāpakammaṁ nisevasi;

Na hi pāpehi kammehi,

sulabhā hoti suggatī’”ti.

“Vāmato maṁ tvaṁ paccesi,

athopi maṁ usūyasi;

Passa pāpānaṁ kammānaṁ,

vipāko hoti yādiso.

Te gharā tā ca dāsiyo,

tānevābharaṇānime;

Te aññe paricārenti,

na bhogā honti sassatā.

Idāni bhūtassa pitā,

āpaṇā gehamehiti;

Appeva te dade kiñci,

mā su tāva ito agā”ti.

“Naggā dubbaṇṇarūpāmhi,

kisā dhamanisanthatā;

Kopīnametaṁ itthīnaṁ,

mā maṁ bhūtapitāddasā”ti.

“Handa kiṁ vā tyāhaṁ dammi,

Kiṁ vā tedha karomahaṁ;

Yena tvaṁ sukhitā assa,

Sabbakāmasamiddhinī”ti.

“Cattāro bhikkhū saṅghato,

cattāro pana puggale;

Aṭṭha bhikkhū bhojayitvā,

mama dakkhiṇamādisa;

Tadāhaṁ sukhitā hessaṁ,

sabbakāmasamiddhinī”ti.

Sādhūti sā paṭissutvā,

bhojayitvāṭṭha bhikkhavo;

Vatthehacchādayitvāna,

tassā dakkhiṇamādisī.

Samanantarānuddiṭṭhe,

vipāko udapajjatha;

Bhojanacchādanapānīyaṁ,

dakkhiṇāya idaṁ phalaṁ.

Tato suddhā sucivasanā,

kāsikuttamadhārinī;

Vicittavatthābharaṇā,

sapattiṁ upasaṅkami.

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Ahaṁ mattā tuvaṁ tissā,

sapattī te pure ahuṁ;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā.

Tava dinnena dānena,

modāmi akutobhayā;

Ciraṁ jīvāhi bhagini,

saha sabbehi ñātibhi;

Asokaṁ virajaṁ ṭhānaṁ,

āvāsaṁ vasavattinaṁ.

Idha dhammaṁ caritvāna,

Dānaṁ datvāna sobhane;

Vineyya maccheramalaṁ samūlaṁ,

Aninditā saggamupehi ṭhānan”ti.

Mattāpetivatthu tatiyaṁ.