sutta » kn » pv » Petavatthu

Ubbarivagga

5. Maṭṭhakuṇḍalīpetavatthu

“Alaṅkato maṭṭhakuṇḍalī,

Māladhārī haricandanussado;

Bāhā paggayha kandasi,

Vanamajjhe kiṁ dukkhito tuvan”ti.

“Sovaṇṇamayo pabhassaro,

Uppanno rathapañjaro mama;

Tassa cakkayugaṁ na vindāmi,

Tena dukkhena jahāmi jīvitan”ti.

“Sovaṇṇamayaṁ maṇimayaṁ,

Lohitakamayaṁ atha rūpiyamayaṁ;

Ācikkha me bhaddamāṇava,

Cakkayugaṁ paṭipādayāmi te”ti.

So māṇavo tassa pāvadi,

“Candasūriyā ubhayettha dissare;

Sovaṇṇamayo ratho mama,

Tena cakkayugena sobhatī”ti.

“Bālo kho tvaṁ asi māṇava,

Yo tvaṁ patthayase apatthiyaṁ;

Maññāmi tuvaṁ marissasi,

Na hi tvaṁ lacchasi candasūriye”ti.

“Gamanāgamanampi dissati,

Vaṇṇadhātu ubhayattha vīthiyā;

Peto kālakato na dissati,

Ko nidha kandataṁ bālyataro”ti.

“Saccaṁ kho vadesi māṇava,

Ahameva kandataṁ bālyataro;

Candaṁ viya dārako rudaṁ,

Petaṁ kālakatābhipatthayinti.

Ādittaṁ vata maṁ santaṁ,

ghatasittaṁva pāvakaṁ;

Vārinā viya osiñcaṁ,

sabbaṁ nibbāpaye daraṁ.

Abbahī vata me sallaṁ,

sokaṁ hadayanissitaṁ;

Yo me sokaparetassa,

puttasokaṁ apānudi.

Svāhaṁ abbūḷhasallosmi,

sītibhūtosmi nibbuto;

Na socāmi na rodāmi,

tava sutvāna māṇavā”ti.

“Devatā nusi gandhabbo,

adu sakko purindado;

Ko vā tvaṁ kassa vā putto,

kathaṁ jānemu taṁ mayan”ti.

“Yañca kandasi yañca rodasi,

Puttaṁ āḷāhane sayaṁ dahitvā;

Svāhaṁ kusalaṁ karitvā kammaṁ,

Tidasānaṁ sahabyataṁ gato”ti.

“Appaṁ vā bahuṁ vā nāddasāma,

Dānaṁ dadantassa sake agāre;

Uposathakammaṁ vā tādisaṁ,

Kena kammena gatosi devalokan”ti.

“Ābādhikohaṁ dukkhito gilāno,

Āturarūpomhi sake nivesane;

Buddhaṁ vigatarajaṁ vitiṇṇakaṅkhaṁ,

Addakkhiṁ sugataṁ anomapaññaṁ.

Svāhaṁ muditamano pasannacitto,

Añjaliṁ akariṁ tathāgatassa;

Tāhaṁ kusalaṁ karitvāna kammaṁ,

Tidasānaṁ sahabyataṁ gato”ti.

“Acchariyaṁ vata abbhutaṁ vata,

Añjalikammassa ayamīdiso vipāko;

Ahampi muditamano pasannacitto,

Ajjeva buddhaṁ saraṇaṁ vajāmī”ti.

“Ajjeva buddhaṁ saraṇaṁ vajāhi,

Dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca,

Akhaṇḍaphullāni samādiyassu.

Pāṇātipātā viramassu khippaṁ,

Loke adinnaṁ parivajjayassu;

Amajjapo mā ca musā bhaṇāhi,

Sakena dārena ca hohi tuṭṭho”ti.

“Atthakāmosi me yakkha,

hitakāmosi devate;

Karomi tuyhaṁ vacanaṁ,

tvaṁsi ācariyo mamāti.

Upemi saraṇaṁ buddhaṁ,

dhammañcāpi anuttaraṁ;

Saṅghañca naradevassa,

gacchāmi saraṇaṁ ahaṁ.

Pāṇātipātā viramāmi khippaṁ,

Loke adinnaṁ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi,

Sakena dārena ca homi tuṭṭho”ti.

Maṭṭhakuṇḍalīpetavatthu pañcamaṁ.